समाचारं

अमेरिकीमाध्यमाः : चीनदेशस्य विद्युत्वाहनानां शुल्कविषये मतदानं विलम्बितम् इति यूरोपीयसङ्घस्य राजनयिकाः वदन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[जर्मनीदेशे ग्लोबल टाइम्स् विशेषसंवाददाता यू शान्] चीनस्य वाणिज्यमन्त्री यूरोपीयसङ्घस्य भ्रमणं कुर्वन् चीनदेशात् आयातितविद्युत्वाहनेषु अतिरिक्तशुल्कं आरोपयितुं यूरोपीयसङ्घः स्वमतदानं स्थगयति इति कथ्यते। अमेरिकी "राजनैतिकसमाचारजालस्य" यूरोपीयसंस्करणस्य १८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूरोपीयसङ्घस्य त्रयः राजनयिकाः अवदन् यत् यूरोपीयसङ्घस्य मूलतः २५ सितम्बर् दिनाङ्के सभायां मतदानं कर्तुं निश्चितम् आसीत्, परन्तु एतत् कार्यसूची रद्दं कृतम् अस्ति।

प्रतिवेदनानुसारं कूटनीतिज्ञाः अवदन् यत् सभायाः आयोजकाः मतदानस्य रद्दीकरणस्य कारणं न दत्तवन्तः, अद्यापि मतदानस्य नूतना तिथिः न निर्धारिता। तेषां अनुमानं यत् सर्वाधिकं सम्भाव्यते तिथिः ३० सेप्टेम्बर् इति। मतदानस्य संचालनार्थं पोलिटिको यूरोप् इत्यनेन उक्तं यत्यूरोपीय आयोगप्रथमं तस्य प्रतिकारात्मक-अनुसन्धानस्य अन्तिम-परिणामान् औपचारिकरूपेण राष्ट्रियसरकारैः सह साझां कर्तुं आवश्यकम्, परन्तु एतावता यूरोपीय-आयोगेन कोऽपि कदमः न कृतः

पोलिटिको यूरोप् इत्यनेन ज्ञापितं यत् चीनस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ इत्यनेन १९ दिनाङ्के ब्रुसेल्स्-नगरे यूरोपीय-आयोगस्य कार्यकारी-उपाध्यक्षः व्यापारायुक्तः च डोम्ब्रोव्स्कीस् इत्यनेन सह वार्तालापः कृतः यत् "अतिरिक्तशुल्कस्य आरोपणं परिहरितुं शक्यते इति सम्झौतां प्राप्तुं शक्यते" इति प्रतिवेदनानुसारं एते शुल्काः ७.८% तः ३५.३% पर्यन्तं भवन्ति । ब्लूमबर्ग् इत्यस्य मते चीनदेशस्य वाणिज्यमन्त्री यूरोपदेशस्य "भ्रमणभ्रमणेन" अस्ति, जर्मनीदेशं, इटलीदेशं, यूरोपीयसङ्घस्य मुख्यालयस्य स्थानं च द्रष्टुं आशां कुर्वन् अस्तिबेल्जियमशुल्कविरुद्धं मतदानं कर्तुं पर्याप्तं देशं प्रत्यभिज्ञातुं।

१७ दिनाङ्के वाङ्ग वेण्टाओ जर्मनीदेशस्य कुलपतिना अर्थशास्त्रजलवायुसंरक्षणमन्त्री च हबेक् इत्यनेन सह बर्लिननगरे वार्ताम् अकरोत् । वाङ्ग वेण्टाओ इत्यनेन उक्तं यत् चीनदेशः यूरोपीयसङ्घः च अद्यैव विद्युत्वाहनस्य प्रतिकारप्रकरणस्य विषये गहनपरामर्शं कृतवन्तौ, चीनदेशः च महत् प्रयत्नम् अकरोत्। परन्तु यूरोपीयपक्षः न केवलं उच्चप्रतिपूरककरदरेषु निर्णयं दातुं आग्रहं कुर्वन् आसीत्, अपितु चीनीय-उद्योगेन प्रस्तावितं संकुलसमाधानं शीघ्रं संक्षेपेण च अङ्गीकृतवान्, समस्यायाः समाधानार्थं कोऽपि राजनैतिकइच्छा न दर्शितवान्

१७ दिनाङ्के चीनदेशस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ जर्मनीदेशस्य कुलपतिना अर्थशास्त्रजलवायुसंरक्षणमन्त्री च हबेक् इत्यनेन सह बर्लिननगरे वार्ताम् अकरोत्। (वाणिज्यमन्त्रालयस्य जालपुटम्)

डॉयचे वेले इत्यनेन ज्ञापितं यत् जर्मनीदेशस्य आर्थिककार्यालयेन समागमानन्तरं उक्तं यत् वार्तायां केन्द्रविषयः निष्पक्षप्रतिस्पर्धा इति, विशेषतः चीनदेशस्य आयातितविद्युत्वाहनानां विषये यूरोपीयआयोगस्य प्रतिकारात्मकजागृतेः सन्दर्भे। चीनदेशस्य वाणिज्यमन्त्रालयेन प्रकाशितवार्तानुसारं हबेक् इत्यनेन उक्तं यत् जर्मनीदेशः मुक्तव्यापारस्य समर्थनं करोति, चीनदेशस्य वाहनस्य, पार्ट्स्-कम्पनीनां च यूरोपे निवेशस्य स्वागतं करोति, चीनीयविद्युत्वाहनेषु शुल्कस्य आरोपणस्य समर्थनं न करोति। जर्मन-माध्यमेषु हबेक् इत्यनेन उक्तं यत् "अस्माकं राजनैतिकसमाधानस्य आवश्यकता अस्ति। यूरोपीय-आयोगेन चीनेन च वार्ताद्वारा समाधानं प्राप्तुं यथाशक्ति प्रयतितव्या।"

पूर्वं चीनीय-उद्योगेन मूल्यप्रतिबद्धतासमाधानं प्रस्तावितं । जर्मनीदेशस्य स्वरः दावान् अकरोत् यत् चीनीयनिर्यातकानां प्रस्तावेन उत्पादमूल्यानि न्यूनतमआयातमूल्यात् उपरि स्थापितानि इति सुनिश्चितं भविष्यति, परन्तु यूरोपीयसङ्घः तत् स्वीकुर्वितुं न इच्छति।

१८ दिनाङ्के प्रासंगिकप्रश्नानां उत्तरे चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् अवदत् यत् चीनदेशः सर्वदा सर्वाधिकं निष्कपटतां धारयति, संवादपरामर्शद्वारा समस्यानां समाधानार्थं प्रतिबद्धः अस्ति, लचीलसमाधानं च प्रस्तावितवान्। यद्यपि यूरोपीयपक्षः संवादद्वारा मतभेदानाम् समाधानं कर्तुं इच्छुकः इति दावान् करोति तथापि चीनस्य प्रस्तावान् निरन्तरं अङ्गीकुर्वति, कदापि विशिष्टं प्रतिकारं न ददाति। आशास्ति यत् यूरोपीयपक्षः निष्कपटतां कार्याणि च दर्शयिष्यति, चीनीय-उद्योगस्य उचितचिन्तानां सुझावानां च गम्भीरतापूर्वकं विचारं करिष्यति। यदि यूरोपीय-आयोगः स्वकीयः मार्गः भवतु इति आग्रहं करोति तर्हि चीनदेशः चीनीय-कम्पनीनां उद्योगानां च वैध-अधिकारस्य हितस्य च दृढतया रक्षणार्थं आवश्यक-उपायान् करिष्यति |.

१८ तमे दिनाङ्के बेल्जियमदेशस्य ब्रसेल्स्-नगरे आयोजिते चीन-यूरोपीयसङ्घस्य विद्युत्वाहन-उद्योग-शृङ्खला-उद्यम-संगोष्ठ्यां वाङ्ग-वेण्टाओ इत्यनेन उक्तं यत् विगत-४० वर्षेषु चीन-यूरोपीय-सङ्घस्य वाहन-उद्योगस्य महत्त्वपूर्णं वैशिष्ट्यं सहकार्यम् अस्ति, सर्वाधिकं मूल्यवान् अनुभवः प्रतिस्पर्धा अस्ति , तथा च अत्यन्तं मौलिकं आधारं न्याय्यं वातावरणम् अस्ति। सः दर्शितवान् यत् चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य सम्मुखे चीनदेशः अन्तिमक्षणपर्यन्तं समाधानस्य वार्तायां वार्तायां च प्रयत्नाः निरन्तरं करिष्यति।

यूरोपीयन्यूज नेटवर्क् इत्यनेन ज्ञापितं यत् यूरोपीयदेशान् शुल्कविरुद्धं मतदानं कर्तुं प्रेरयितुं बीजिंगस्य प्रयत्नाः गतसप्ताहे किञ्चित् सफलतां प्राप्तवन्तः। स्पेनदेशस्य प्रधानमन्त्री सञ्चेज्, जर्मनीदेशस्य चान्सलरः श्कोल्ज् च चीनदेशस्य वार्ताद्वारा विवादस्य निराकरणस्य आह्वानस्य समर्थनं कृतवन्तौ । प्रतिवेदनानुसारं जर्मनीदेशः आगामिसप्ताहे पुनः परहेजं कर्तुं शक्नोति यावत् सौदाः सम्भवः न भवति तावत् एकः स्रोतः प्रकाशितवान्। जुलैमासस्य आरम्भे आयोजिते प्रस्ताविते शुल्के प्रारम्भिके अबाध्यकारीमतदाने जर्मनीदेशः मतदानं न कृतवान्, स्पेनदेशः पक्षे मतदानं कृतवान्, चत्वारि सदस्यराज्यानि विरुद्धं मतदानं कृतवन्तः ।

परन्तु यूरोपीयविदेशसम्बन्धपरिषदः वरिष्ठनीतिसंशोधकः टोबियास् गेर्के इत्यनेन मतदानात् पूर्वं यूरोपीयआयोगः स्वस्थानं परिवर्तयिष्यति इति संशयं प्रकटितवान् यूरोपीयसमाचारजालपत्रेण गेर्के इत्यस्य विश्लेषणस्य उद्धृत्य उक्तं यत् यूरोपीयआयोगस्य मतं यत् एतत् कृत्वा तस्य हितस्य हानिः भविष्यति। गेहर्के इत्यनेन उक्तं यत् स्पेन्-जर्मनी-देशयोः वार्ताकारितसमाधानस्य समर्थनं चीनस्य शूकरमांसस्य, आन्तरिकदहनइञ्जिनवाहनानां च शुल्कस्य विषये चिन्तायां प्रेरितं भवितुम् अर्हति, ये क्रमशः स्पेन-जर्मनी-देशयोः मुख्यनिर्यातबाजाराः सन्ति "एतत् स्पष्टतया केषाञ्चन देशानाम् हिताय अस्ति। व्यापारः” इति । न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​अमेरिकनचिन्तनसमूहस्य पीटरसन इन्स्टिट्यूट् फ़ॉर् इन्टरनेशनल् इकोनॉमिक्स इत्यस्य शोधकर्तुः किर्केगार्ड् इत्यस्य विश्लेषणस्य उद्धृत्य उक्तं यत् विभिन्नाः संकेताः सूचयन्ति यत् राष्ट्रियसुरक्षां प्रति उन्मुखः अमेरिकी दृष्टिकोणः यूरोपे निश्चितरूपेण सल्लाहः नास्ति इति।