समाचारं

अमेरिकी स्टॉक्स् उच्छ्रिताः सन्ति! डाउ, एस एण्ड पी च नूतनं उच्चतमं स्तरं प्राप्तवन्तौ, चीनीयसम्पत्तौ च विस्फोटः अभवत्! टेस्ला इत्यस्य विपण्यमूल्यं रात्रौ एव ३७७.४ अरब युआन् इत्येव वर्धितम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडरल् रिजर्व् इत्यनेन ५० आधारबिन्दुव्याजदरे कटौतीयाः घोषणायाः अनन्तरं अमेरिकी-शेयर-बजारे महती वृद्धिः अभवत् । १९ सितम्बर् दिनाङ्के डाउ जोन्स औद्योगिक औसत (dow jones) ५२२.०९ अंकं अथवा १.२६% वर्धमानं ४२०२५.१९ अंकं प्राप्तवान्; नास्डैक कम्पोजिट् इंडेक्स् ४४०.६८ अंकं अथवा २.५१% वर्धमानं १८०१३.९८ अंकं यावत् समाप्तम् । डाउ, एस एण्ड पी ५०० इत्येतयोः द्वयोः अपि अभिलेखात्मकं उच्चतमं स्तरं प्राप्तम् ।

नवीन आर्थिकदत्तांशैः ज्ञातं यत् अमेरिकादेशे प्रथमवारं बेरोजगारीलाभार्थम् आवेदनं कुर्वतां जनानां संख्या गतसप्ताहे १२,००० तः २१९,००० यावत् न्यूनीभूता, अस्मिन् वर्षे मेमासात् आरभ्य नूतनं न्यूनतमं, २,३०,००० इति अनुमानितम्। तत् सूचयति यत् श्रमविपण्यं नियुक्तिमन्दतायाः अभावेऽपि स्वस्थं वर्तते। एतत् किञ्चित् पुष्टिः यत् फेड् अर्थव्यवस्थायाः कृते मृदु-अवरोहणं प्राप्नोति।

अस्मिन् वृद्धौ बृहत्प्रौद्योगिक्याः स्टॉक्स् उत्कृष्टं प्रदर्शनं कृतवन्तः, तस्य विपण्यमूल्यं च रात्रौ एव ३७७.४ अरब युआन् वर्धितम्, येन जुलाईमासस्य अन्ते नूतनं समापनस्य उच्चतमं स्तरं स्थापितं एनविडिया, मेटा, एप्पल् च सर्वाणि ३% अधिकं, नेटफ्लिक्स् २% अधिकं, intel, microsoft, google मूलकम्पनी alphabet, amazon इत्येतयोः अपि स्टॉकमूल्यानि सर्वाणि १% अधिकं वर्धितानि