समाचारं

जिशुनगरे, जिन्क्सियाङ्ग-मण्डले सटीकसहायता न्यूनतमजीवनसुरक्षाभत्तेन जीवनं यापयन्तः महाविद्यालयस्य छात्राणां कृते आशायाः प्रकाशं प्रकाशयति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामूहिकनियन्त्रणव्यापारस्थल (दत्तांशमानचित्रम्) २.
dazhong.com इति वृत्तपत्रस्य संवाददाता गाओ चुआन्शुन्, संवाददाता झाओ झेन्झेन् च जिनिङ्गतः वृत्तान्तं दत्तवन्तौ
हालवर्षेषु जिनिङ्ग-नगरस्य जिन्क्सियाङ्ग-मण्डले जिशु-नगरेण उत्तमनीतिषु सक्रियरूपेण प्रतिक्रिया दत्ता अस्ति तथा च जीवनयापनभत्तापरिवारेभ्यः महाविद्यालयस्य छात्राणां कृते सहायतातन्त्रे निरन्तरं सुधारः कृतः यत् प्रत्येकं योग्यः छात्रः समये प्रभावी च सहायतां प्राप्तुं शक्नोति इति सुनिश्चितं भवति।
जिशु-नगरे, जिन्क्सियाङ्ग-मण्डले न्यूनावस्थायाः परिवारेभ्यः महाविद्यालयस्य छात्राणां कृते सहायतायाः व्याप्तिः सर्वेषां पूर्णकालिक-स्नातक-कनिष्ठ-महाविद्यालयस्य (उच्च-व्यावसायिक-सहितस्य) नवीन-छात्राणां, महाविद्यालयस्य छात्राणां च समावेशं करोति ये राष्ट्रिय-सामान्य-उच्च-शिक्षा-प्रवेश-परीक्षां उत्तीर्णाः सन्ति, आधिकारिकतया च प्रवेशं प्राप्तवन्तः सन्ति . जीवनयापनभत्तापरिवारेभ्यः महाविद्यालयस्य छात्राः नामाङ्कनस्य द्वितीयवर्षात् स्नातकपर्यन्तं प्रतिवर्षं परिसरे सहायतां भोक्तुं शक्नुवन्ति, यत् विद्यालये स्थित्वा जीवनयापनभत्तापरिवारेभ्यः महाविद्यालयस्य छात्राणां मूलभूतजीवनस्य शिक्षणस्य च आवश्यकतानां गारण्टीं ददाति।
जिशुओ नगरस्य नागरिककार्याणि विभागः आवेदनसामग्रीणां सख्तीपूर्वकं समीक्षां करोति, यत्र परिचयपत्राणि, गृहपञ्जीकरणपुस्तकानि, न्यूनतमजीवनभत्ताप्रमाणपत्राणि, महाविद्यालयप्रवेशसूचनाः अन्यसामग्री च सन्ति, तथा च छात्राणां अखण्डताप्रतिबद्धतापत्रे हस्ताक्षरं कर्तुं आवश्यकं भवति यत् राहतनिधिः अस्ति इति सुनिश्चितं भवति वस्तुतः तेषां अध्ययनार्थं प्रयुक्तम्। तस्मिन् एव काले नागरिककार्यविभागः अपि नीतेः सक्रियरूपेण प्रचारं करोति यत् अधिकाधिकपात्रपरिवाराः तस्य विषये ज्ञापयन्ति, साहाय्यार्थं च आवेदनं कुर्वन्ति।
जिशु-नगरं, जिन्क्सियाङ्ग-मण्डलं, सहायता-वितरणस्य विषये सख्तीपूर्वकं मानकानां अनुसरणं करोति यदा प्रवेश-सहायता स्नातक-नवशिक्षकाणां कृते ५,००० युआन्, कनिष्ठ-महाविद्यालयस्य (उच्च-व्यावसायिक-सहितस्य) नवीन-विद्यार्थीनां कृते ३,००० युआन्, स्नातक-कनिष्ठ-महाविद्यालयस्य (उच्च-महाविद्यालयस्य च सहितम्) कृते ३,००० युआन् च भवति व्यावसायिक) छात्राः प्रतिवर्षं प्रतिव्यक्तिं १,००० युआन्। आर्थिकसहायतायाः अतिरिक्तं जिशुनगरं छात्रसहायताक्रियाकलापयोः भागं ग्रहीतुं समाजस्य सर्वेषां क्षेत्राणां सक्रियरूपेण आयोजनं करोति तथा च समस्याग्रस्तानां महाविद्यालयस्य छात्राणां कृते छात्रवृत्तिः दैनिकं च विद्यालयसामग्री च प्रेषयति।
प्रतिवेदन/प्रतिक्रिया