समाचारं

८१ तमे समूहसेनायाः एकेन ब्रिगेड् इत्यनेन बकायाविषयाणाम् आधारेण सैनिकप्रशिक्षणस्य सज्जतायाः च गहनं अन्वेषणं कृतम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकविवर्तनानन्तरं युद्धप्रभावशीलतायाः निर्माणस्य गहनीकरणसम्बद्धाः ३६ गहनाः विषयाः, यथा जलान्तरस्य चट्टानाः, अन्ततः "पृष्ठतः" अभवन्
यदा एताः समस्याः प्रकाशं प्राप्तवन्तः तदा ८१ तमे समूहसेनायाः एकस्य ब्रिगेडस्य अधिकारिणः सैनिकाः च गभीरं भावविह्वलाः अभवन् : समस्यानां खननस्य, चयनस्य, विश्लेषणस्य, समाधानस्य च प्रक्रिया न केवलं तृतीयस्य भावनायाः विषये तेषां अवगमनं गभीरं कृतवती चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः पूर्णसत्रं, यथा "प्रमुखसमस्याभिमुखीकरणं" इत्यादीनि प्रक्रिया पूर्णसत्रस्य भावनां सम्यक् कार्यान्वितुं कार्यवाही कर्तुं पहलं कर्तुं च प्रतिरूपम् अस्ति।
ब्रिगेड् इत्यनेन आयोजितस्य षड्मासात्मकस्य सैन्यप्रशिक्षणस्य सारांशात् एषा घटना उत्पन्ना । ब्रिगेड्-नेतृभिः विशेषतया एतत् बोधितं यत् ते न केवलं वर्षस्य प्रथमार्धे प्रशिक्षणपरिणामानां अनुभवानां च क्रमणं सारांशं च दद्युः, अपितु समस्यानां दोषाणां च पहिचाने अपि ध्यानं दातव्यम् |. अप्रत्याशितरूपेण अनेकानां बटालियनानाम्, कम्पनीनां च सारांशेषु उपलब्धयः प्रकाशिताः परन्तु समस्यानां विषये हल्केन चर्चा कृता ।
कारणं ज्ञातुं ब्रिगेड्-नेतारः प्रत्येकं बटालियनं, कम्पनीं च अन्वेषणार्थं गतवन्तः । तेषां ज्ञातं यत् केचन बटालियन-कम्पनी-कार्यकर्तारः चिन्तिताः आसन् यत् वर्षस्य प्रथमार्धे सैन्यप्रशिक्षणे, सज्जतायां च बहवः उपलब्धयः सन्ति यदि बहवः विषयाः उत्थापिताः भवन्ति तर्हि केचन विषयाः न क्षीणाः भवेयुः पूर्णतया अवगताः, तथा च ते भयभीताः आसन् यत् अत्यधिकाः विषयाः एककस्य प्रतिबिम्बं प्रभावितं करिष्यन्ति तथा च केचन क्षमताः गुणाः च पर्याप्तरूपेण व्यापकाः न सन्ति, तथा च एकके विद्यमानाः समस्याः स्पष्टतया न अवगताः, समीचीनतया च न गृहीताः सन्ति; .
यदा भवन्तः स्वस्य दोषान् जानन्ति तदा एव भवन्तः प्रगतिम् कर्तुं शक्नुवन्ति। क्रक्सस्य पहिचानस्य अनन्तरं ब्रिगेड्-सङ्गठनेन केवलं प्रत्येकं बटालियनं कम्पनीं च पुनः प्रतिवेदनं दातुं न आह तस्य स्थाने प्रथमं चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः गम्भीरतापूर्वकं अध्ययनं कर्तुं अधिकारिणः सैनिकाः च संगठिताः "प्रमुखसमस्याभिमुखीकरणं" तथा च सर्वेषां मार्गदर्शनं करोति यत् तेषां गहनसमझः भवतु: विकासस्य प्रवर्धनं साक्षात्कारं च विकासस्य प्रक्रिया समस्यानां आविष्कारस्य समाधानस्य च प्रक्रिया अस्ति। चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं सेनायाः सुधारणे ऐतिहासिकसाधनानां च एकं महत्त्वपूर्णं कारणं अस्ति यत् वयं सर्वदा समस्या अभिमुखीकरणं प्रकाशितवन्तः, समस्यां लक्ष्यं कृत्वा, समस्यायाः अनुसरणं कृतवन्तः, समस्यायाः सामना कृतवन्तः, तथा समस्यायां केन्द्रितः अपरस्य प्रमुखविरोधस्य समस्यायाः च मध्ये स्थिरविकासः प्राप्तः।
"राष्ट्रीयरक्षायाः सेनायाश्च सुधारस्य व्यापकरूपेण गभीरीकरणं प्रत्येकस्य अधिकारीणः सैनिकस्य च निकटतया सम्बद्धम् अस्ति।" युद्धप्रभावशीलतानिर्माणे दोषान् अनुभवन्तु अस्माभिः समस्याजागरूकतां सुदृढां कर्तुं समस्यानां अन्वेषणार्थं, कारणानां विश्लेषणं कर्तुं, सक्रियरूपेण उत्तमरणनीतयः अन्वेष्टव्याः, व्यावहारिकपरिहाराः च करणीयाः।
"समीचीनसमस्यानां अन्वेषणं क्षमता अपि च उपलब्धिः अपि अस्ति!" अचिरेण एव ब्रिगेड्-नेतृणां मेजयोः उपरि दशकशः प्रश्नाः स्थापिताः ।
पदे पदे विश्लेषणं कृत्वा तेषां अधिकांशः प्रश्नाः "परिचितमुखाः" इति ज्ञातम् । यथा, गतवर्षे बहवः बटालियनाः कम्पनयः च "बहुवारं परीक्षितानां विषयाणां कृते अत्यधिकं प्रशिक्षणं, विरलतया परीक्षितानां विषयाणां कृते अत्यल्पः अभ्यासः" इति समस्यां आविष्कृतवन्तः अस्मिन् वर्षे अनेके यूनिट्-संस्थाः समस्यां निवेदितवन्तः बलाः प्रौद्योगिक्याः विषये ध्यानं ददति परन्तु रणनीतिषु न।
काश्चन समस्याः पूर्ववर्षेषु इव सन्ति, केचन भ्रातृ-एककानां समानाः सन्ति, किं वा सर्वेषां गभीरतया न अवलोक्य चिन्तनं न कृतम् ब्रिगेड्-सङ्गठनेन कृते सर्वेक्षणे ज्ञातं यत् सर्वेषु बटालियनेषु, कम्पनीषु च समस्यानां विषये जागरूकता सामान्यतया वर्धिता, परन्तु समस्यानां परिचयः सुलभः नास्ति केचन एककाः पूर्वसमस्याणाम् आधारेण काश्चन सामान्यसमस्याः अवदन् ।
"समस्यायाः सम्यक् पहिचाने असफलता स्वयमेव महती समस्या अस्ति। एतेन प्रतिबिम्बितम् अस्ति यत् प्रशिक्षणस्य गुणवत्तायां प्रभावशीलतायां च गहनतया सुधारः कथं कर्तव्यः इति अस्माकं विचारः नास्ति, तथा च ' संयुक्तयुद्धव्यवस्थायाः सुधारं गभीरं कृत्वा।'" प्रत्येकस्य बटालियनस्य कम्पनीयाश्च ब्रिगेडसङ्गठना कार्यकर्तारः केन्द्रीकृतशिक्षणं ट्यूशनं च कृतवन्तः, यत्र भविष्ये सूचना-आधारित-बुद्धिमान् युद्धेषु विजयं प्राप्तुं क्षमतायाः आवश्यकताभ्यः आरभ्य अस्माकं सैन्यस्य सैन्यप्रशिक्षणपरिवर्तनस्य तात्कालिक-आवश्यकताभ्यः आरभ्य ... न केवलं सर्वेषां कृते अन्तरालस्य दोषाणां च परिचयः अभवत्, अपितु सर्वेषां कृते प्रयत्नानाम् दिशां मानकानि च द्रष्टुं शक्यते स्म |
विचाराणां नीहारं स्वच्छं कृत्वा अस्पष्टानि अवगमनानि स्पष्टीकरोतु। ब्रिगेड् पुनः एकवारं अधिकारिणः सैनिकाः च वास्तविकस्थित्याधारितं समस्यां चिन्तयितुं आह। “व्यायामनिरीक्षणकाले निबन्धनयोजनायाः दुर्बलसञ्चालनक्षमता” इत्यादीनि दशकशः समस्याः उत्खनितुं बहुकालं न व्यतीतवान् ।
समस्यानां सारांशं कृत्वा ब्रिगेड् इत्यनेन ज्ञातं यत् तत्र बहवः उपरितनसमस्याः सन्ति तथा च अल्पाः गभीराः समस्याः सन्ति किन्तु समग्रसमस्याः अल्पाः सन्ति किन्तु अल्पाः एव गुप्ताः समस्याः सन्ति "समस्यां उपरितनं कृत्वा निम्नस्तरं स्थापयितुं पर्याप्तं नास्ति। तस्याः पुनः विश्लेषणं कृत्वा सूचनां दातव्यम्!"
पुनः पुनः "पुनर्कार्यं" कृत्वा बहवः अधिकारिणः सैनिकाः च भ्रमिताः अभवन् : याः सर्वाः समस्याः अन्वेष्टव्याः ताः प्राप्ताः सन्ति वा एतादृशी सारांशः आवश्यकः?
एतेषां स्वराणां सम्मुखे ब्रिगेडस्य दलसमित्याः स्पष्टा स्थितिः अस्ति यत् समस्या-उन्मुखस्य दृष्टिकोणस्य अनुसरणं कर्तुं प्रथमं समीचीनसमस्यां अन्वेष्टव्या, समस्यां गभीररूपेण अन्वेष्टव्या, वास्तविकसमस्यां अन्वेष्टव्या, वास्तविकसमस्यां च अन्वेष्टव्या। समस्या सम्यक् चिह्निता अस्ति वा इति अर्थः भवितुम् अर्हति यत् सर्वेषु स्तरेषु सेनापतयः स्व-एककानां प्रशिक्षणार्थं युद्धव्यवस्थायाः आवश्यकताः न अवगच्छन्ति, ते व्यवस्थायां स्व-एककानां प्रशिक्षण-दोषाणां विषये स्पष्टाः न सन्ति, कार्याणां सज्जतां कर्तुं शक्नुवन्ति वा इति यथा "संयुक्तयुद्धव्यवस्थायाः सुधारस्य गभीरीकरणम्" ।
सर्वेषां समस्यायाः पहिचाने सहायतार्थं ब्रिगेडनेतृत्वेन तस्य स्तरं स्तरं विश्लेषणं कृतम् यत् अधिकारिणः सैनिकाः च "प्रमुखसमस्याभिमुखीकरणस्य" मूलं अवगन्तुं साहाय्यं कुर्वन्ति: समस्याः वस्तुनिष्ठरूपेण विद्यन्ते, परन्तु ताः वस्तुनां उपरि सरलतया सहजतया च न प्रदर्शिताः भवन्ति। परिस्थितेः सम्यक् मूल्याङ्कनं कृत्वा, सामान्यप्रवृत्तिग्रहणं कृत्वा, वास्तविकतायाः संयोजनेन, आत्मनः सम्मुखीकरणेन च एव समस्यायाः स्रोतः ज्ञातुं शक्नुमः
क्रमेण काश्चन गुप्ताः गहनाः समस्याः "उत्पद्यन्ते": दैनिकं शोधं योजना च सम्यक् विस्तृतं च नासीत्, संयुक्तचिन्तनस्य अभावः आसीत्, युद्धक्षेत्रस्य वातावरणस्य अपर्याप्तप्रत्याशा च आसीत्
यथा यथा समस्याः गभीररूपेण उत्खनिताः भवन्ति स्म तथा तथा ब्रिगेडस्य अधिकारिणां सैनिकानाञ्च चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः अधिकाधिकं सम्यक् अवगतिः आसीत् : सुधारः समस्याभिः बाध्यः अभवत्, तस्य गहनता च अभवत् सततं समस्यानां समाधानं कृत्वा। राष्ट्ररक्षायाः सेनायाश्च सुधारं निरन्तरं गभीरं कर्तुं कार्यं कठिनं भवति, सेनानिर्माणस्य शताब्दीलक्ष्यं प्राप्तुं समयः कठिनः अस्ति समस्या अभिमुखीकरणं प्रकाशयितुं नूतनानां समाधानार्थं सुधारस्य नवीनतायाश्च सक्रियरूपेण उपयोगः आवश्यकः अस्ति परिस्थितयः नूतनाः समस्याः च।
एकदा गभीरं गत्वा अद्यापि तस्य विस्तारः करणीयः । ब्रिगेडस्य नेता स्पष्टतया अवदत् यत् "एकान्तवासेन कोऽपि गभीरा समस्या नास्ति। समग्रस्थितिं द्रष्टुं अस्माभिः स्थानीयक्षेत्रात् परं द्रष्टव्यं, अभियानं रणनीतिकआवश्यकतामपि द्रष्टुं सामरिकस्तरात् परं च द्रष्टव्यम्।
समग्रस्थितिं ज्ञातुं पुनः विचारविमर्शसत्रम् आरब्धम्। शीघ्रमेव युद्धप्रभावशीलतानिर्माणसम्बद्धाः ३६ गहनाः विषयाः उत्खनिताः । अनेके अधिकारिणः सैनिकाः च अवदन् यत् समग्रस्थितेः व्यवस्थायाः च दृष्ट्या तेषां क्षितिजं विस्तृतं जातम्, तेषां मूलतः "तेषां सह किमपि सम्बन्धः नास्ति" इति बहवः समस्याः ज्ञाताः
"सेनायाः सम्पूर्णे विकासे समस्यां उन्मुखीकृत्य एव वयं न केवलं वैचारिकरूपेण विरोधाभासपूर्णसमस्यानां सामना कर्तुं साहसं कर्तुं शक्नुमः, अपितु कार्याणां माध्यमेन विरोधाभासपूर्णसमस्यानां समाधानं कर्तुं शक्नुमः सैनिकाः च शान्ततया परिवर्तन्ते स्म।
ब्रिगेडस्य नेतारः यत् न अपेक्षितवन्तः तत् आसीत् यत् केवलं एकस्मिन् मासे बहवः बटालियनाः, कम्पनीः च व्यावहारिकाः उपायाः, पद्धतयः च क्रमेण व्यवस्थिताः आसन् ।
"एतेषु ३६ समस्यासु केषुचित् जटिलयुद्धप्रशिक्षणव्यवस्थाः सन्ति। कतिपयदिनानि पूर्वं वयं चिन्तिताः आसन् यत् तृणमूलदलानि, कम्पनयः च आरम्भं कर्तुं न शक्नुवन्ति इति एतावत् शीघ्रं भङ्गः।
“पूर्वं अस्माकं आरम्भस्य कोऽपि उपायः नासीत्, मुख्यतया यतोहि अस्माकं वस्तुविकासस्य वस्तुनिष्ठनियमानां गहनग्रहणं नासीत्” इति ब्रिगेडस्य द्वितीयदलस्य प्रशिक्षकस्य वचनेन बहवः अधिकारिणः आकांक्षाः अभिव्यक्ताः आसन् तथा सैनिकाः।
संयुक्तप्रशिक्षणस्य समये हेलिकॉप्टरः "शत्रु" विद्युत् चुम्बकीयहस्तक्षेपेण पर्यावरणीयप्रभावैः च प्रभावितः आसीत्, तथा च लक्ष्यं शीघ्रं ग्रहीतुं असमर्थः अभवत् तदतिरिक्तं भूमार्गदर्शकेन प्रदत्ताः लक्ष्यलक्षणाः, भूभागसूचनाः च समये एव पर्याप्तं सटीकाः च न आसन्, यस्य परिणामः अभवत् मिशनस्य परमविफलतायां।
"समस्या लक्ष्यसन्धानस्य मार्गदर्शनस्य च प्रहारक्षमतायां निहितं दृश्यते, परन्तु वस्तुतः विभिन्नानां यूनिट्-मध्ये सहकारिप्रशिक्षणस्य अभावः, संयुक्तचिन्तनस्य अभावः च अस्ति, समस्यायाः स्रोतः चिन्वित्वा ब्रिगेड् तत्क्षणमेव हेलिकॉप्टरस्य आयोजनं कृतवान् बटालियन तथा ड्रोन् कम्पनी संयुक्तप्रशिक्षणं निर्मातुं परस्परं शिक्षणं प्रशिक्षणं च कर्तुं योजना: हेलिकॉप्टर-चालकाः, निजीरूपेण, सैनिकरूपेण सेवां कर्तुं ड्रोन्-कम्पनीं प्रति गच्छन्ति तथा च ड्रोन-कम्पनीयाः अधिकारिणः सैनिकाः च शिक्षितुं प्रशिक्षितुं च हेलिकॉप्टर-शिबिरं गच्छन्ति हेलिकॉप्टरेभ्यः क्षेपणास्त्रप्रक्षेपणस्य प्रक्रियां ज्ञातुं, तथा च विमानचालकस्य दृष्टिकोणस्य अनुभवाय हेलिकॉप्टरे आरुह्य... ...
"कुतः आरभ्यत इति विचारः नास्ति" इत्यस्मात् आरभ्य "बहुवारं विचारान् आगच्छन्तु" यावत् २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः अध्ययनं कृत्वा कार्यान्वितं कृत्वा ब्रिगेड् इत्यनेन उल्लेखनीयाः परिणामाः प्राप्ताः अधिकारिणः सैनिकाः च अवदन् यत् प्रश्नान् पृच्छन् एव सम्यक् युद्धं कर्तुं शक्यते, प्रश्नं पृष्ट्वा विजयः भवितुम् अर्हति इति । दृढसैन्यस्य निर्माणस्य कारणं प्रवर्तयितुं बहवः गहनाः विरोधाभासाः विषयाः सम्मुखीभवन्ति येषां परिहारः, त्यक्तुं वा न शक्यते । समस्यानां अनुसरणं कृत्वा तान् निराकृत्य एव सैन्यस्य सुदृढीकरणस्य अभ्यासे सुधारस्य जीवनशक्तिः निरन्तरं स्फुटितुं शक्नोति । (लिउ जियानवेई, सोङ्ग ज़िक्सुन तथा डि बोवेन्)
स्रोतः चीन सैन्यजालम्
प्रतिवेदन/प्रतिक्रिया