समाचारं

केषुचित् लाइव-प्रसारण-अनुबन्धेषु एंकर-कृते प्रतिकूल-शर्ताः सन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

छायाचित्रं विजुअल् चाइना इत्यस्य सौजन्येन
ये महाविद्यालयस्य छात्राः जीवनव्ययम् अर्जयितुं लाइव प्रसारणकक्षे प्रविष्टवन्तः ते अनुबन्धविवादस्य कारणेन "फसन्ति", न्यायालये प्रतिवादी वा मध्यस्थतान्यायाधिकरणस्य पक्षे वा अभवन्
वुहान विश्वविद्यालयस्य विधिविद्यालये सहायकप्रोफेसरः बान् जिओहुई दीर्घकालं यावत् नूतनरोजगारप्रपत्राणां विषये चिन्तितः अस्ति। सः मन्यते यत् एतेषां लाइव-प्रसारण-कम्पनीनां मुकदमानां वा मध्यस्थतायाः आरम्भस्य वा आधारः एंकरैः सह हस्ताक्षरितेषु अनुबन्धेषु अनुबन्धखण्डानां उल्लङ्घनम् एव अनुबन्धनिर्माणप्रक्रियायां कम्पनी प्रबलस्थानं धारयति, प्रायः पक्षद्वयं औपचारिकसन्धिपत्रे हस्ताक्षरं करोति यस्मिन् परिवर्तनं वा वार्ता वा न भवति महाविद्यालयस्य छात्रस्य एंकरेषु अनुबन्धशर्तानाम् दृष्ट्या सौदामिकीशक्तिः नास्ति तथा च कानूनीजोखिमानां विषये जागरूकतायाः अभावः भवति। एतेन प्रतिकूलपरिणामानां श्रृङ्खला आनेतुं शक्यते, यथा अनुचितसन्धिशर्ताः, यजमानस्य पक्षतः अत्यधिकजोखिमाः उत्तरदायित्वं च
दक्षिणपश्चिमविश्वविद्यालये विधिशास्त्रे (कानून) मुख्यशिक्षणं प्राप्य २०२२ तमे वर्षे स्नातकस्य छात्रः झाङ्ग मौहाओ सम्प्रति चोङ्गकिंग् बायु विधिसंस्थायां प्रशिक्षुः अस्ति । कार्यानन्तरं सः प्रायः सामाजिकमञ्चे एंकर-अधिकार-संरक्षणस्य युक्तयः साझां करोति, अनुबन्ध-समीक्षा, अधिकार-संरक्षणम् इत्यादीनि सशुल्कपरामर्श-सेवाः च प्रदाति विगतचतुर्मासेषु शताधिकाः जनाः स्वस्य अनुबन्धस्य समीक्षां कर्तुं तस्य समीपम् आगताः, येषु अधिकांशः वर्तमानछात्राः अथवा महाविद्यालयस्य छात्राः सन्ति ये विद्यालयात् एव बहिः गतवन्तः।
सः पत्रकारैः उक्तवान् यत् एतेषु अनुबन्धेषु किञ्चित् समानता अस्ति : प्रथमं, अनुबन्धः सूचयिष्यति यत् पक्षद्वयं सहकारीसम्बन्धे अस्ति; liability for breach of contract is weakened , अनुबन्धस्य उल्लङ्घनस्य एंकरस्य दायित्वं सुदृढं कुर्वन्तु तथा च उच्चं परिसमाप्तं क्षतिपूर्तिं निर्दिशन्ति।
अस्मिन् वर्षे जुलैमासे हुबेईनगरस्य एकस्य विश्वविद्यालयस्य त्रयः छात्राः स्वस्य अनुबन्धस्य समाप्तेः विषये वुहान फेइफेई कल्चर मीडिया कम्पनी लिमिटेड् इत्यनेन सह मध्यस्थतान्यायालयं गतवन्तः। अनेकजनैः हस्ताक्षरितान् अनुबन्धान् पश्यन् बान् क्षियाओहुई इत्यनेन दर्शितं यत् तेषां हस्ताक्षरं सहकार्यसम्झौता एव, न तु श्रमसन्धिः । सहकारीसम्बन्धस्य अन्तर्गतं लंगराः श्रमसन्धिसम्बद्धं रक्षणं भोक्तुं न शक्नुवन्ति, विवादाः मुख्यतया नागरिकसन्धिनियमानाम् आधारेण निराकृताः भवन्ति
सहकार्यसमयस्य दृष्ट्या एतेषां महाविद्यालयस्य छात्राणां कम्पनीयाः च सहकार्यकालः ३ वर्षाणि भवति प्रतिमासं लाइवप्रसारणदिनानां संख्या २६ दिवसाभ्यः अधिका, प्रतिमासं १३० घण्टाभ्यः न्यूना न भवितुमर्हति, प्रतिमासे च ५ घण्टाः औसतेन भवितुमर्हति दिनं। अनुबन्धे स्वचालितविस्तारखण्डः अस्ति । सम्झौतेः समाप्तेः एकमासस्य अन्तः कपक्षः खपक्षः वा अन्यपक्षाय सम्झौतेः समाप्तेः लिखितसूचना प्रेषयितुं अर्हति, अन्यथा अनुबन्धः स्वयमेव वर्षत्रयं यावत् विस्तारितः भविष्यति यदि एंकरस्य "अभिलेखः" उत्तमः अस्ति तर्हि प्रशंसकानां संख्यायाः राजस्वस्य च आधारेण स्वयमेव अनुबन्धः ३ वा ६ वर्षाणि यावत् विस्तारितः भविष्यति ।
द्वयोः पक्षयोः एकत्र बन्धनार्थं न्यूनतमं ३ वर्षाणां सहकार्यकालः पर्याप्तः । अनुबन्धानुसारं यदि मासे कुलम् ७ दिवसान् यावत् प्रसारणं न प्रसारितं भवति तर्हि तत् स्थगितम् इति गण्यते, निलम्बनं च अनुबन्धस्य उल्लङ्घनम् अस्ति
बान जिओहुई इत्यनेन उक्तं यत् महाविद्यालयस्य छात्राणां कृते अंशकालिकरूपेण एंकररूपेण कार्यं कर्तुं जीवनव्ययस्य च कानूनीरूपेण जीवनव्ययस्य अर्जनं कर्तुं कोऽपि समस्या नास्ति, परन्तु यदि ते बहुकालं ऊर्जां च निवेशयन्ति तर्हि तेषां सामान्यशैक्षणिकसामाजिकव्यक्तिगतविकासः प्रभावितः भवितुम् अर्हति।
अनुबन्धस्य उल्लङ्घनस्य उत्तरदायित्वस्य दृष्ट्या अनुबन्धे अनुबन्धस्य उल्लङ्घनस्य उत्तरदायित्वं सूचयितुं एकदर्जनाधिकानां वस्तूनाम् उपयोगः भवति, यत् वकिलशुल्कं नोटरीशुल्कं च कोऽपि दास्यति इति यावत् यदि एंकरः अनुबन्धस्य उल्लङ्घनं करोति तर्हि कम्पनी एंकरं अनुबन्धानुसारं क्षतिपूर्तिरूपेण सर्वेषां सहकार्यस्य आयस्य (हस्ताक्षरशुल्कं, यातायातसमर्थनं, राजस्वसाझेदारी, अनुदानशुल्कम् इत्यादयः) १० गुणान् दातुं वक्तुं शक्नोति। हुबेई ज़ुनर्गुआङ्ग (हांगशान) लॉ फर्मस्य वकीलः झाओ याकिन् इत्यस्य मतं यत् परिसमाप्तक्षतिपूर्तिः क्षतिपूर्तिः, दण्डः, गारण्टी च इति कार्याणि सन्ति, तथा च न्याय्यं उचितं च भवितुमर्हति तथापि एतेषु अनुबन्धेषु निर्धारितं परिसमाप्तक्षतिपूर्तिः अत्यधिकं वर्धयति लाङ्गल। नागरिकसंहितायां अनुच्छेद ५८५ अनुसारं यदि सहमतं परिसमाप्तं क्षतिपूर्तिं कृतहानिभ्यः अत्यधिकं भवति तर्हि जनन्यायालयः मध्यस्थतासंस्था वा पक्षेभ्यः अनुरोधेन तस्य समुचितरूपेण न्यूनीकरणं कर्तुं शक्नोति।
विवादनिराकरणस्य दृष्ट्या एते सर्वे अनुबन्धाः सूचयन्ति यत् यदि वार्ता असफलतां प्राप्नोति तर्हि वुहान मध्यस्थता आयोगस्य माध्यमेन मध्यस्थता भविष्यति।
झाओ याकिन् इत्यनेन उक्तं यत् मध्यस्थता एकेन निर्णयेन समाप्तं भवति, न्यायालयस्य मुकदमे इव प्रथमद्वितीयपदप्रक्रियायाः माध्यमेन न गमिष्यति। वाणिज्यिकमध्यस्थता गोपनीयता, गतिः, सरलप्रक्रिया च इति लक्षणं भवति । कम्पनीयाः कृते मध्यस्थतायाः परिणामाः सार्वजनिकाः न भविष्यन्ति, यत् कम्पनीयाः प्रतिष्ठायाः रक्षणाय अनुकूलम् अस्ति । "किन्तु लंगरानाम् कृते 'मैत्रीपूर्णम्' नास्ति यतोहि तेषां एकः एव अवसरः अस्ति।"
चीन युवा दैनिक·चीन युवा दैनिक प्रशिक्षु संवाददाता यांग लेई संवाददाता लेई यू स्रोत: चीन युवा दैनिक
स्रोतः चीनयुवा दैनिक
प्रतिवेदन/प्रतिक्रिया