समाचारं

इदं भवतः ई-गदस्य विषये अस्ति! एते नूतनाः मानकाः विद्युत्वाहनेषु योजिताः भवन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ सितम्बर् दिनाङ्के उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन लोकसुरक्षामन्त्रालयेन, आपत्कालीनप्रबन्धनमन्त्रालयेन अन्यविभागैः च सह मिलित्वा नवीनतमसंशोधितस्य "विद्युत्साइकिलसुरक्षातकनीकीविनिर्देशानां" विषये मतानाम् आग्रहं कृतम्

"विद्युतसाइकिलसुरक्षातकनीकीविनिर्देशाः" इत्यस्य नूतनसंस्करणे के परिवर्तनानि सन्ति?

विद्युत्साइकिलस्य अनिवार्यराष्ट्रीयमानकस्य पुनरीक्षणेन के परिवर्तनं भविष्यति?

वर्तमानमानकानां तुलने अस्मिन् नूतने राष्ट्रियमानके केचन सुधाराः, वर्धनानि च अभवन् । प्रथमं अग्नि-ज्वाला-निरोधक-गुणेषु सुधारः, विद्युत्-साइकिलेषु प्रयुक्तानां अधातु-सामग्रीणां ज्वाला-निरोधक-आवश्यकतासु सुधारः, प्रयुक्तानां प्लास्टिक-भागानाम् अनुपातं सीमितं च द्वितीयं अवैधसंशोधनं निवारयितुं स्पष्टं भवति यत् विद्युत्साइकिलनियन्त्रकाणां, बैटरीणां, चार्जराणां च परस्परपरिचयः, सहकार्यकार्यं च भवितुमर्हति येन तकनीकीरूपेण छेड़छाड़स्य कठिनता वर्धते।

सवारीसुरक्षां सुनिश्चित्य मोटरस्य रेटेड् पावरस्य अधिकतमगतिस्य च परीक्षणविधिः अनुकूलितः अस्ति अधिकतमं डिजाइनवेगः 25km/h अधिकं न भवति तथा च वास्तविकसमयसञ्चारकार्यं अपि योजितम् अस्ति। तदतिरिक्तं उत्पादस्य व्यावहारिकतां सुधारयितुम् सीस-अम्ल-बैटरी-प्रयोगस्य वाहनस्य भारसीमा ५५ किलोग्रामतः ६३किलोग्रामपर्यन्तं शिथिला भविष्यति, तथा च पेडल-सवारी-यन्त्रस्य स्थापना अनिवार्यं न भवति

चीन इलेक्ट्रॉनिक्स प्रौद्योगिकी मानकीकरणसंस्थायाः सुरक्षाप्रौद्योगिकीसंशोधनकेन्द्रस्य उपनिदेशकः हे पेङ्ग्लिन् : एतत् पुनरीक्षणं अग्निसंरक्षणं इत्यादीनां विद्युत्साइकिलानां तकनीकीआवश्यकतानां अनुकूलनं कृत्वा वेगस्य कारणेन अग्निदुर्घटनानां, अवैधछेड़नानां, यातायातदुर्घटनानां च जोखिमं न्यूनीकरोति ज्वालारोधः, प्लास्टिकस्य च अनुपातः । गतिशीलसुरक्षानिरीक्षणेन वाहनस्य सुरक्षायां सुधारः भवति, क्रूजिंग्-परिधिः विस्तारितः भवति, उपभोक्तृणां उपयोगस्य सुविधा च भवति ।

नूतनराष्ट्रीयमानकस्य उत्पादकानां उपभोक्तृणां च उपरि किं प्रभावः भविष्यति?

अस्य नवसंशोधितस्य मानकस्य उद्देश्यं विद्युत्साइकिल-उत्पादानाम् सुरक्षास्तरं सुधारयितुम्, उद्योगस्य मानकीकृतविकासं प्रवर्धयितुं, जनानां जीवनस्य सम्पत्तिस्य च सुरक्षायाः रक्षणं च अस्ति अतः नूतनराष्ट्रीयमानकस्य उत्पादकानां उपभोक्तृणां च उपरि किं प्रभावः भविष्यति?

उपभोक्तृणां कृते नूतनराष्ट्रीयमानकस्य आरम्भः न केवलं उच्चतरसुरक्षाप्रतिश्रुतिं आनयति, अपितु बैटरीजीवनस्य, वाहनमाडलस्य च दृष्ट्या अधिकविकल्पान् अपि प्रदाति

विशेषज्ञाः पत्रकारैः अवदन् यत् मम देशे वर्तमानकाले विद्युत्साइकिलानां संख्या ३५ कोटिभ्यः अधिका अस्ति ये नूतनमानकानां पूर्तिं न कुर्वन्ति ते अस्य मानकस्य व्याप्तेः अन्तः न सन्ति , तथा च तान् रियायती वितरितुं शक्नुवन्तः अनुदानं अन्ये च पद्धतयः क्रमेण समाप्ताः भविष्यन्ति। विद्युत्साइकिलनिर्मातृणां कृते तेषां उत्पादनप्रक्रियासु सुधारः करणीयः, मूल्यस्य स्थिरतां च निर्वाहयित्वा विपण्यस्य अपेक्षां पूरयितुं शक्यते ।

चीन इलेक्ट्रॉनिक्स प्रौद्योगिकी मानकीकरणसंस्थायाः सुरक्षाप्रौद्योगिकीसंशोधनकेन्द्रस्य उपनिदेशकः हे पेङ्गलिन् : यद्यपि अस्य मसौदेनुसारं उत्पादितानां विद्युत्साइकिलउत्पादानाम् उत्पादनव्ययः प्लास्टिकभागानाम् इत्यादीनां ज्वालारोधकगुणानां उन्नयनस्य कारणेन वर्धते, तथापि the other hand, it will अपि पेडलशक्तियन्त्रस्य निराकरणस्य कारणात् तत्सम्बद्धाः भागाः सामग्रीव्ययः च रक्षिताः भवन्ति । एकत्र गृहीत्वा नूतनमानकानां कार्यान्वयनानन्तरं विद्युत्साइकिलानां उत्पादनव्ययः मूलतः स्थिरः एव भविष्यति, टर्मिनलविपण्यमूल्ये च महत्त्वपूर्णः उतार-चढावः न भविष्यति

विशेषज्ञाः पत्रकारैः अवदन् यत् नूतनमानकानां विमोचनात् आरभ्य कम्पनीभ्यः नूतनमानकानां अनुरूपं उत्पादानाम् डिजाइनं उत्पादनं च कर्तुं षड्मासस्य संक्रमणकालः दीयते। तदतिरिक्तं पुरातनमानकवाहनानां सूचीं पचयितुं अतिरिक्तत्रिमासानां विक्रयसमयः दत्तः ।

उपभोक्तृणां दृष्टौ ई-बाइकसुरक्षा

अन्तिमेषु वर्षेषु मम देशे विद्युत्साइकिलानां उत्पादनं विक्रयं च तीव्रगत्या वर्धितम् अस्ति सम्प्रति देशे विद्युत्साइकिलानां संख्या ३५ कोटिभ्यः अतिक्रान्तवती, यत् प्रत्येकं चतुर्णां जनानां कृते एकस्य विद्युत्साइकिलस्य बराबरम् अस्ति। सर्वेषां कृते यात्रां सुलभं कृत्वा विद्युत्साइकिलस्य नित्यं अग्निप्रकोपः इत्यादयः सुरक्षाविषया अपि सामाजिकानां ध्यानस्य केन्द्रं जातम् विद्युत्साइकिलस्य सुरक्षाविषये जनसमूहस्य चिन्ता, सुझावः च किं वदन्ति इति शृणोमः ।

विद्युत्साइकिलस्य राष्ट्रियमानकव्यवस्थायां सुधारः करणीयः

उत्पादसुरक्षास्तरं सुदृढं कुर्वन्तु

सर्वेषां सह वीथिसाक्षात्कारद्वारा विद्युत्साइकिलानां चालनवेगः, बैटरीसुरक्षा इत्यादयः विषयाः व्यापकचिन्तायाः केन्द्रबिन्दुः इति द्रष्टुं न कठिनम्। प्रासंगिकदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे विद्युत्साइकिलस्य कारणेन २५,००० अग्निः भविष्यति ।

बैटरी-विफलता, शरीरस्य तार-विफलता, चार्जर-विफलता इत्यादीनि मुख्यकारणानि इति विशेषज्ञाः पत्रकारैः सह अवदन् । ततः यथा यथा मम देशस्य विद्युत्साइकिल-उद्योगस्य परिमाणं विस्तारं प्राप्नोति तथा तथा औद्योगिक-विकासाय महत्त्वपूर्ण-तकनीकी-समर्थनरूपेण मानकानां निरन्तरं सुधारः उन्नयनं च कर्तव्यम् |.

संवाददाता उल्लेखितवान् यत् अस्मिन् वर्षे आरम्भात् उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन अन्यविभागैः च संयुक्तरूपेण "विद्युत्साइकिलउद्योगमानकशर्ताः" तथा "विद्युत्साइकिलउद्योगमानकघोषणाप्रबन्धनपरिपाटाः" इत्यादीनि दस्तावेजानि जारीकृतानि, तथा च विभिन्नभागाः देशे विद्युत्साइकिलसुरक्षाखतराः कृते पूर्णशृङ्खलासुधारकार्याणि अपि आरब्धानि सन्ति .

संवाददाता हालवर्षेषु नीतयः कंघी कृत्वा ज्ञातवान् यत् "विद्युत्साइकिलानां कृते विद्युत्सुरक्षाआवश्यकता" तथा "विद्युत्साइकिलानां कृते चार्जरस्य सुरक्षातकनीकीआवश्यकता" च २०२२ तमे वर्षे प्रकाशिताः, तथैव "लिथियम-आयनबैटरीणां कृते सुरक्षातकनीकीविनिर्देशाः च electric bicycles" released this year and this new संशोधिताः "विद्युतसाइकिलसुरक्षातकनीकीविनिर्देशाः" मिलित्वा इलेक्ट्रिकसाइकिलानां कृते सम्पूर्णं अनिवार्यं राष्ट्रियमानकप्रणालीं निर्मान्ति।

चीन इलेक्ट्रॉनिक्स प्रौद्योगिकी मानकीकरणसंस्थायाः सुरक्षाप्रौद्योगिकीसंशोधनकेन्द्रस्य उपनिदेशकः सः पेङ्गलिन् : विद्युत्साइकिलसुरक्षाखतराः कृते सुधारणक्रियाणां सम्पूर्णशृङ्खलायां गुणवत्तायां सुरक्षामानकव्यवस्थायां च सुधारः महत्त्वपूर्णं कार्यम् अस्ति। आशास्ति यत् "विद्युत्-साइकिल-सुरक्षा-तकनीकी-विनिर्देशानां" पुनरीक्षणेन, विद्युत्-साइकिल-उत्पादानाम् आन्तरिक-सुरक्षा-स्तरस्य सुधारः भविष्यति, उद्योगस्य मानकीकृत-विकासः प्रवर्धितः भविष्यति, जनानां जीवनस्य सम्पत्ति-सुरक्षा च प्रभावीरूपेण भविष्यति | रक्षितः ।

(सीसीटीवी न्यूज इत्यस्य अनुसारम्)

प्रतिवेदन/प्रतिक्रिया