समाचारं

तूफानस्य वर्षायाः च अनन्तरं : बीमाकम्पनी कस्य कारक्षतिं न आच्छादयिष्यति ?

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना घरेलुतटीयक्षेत्रेषु बहुधा आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आक्रमणानि अपि अभवन्

यदा प्रचण्डवृष्ट्या वा आन्ध्रप्रदेशस्य वा आन्ध्रप्रदेशस्य वा यानानि जले सिक्ताः भवन्ति तदा कथं भेदः ज्ञातव्यःप्लावः कियत् तीव्रः अस्ति ? जले सिक्तं कृत्वा कथं तस्य निवारणं कर्तव्यम् ? बीमादावा कथं करणीयम् ?एते प्रश्नाः अधुना एव अत्यन्तं मौसमस्य अनुभवं कृतवन्तः कारस्वामिनः भ्रमितुं शक्नुवन्ति ।

कारजलक्षतिः कथं परिभाषितव्या ?

आकस्मिकसन्धानेन अन्तर्जालस्य उपरि जलप्लावनस्य विषये सूचनानां चकाचौंधं ज्ञायते । भिन्नानि मताः सन्ति, परन्तु अद्यापि वयं tüv rheinland इत्यनेन कारमध्ये जलक्षतिः इति चतुर्णां परिभाषाणां सन्दर्भं दद्मः ।

श्रेणी १ जलसिक्तः ट्रकः : जलं केवलं तलपर्यन्तं गच्छति

सामान्यपरिस्थितौ केवलं केचन तारबन्धनानि, कतिपयानि नियन्त्रणमॉड्यूलानि च तलस्य उपरि व्यवस्थापितानि भवन्ति, यथा शरीरनियन्त्रणमॉड्यूलम् (bcm) एतेषां भागानां मरम्मतव्ययः सरलमरम्मतानन्तरं वाहनस्य उपयोगः निरन्तरं कर्तुं शक्यते .अति चिन्ता न कुर्वन्तु, परन्तु भविष्ये प्रयुक्तकारस्य मूल्यं अवश्यमेव प्रभावितं करिष्यति।

यदि तलम् केवलं किञ्चित् जले सिक्तं भवति तर्हि तत्क्षणमेव कालीनम्, फील्ट्-पैड् इत्यादीन् उपसाधनं निष्कास्य, स्वच्छं कृत्वा बहिः सूर्ये स्थापयित्वा वा सेकयितुं वा श्रेयस्करम्, अन्यथा ते सहजतया ढालयुक्ताः भूत्वा गन्धं जनयिष्यन्ति

श्रेणी २ जलसिक्तं वाहनम् : जलं आसनकुशनं आच्छादयति

यदि जलं आसनकुशनं प्राप्नोति तर्हि जलसिक्तकारानाम् द्वितीयवर्गे भवति, जलसिक्ततायाः प्रमाणं च तुल्यकालिकरूपेण गम्भीरं भवति आसनकुशनस्य स्थितिः उच्चा वा निम्ना वा भवति, परन्तु बहवः नियन्त्रण-एककाः विद्युत्-उपकरणाः च केवलम् एतावत् उच्चाः सन्ति । प्रथमप्रकारस्य जलसिक्तस्य ट्रकस्य तुलने द्वितीयप्रकारस्य जलसिक्तस्य ट्रकस्य अनुरक्षणव्ययः बहु अधिकः भवति ।

इञ्जिनस्य स्थितिः आसनकुशनात् अधिका भवति । परन्तु इञ्जिनं सुष्ठु अस्ति इति कारणेन एव पावरट्रेनः सुष्ठु अस्ति इति न भवति यथा शुष्कद्वयक्लच्-संचरणस्य क्लच-युनिट् जलस्य प्रवेशानन्तरं जङ्गमं प्राप्स्यति, दोषः तत्क्षणमेव न दृश्यते

श्रेणी ३ जलसिक्तः ट्रकः : डैशबोर्डं प्रति जलं प्लावितम्

यदा जलं डैशबोर्डं प्राप्नोति तदा तत् ३ श्रेणीयाः जलसिक्तं वाहनम् अस्ति, अतः तस्य मरम्मतस्य महत्त्वं अल्पं भवति, तस्य मरम्मतं बहु महत् भवति, शरीरे च बहवः दोषाः सन्ति, गुप्तभागाः च भृशं जङ्गमयुक्ताः भवन्ति

यदा जलं डैशबोर्डं आच्छादयति तदा अधिकांशं विद्युत्साधनं सिक्तं भवति, यथा यन्त्रपटलः, केन्द्रीयनियन्त्रणपटलः, वायुपुटः, विविधाः नियन्त्रण-एककाः इत्यादयः विद्युत्-उपकरणानाम् कृते सर्वाधिकं भयङ्करं वस्तु जलं यावत् सर्वाणि न प्रतिस्थाप्यन्ते दोषः चिकित्सितुं न शक्यते। परन्तु केचन असैय्य-मरम्मत-दुकान-व्यापाराः अपि सन्ति ये कारं स्वच्छं कृत्वा न्यूनमूल्येन विक्रीयन्ते ।

श्रेणी ४ जलसिक्तं वाहनम् : छतम् जलेन प्लावितम्

एकदा जलं कारस्य छतम् आगच्छति तदा तत् 4 श्रेणीयां पतति, यत् जलक्षतिग्रस्तस्य कारस्य अपि गम्भीरतमः प्रकारः अस्ति एतादृशस्य कारस्य मूलतः मरम्मतं न भविष्यति यतोहि मरम्मतस्य व्ययः अवशिष्टमूल्यात् अधिकः भवति कारयानम्‌।

जलप्लावितकारबीमायाः दावाः कथं करणीयाः ?

जलसम्बद्धबीमायाः दावानां व्याप्तिः

जलसिक्तस्य ट्रकस्य क्षतिपूर्तिः बीमाकम्पन्योः निरीक्षणस्य क्षतिमूल्यांकनपरिणामानां च आधारेण निर्धारितं भविष्यति यदि वयं पूर्वं जलेन सिक्तस्य ट्रकस्य परिभाषायाः विषये चर्चां कृतवन्तः केवलं तलं प्राप्नोति, तदा बीमाकम्पनी केवलं क्षतिपूर्तिं कर्तुं शक्नोति वाहनस्य अवमूल्यनमूल्याधारितं मरम्मतव्ययः पूर्णतया न दीयते।

यदि एतत् श्रेणी 3 जल-सिक्तं वाहनम् अस्ति तथा च जलं डैशबोर्डं प्राप्नोति, तर्हि मरम्मतव्ययः प्लस् कारस्य अवशिष्टमूल्यं भवति यत् बीमाकम्पनीद्वारा वाहनस्य मूलतः बीमाकृते समये दत्तस्य अवमूल्यनवृद्धेः अपेक्षया अधिकः भवितुम् अर्हति, यत्... is the car damage insurance amount अस्मिन् समये बीमाकम्पनी चिन्तयिष्यति यत् मरम्मतस्य आवश्यकता नास्ति तथा च प्रत्यक्षतया पूर्णं क्षतिपूर्तिं दास्यति।

यदि क्रेनः प्रचण्डवृष्टिपातकाले जले न सिक्तः भवति, परन्तु मार्गपार्श्वे वृक्षैः, दूरभाषस्तम्भैः, विज्ञापनफलकैः वा आहतः भवति तर्हि बीमा दास्यति वा? उत्तरं भवति यत् हाँ, एतादृशः दुर्घटना अपि प्राकृतिकः आपदा अस्ति, बीमाकम्पनी च क्षतिं निरीक्ष्य क्षतिनिर्धारणं कृत्वा क्षतिपूर्तिं दास्यति।

प्राकृतिकविपदानां, अप्रत्याशितबलस्य च हानिः

बीमाकम्पनी दास्यति वा ?

वाहनबीमायाः सुधारणानन्तरं प्राकृतिकविपदेषु भूकम्पाः अपि समाविष्टाः सन्ति ।मूलतः सर्वेषां प्राकृतिकविपदानां क्षतिपूर्तिः भविष्यति।

यदि विद्युत्कारः जले सिक्तः भवति तर्हि तस्य प्रभावः भविष्यति वा ?

यथा वयं सर्वे जानीमः, विद्युत्वाहनानि जले डुबकी मारितुं अतीव समर्थाः सन्ति मोटरः, इलेक्ट्रॉनिकनियन्त्रणं, बैटरी च सर्वे जलरोधकाः, धूलिरोधकाः च सन्ति इति किं विद्युत्वाहनानि जले सिक्ताः न भवेयुः इति उत्तरं न इति ।

सामान्यतया विद्युत्वाहनानां बैटरी तत्सम्बद्धं जलरोधकं धूलरोधकं च स्तरं पूरयति ip67 उदाहरणरूपेण गृहीत्वा यदि बैटरीपैकं 0.5 घण्टापर्यन्तं 1m जलस्य मध्ये निमज्जति तर्हि बैटरीपैक् मध्ये जलं न प्रविशति परन्तु यदि विसर्जनसमयः ०.५h अधिकः भवति, अथवा जलस्य गभीरता १m अधिका भवति तर्हि जलरोधकप्रभावस्य गारण्टी न दातुं शक्यते ।

विद्युत्वाहनानां कार्यवोल्टेजः अतीव अधिकः भवति, विद्युत्प्रवाहः च अधिकं संकटं जनयिष्यति । विद्युत्वाहनानां जले सिक्तत्वे बहवः अनिश्चिताः जोखिमाः सन्ति यदा विद्युत्वाहनानां जले सिक्तत्वस्य विषयः आगच्छति तदा कारकम्पनयः अपि अधिकं कठोररूपेण तस्य निवारणं कुर्वन्ति

केषाञ्चन कारकम्पनीनां आवश्यकतानुसारं जले सिक्तं कृत्वा विद्युत्वाहनं ४८ घण्टापर्यन्तं पार्कं कर्तव्यं यदि धूमः, उच्चतापमानः, स्फुलिङ्गाः, दग्धगन्धः इत्यादयः न सन्ति तर्हि वाहनं पुनः कार्यशालायां परिवहनं कर्तुं शक्यते मरम्मतार्थं तथा च व्यावसायिकरूपेण प्रशिक्षितेन अनुज्ञापत्रेण च प्राविधिकेन मरम्मतं कर्तव्यं भवति यस्य अनुरक्षणकर्मचारिणः न्यून-वोल्टेज-विद्युत्-सञ्चालन-प्रमाणपत्राणि सन्ति। सरलतया वक्तुं शक्यते यत् विद्युत्वाहनं जले सिक्तं कृत्वा न केवलं तत् चालयितुं न शक्यते, अपितु बैटरी कथं प्रतिक्रियां करोति इति द्रष्टुं किञ्चित्कालं यावत् स्थगितव्यम्

अन्ते लिखन्तु

अस्मिन् परिस्थितौ कारस्य उपयोगं कुर्वन् प्रथमं अपरिचितजलपूर्णमार्गेषु त्वरितम् न गच्छन्तु आपत्काले प्रथमं कारस्य अपेक्षया स्वस्य रक्षणं कुर्वन्तु यदा कारं त्यक्तुं समयः भवति तदा कारं निर्णायकरूपेण परित्यजन्तु।