समाचारं

मुख्यभूमिद्वारा शुल्कमुक्तपदवीं रद्दीकर्तुं द्वीपे उष्णविमर्शः भवति ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं विशेष संवाददाता चेन् लाइफी

राज्यपरिषदः शुल्कायोगेन घोषितं यत् ताइवानदेशे २५ सितम्बर् तः आरभ्य ताइवानदेशे ३४ कृषिपदार्थानाम् शुल्कमुक्तं उपचारं स्थगयिष्यति, येन द्वीपे प्रबलचिन्ता उत्पन्ना।

"ताइवान-स्वतन्त्रतायाः" समर्थनं दुष्टकर्मणां सहायतां करोति

ताइवानस्य "चाइना टाइम्स्" इति प्रतिवेदनस्य अनुसारं १९ तमे दिनाङ्के चीनस्य वित्तमन्त्रालयस्य जालपुटेन १८ तमे दिनाङ्के शुल्कनिवृत्तिपरियोजनानां जलसन्धिपारनिलम्बनस्य तृतीयतरङ्गस्य घोषणा कृता, यत्र घोषितं यत् २५ सितम्बर् दिनाङ्कात् ताइवानस्य इत्यादीनां ३४ कृषिजन्यपदार्थानाम् ताजाः फलानि, शाकानि, जलीयपदार्थाः च आयातशुल्कनीत्याः मुक्ताः भविष्यन्ति। वित्तमन्त्रालयेन उक्तं यत् ताइवानदेशेन एकपक्षीयरूपेण मुख्यभूमिउत्पादानाम् निर्यातस्य विषये भेदभावपूर्णप्रतिबन्धाः, प्रतिबन्धाः अन्ये च उपायाः स्वीकृताः, येन जलसन्धिपार-आर्थिकव्यापारसहकार्यं गम्भीररूपेण बाधितं जातम्। तदनन्तरं राज्यपरिषदः ताइवानकार्यालयस्य प्रवक्ता चेन् बिन्हुआ इत्यनेन "दृढसमर्थनं" प्रकटितं सः अवदत् यत् मुख्यभूमिः "ताइवानजलसन्धिस्य द्वौ पक्षौ एकः परिवारः" इति अवधारणां समर्थयति, ताइवानस्य उत्पादानाम् द्वौ समूहौ कार्यान्वितवान् च on august 1, 2005 and march 20, 2007. अस्य क्षेत्रस्य चतुःत्रिंशत् कृषिजन्यपदार्थाः, यत्र ताजाः फलानि, शाकानि, जलीयपदार्थाः च सन्ति, आयातशुल्कात् मुक्ताः सन्ति, येन प्रभावीरूपेण ताइवानस्य कृषिजन्यपदार्थानाम् मुख्यभूमिविपण्ये विस्तारः भवति, ताइवानस्य च कृषकाः मत्स्यजीविनः च मूर्तलाभाः प्राप्नुवन्ति। परन्तु यदा लाई चिंग-ते प्रशासनं सत्तां प्राप्तवान् तदा आरभ्य "ताइवान-स्वतन्त्रतायाः" वृत्तेः हठपूर्वकं पालनम् अकरोत्, अद्यापि एकपक्षीयरूपेण मुख्यभूमितः १,००० तः अधिकानां कृषि-उत्पादानाम् आयातं प्रतिबन्धयति, येन परदेशवासिनां कल्याणं गम्भीररूपेण हानिः भवति ताइवानजलसन्धिस्य उभयतः । चेन् बिन्हुआ इत्यनेन उक्तं यत् "ताइवान-स्वतन्त्रतायाः" समर्थनं अत्याचारिणः दुष्टं कर्तुं स्वस्य परिणामं च आनेतुं साहाय्यं कर्तुं भवति, केवलं तेषां महत्त्वपूर्णहितस्य हानिः एव भविष्यति।