समाचारं

"केवलं सार्वभौमिकं धनवापसी" इति ई-वाणिज्यमञ्चः जिंगटाओटाओ वायरल् अभवत् एकः उपभोक्ता सिकोइया चीनेन निवेशं नकारितवान्।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोहू टेक्नोलॉजी द्वारा निर्मित

लेखक.हान युडी

सम्पादक|यांग जिन

अधुना एव "जिंगटाओटाओ" इति शॉपिङ्ग् एप् मेघगर्जनेन आहतः इति वार्ता आसीत्, ततः कम्पनी "२ अरब युआन् इत्येव धनेन सह पलायिता" इति । ज्ञातव्यं यत् “केवलं सर्वेषां कृते धनं प्रतिदेय” इति नारेण प्रारब्धः जिंगटाओटाओ एपीपी, अर्थात् क्रीतानाम् उत्पादानाम् प्रत्यागमनं विना धनं प्रतिदातुं शक्यते, अतः “ऊनी” इत्यस्य बहूनां संख्यां आकर्षयति

एकः उपयोक्ता सोहु टेक्नोलॉजी इत्यस्मै अवदत् यत् अगस्तमासस्य अन्ते सः मञ्चे ३,००,००० युआन् अधिकं व्ययितवान्, बहुविधं मोबाईल्-फोनं च क्रीतवान् । अद्यपर्यन्तं धनवापसी न प्राप्ता। जिंगटाओटाओ उपयोक्तृअधिकारसंरक्षणसमूहे केचन उपयोक्तारः प्रकटितवन्तः यत् ते मञ्चे ४,००,००० युआन् अधिकं मालम् क्रीतवन्तः, अद्यापि तेषां धनवापसी न प्राप्ता।

सोहु टेक्नोलॉजी इत्यनेन सत्यापितं यत् एपीपी अद्यापि प्रचलति, ग्राहकसेवा सामान्यतया ऑनलाइन अस्ति, मालस्य आदेशाः अपि दातुं शक्यन्ते। सोहु टेक्नोलॉजी जिंगताओटाओ इत्यस्य मूलकम्पनीं आहूतवती, परन्तु प्रेससमयपर्यन्तं तस्य आह्वानस्य उत्तरं न दत्तम् ।

"मञ्चः उपयोक्तृभ्यः धनं न प्रतिदास्यति" इति अफवाः प्रतिक्रियारूपेण वेबसाइटस्य आधिकारिकग्राहकसेवा सॉफ्टवेयरपृष्ठभागे सोहू प्रौद्योगिक्याः प्रतिक्रियाम् अददात् यत् उपयोक्तारः केवलं मञ्चस्य नियमानाम् अनुपालनं कुर्वन् उपभोगः एव धनवापसीं प्राप्तुं न शक्नोति इति .