समाचारं

अन्यस्मिन् कदमे अमेरिकीडॉलरस्य विरुद्धं स्थलीय-अपतटीय-आरएमबी-विनिमयदरयोः द्वयोः अपि ७.०६-अङ्कात् उपरि वृद्धिः अभवत् ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीडॉलरस्य विरुद्धं आरएमबी-विनिमयदरस्य वृद्धिः निरन्तरं भवति स्म ।

२० सितम्बर् दिनाङ्के अमेरिकीडॉलरस्य विरुद्धं आरएमबी इत्यस्य स्पॉट् विनिमयदरः ७.०६०० इत्यत्र उद्घाटितः, ततः अस्मात् चिह्नात् उपरि ७.०५२७ इत्येव वर्धितः, पूर्वव्यापारदिनात् १०० बिन्दुभ्यः अधिकस्य मूल्याङ्कनं, वर्षस्य अन्ते यावत् नूतनं उच्चतमं स्तरं निरन्तरं प्राप्नोति मे २०२३।

पूर्वव्यापारदिने स्पॉट्-विनिमय-दरस्य तीव्र-वृद्ध्या चालितः सितम्बर्-मासस्य २० दिनाङ्के अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-इत्यस्य केन्द्रीय-समता-दरः ७.०६४४ इति ज्ञातः, यत् ३३९ आधार-बिन्दु-वृद्धिः अभवत्, येन मे-२९, २०१९ तः नूतनं उच्चतमं स्तरं स्थापितं । २०२३ ।

अपतटीयविपण्ये अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमय-दरः अपि २० सितम्बर्-दिनाङ्के ७.०६-अङ्कात् उपरि वर्धितः ।प्रेस-समयपर्यन्तं अधिकतमं ७.०५५६ इति स्तरं प्राप्तवान्, यत् पूर्वव्यापारदिनात् १००-बिन्दुभ्यः अधिकं मूल्याङ्कनम् अपि आसीत् .

चतुर्वर्षेषु फेडरल् रिजर्वस्य प्रथमव्याजदरे कटौतीयाः प्रभावेण अमेरिकीडॉलरस्य विरुद्धं आरएमबी-विनिमयदरः १९ सितम्बर् दिनाङ्के तीव्ररूपेण वर्धितः ।अमेरिकीडॉलरस्य विरुद्धं आरएमबी-विनिमयदरः, अमेरिकी-डॉलर-विनिमयदरस्य विरुद्धं अपतटीय-आरएमबी-विनिमयदरः च वर्धितः एकस्मिन् दिने क्रमशः ०.३३%, ०.३४% च ।