समाचारं

अधुना टिप्पणीं कुर्वन्तु:स्नातक-स्नातक-उत्तर-छात्राणां संख्या “उल्टा” अस्ति, मुख्यं शिक्षायाः गुणवत्तायां निहितम् अस्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लान्झौ विश्वविद्यालयेन अद्यैव घोषितं यत् २०२४ तमे वर्षे प्रथमवारं स्नातकोत्तरछात्राणां कुलसंख्या स्नातकस्य कुलसंख्यायाः अपेक्षया अधिका भविष्यति। अन्तिमेषु वर्षेषु लान्झौ विश्वविद्यालयस्य स्नातकोत्तरनामाङ्कनस्य विस्तारः वर्षे वर्षे अभवत् ।
एषा वार्ता अन्तर्जालस्य विषये पर्याप्तं ध्यानं आकर्षितवती अस्ति यत् वस्तुतः स्नातकानाम् अपेक्षया स्नातकस्य छात्राः अधिकाः सन्ति वा एतत् “विपर्ययम्” न ? सामान्यबुद्ध्या उच्चशिक्षायाः स्तरः यथा उच्चः भवति तथा जनानां संख्या न्यूनीभवितव्या, परन्तु अधुना तस्य विपरीतम् एव अस्ति, येन बहवः जनाः जिज्ञासुं जनयन्ति।
स्नातक-स्नातक-उपाधि-उपाधिषु जनानां "उल्टा" इति केवलं अस्य अर्थः न अवगन्तुं शक्यते यत् अधुना स्नातक-छात्राणाम् अपेक्षया अधिकाः स्नातक-छात्राः सन्ति राष्ट्रियस्तरेन अद्यापि स्नातकनामाङ्कनं बहुमतम् अस्ति । शिक्षामन्त्रालयेन प्रकाशितस्य २०२३ तमे वर्षे राष्ट्रियशिक्षाविकासस्य मूलभूतस्थित्यानुसारम् : सामान्यस्नातकनामाङ्कनं ४.७८१६ मिलियनं, स्नातकोत्तरनामाङ्कनं च १.३०१७ मिलियनं भवति एतादृशः "उल्टा" वस्तुतः केवलं केषुचित् शोधविश्वविद्यालयेषु एव विद्यते ।
शोधविश्वविद्यालयेषु सामान्यतया अन्तिमेषु वर्षेषु स्नातकछात्रनामाङ्कनस्य तीव्रवृद्धिः अभवत् । लान्झौ विश्वविद्यालयस्य अतिरिक्तं मीडिया-समाचारानुसारं टोङ्गजी-विश्वविद्यालयः, शङ्घाई-जिआओ-टोङ्ग-विश्वविद्यालयः, सन-याट्-सेन्-विश्वविद्यालयः, नानजिङ्ग्-विश्वविद्यालयः इत्यादिषु सर्वेषु "उल्टा" स्नातक-स्नातक-उपाधि-उपाधिः इति घटनायाः अनुभवः अभवत् अस्मात् सूचीतः इदमपि द्रष्टुं शक्यते यत् एतेषु अधिकांशः विद्यालयाः प्रसिद्धाः विद्यालयाः, मान्यताप्राप्ताः शोधविश्वविद्यालयाः च सन्ति, अतः तेषां स्नातकोत्तरछात्राणां नियुक्तिः स्वाभाविकतया भवति
विद्यालयान् शोधप्रधानविश्वविद्यालयेषु विकासाय प्रोत्साहयितुं स्वयं शिक्षासुधारस्य वर्तमानदिशा अस्ति। बहुकालपूर्वं राज्यपरिषदः शैक्षणिकउपाधिसमितेः कार्यालयेन "नवीन-डॉक्टरी-मास्टर-उपाधि-प्राधिकरणानां कृते विशेषज्ञ-सत्यापन-मूल्यांकन-परिणामानां घोषणा" जारीकृता देशे, कुलम् २७५५ नूतनानां कृते ।
वस्तुनिष्ठरूपेण अधिकानि विद्यालयानि अधिकाधिकस्नातकछात्राणां नियुक्त्यर्थं प्रोत्साहयितुं स्वयमेव विद्यालयसञ्चालनस्य गुणवत्तां स्तरं च सुधारयितुम्, सर्वेषां उच्चशिक्षाप्राप्तेः सम्भावनायाः विस्तारः अपि भविष्यति, यत् जनसंख्यायाः समग्रगुणवत्तायां शिक्षायाः गुणवत्तायां च सुधारं कर्तुं साहाय्यं करिष्यति .
ज्ञातव्यं यत् अन्तर्जालस्य अपि चिन्तिताः स्वराः सन्ति - स्नातकछात्रनामाङ्कनस्य तीव्रविस्तारेण सह शिक्षायाः गुणवत्तायाः गारण्टी भवितुम् अर्हति वा ? शिक्षकाः, हार्डवेयर इत्यादयः सहायकसुविधाः च तालमेलं स्थापयितुं शक्नुवन्ति वा? एताः चिन्ताः सर्वथा अनावश्यकाः न सन्ति यदि परिमाणस्य गुणवत्तायाः च विषये अत्यधिकं बलं दत्तं भवति तर्हि विश्वविद्यालयेषु स्नातकोत्तरप्रशिक्षणं सामाजिकापेक्षाभिः सह सम्पर्कात् बहिः भविष्यति तथा च शैक्षणिकयोग्यतायाः "अवमूल्यनं" भविष्यति, येन समस्यानां श्रृङ्खला उत्पद्यते।
अतः स्नातक-स्नातक-छात्राणां "उल्टा" संख्या स्वयमेव समस्या नास्ति यत् शिक्षायाः गुणवत्तायां निरन्तरं सुधारः करणीयः येन स्नातक-छात्राः यथार्थतया शिक्षितुं सफलाः च भवितुम् अर्हन्ति, भविष्ये च पूर्ण-प्रतिस्पर्धां प्रदर्शयितुं समर्थाः भवेयुः | नौकरी अन्वेषणं वैज्ञानिकसंशोधनं च .
स्नातकप्रशिक्षणस्य गुणवत्तायाः उन्नयनं प्रति केन्द्रीकृताः बहवः नीतयः पूर्वमेव सन्ति । बहुकालपूर्वं मीडिया-माध्यमेषु उक्तं यत् स्नातकोत्तर-अध्ययनस्य विस्तारः एकः प्रवृत्तिः अभवत्, विशेषतः व्यावसायिक-स्नातक-उपाधि-उपाधि-कृते बहवः अध्ययनाः २ वर्षेभ्यः ३ वर्षेभ्यः यावत् विस्तारिताः सन्ति । एकं महत्त्वपूर्णं उद्देश्यं शिक्षायाः गुणवत्तां सुधारयितुम् अस्ति येन छात्राः अधिकं ठोसज्ञानं, अनुप्रयोगक्षमतां च प्राप्तुं शक्नुवन्ति।
तदतिरिक्तं अनेकेषु स्थानेषु स्नातकछात्राणां मूल्याङ्कनं सुदृढं कर्तुं आरब्धम् अस्ति । उदाहरणार्थं, बीजिंग-नगरेण २०२१ तमे वर्षे घोषितं यत् व्यावसायिक-उपाधि-उपाधि-प्रबन्धानां यादृच्छिक-निरीक्षणस्य तीव्रताम् आगामिषु वर्षेषु वर्धयिष्यति, येन व्यावसायिक-उपाधिः, अंशकालिकः, समकक्ष-शैक्षणिक-योग्यताः, अन्तर्राष्ट्रीय-छात्राः अन्येषां च छात्रसमूहानां पूर्ण-कवरेजः भवति the focus स्नातकोत्तरशिक्षायाः समग्रगुणवत्तां सुधारयितुम् अपि अस्ति ।
अतः उच्चशिक्षायाः एव विकासप्रवृत्तेः दृष्ट्या सामान्यं यत् केषुचित् विद्यालयेषु "उल्टा" स्नातक-स्नातक-उपाधिः भवति परन्तु अस्माभिः प्रक्रियायाः कालखण्डे नियन्त्रणानि मूल्याङ्कनानि च सुदृढाः करणीयाः, येन स्नातकोत्तरशिक्षा पर्याप्तं मूल्यं प्रदर्शयितुं समाजात् व्यापकं मान्यतां प्राप्तुं च शक्नोति, जनानां समग्रसांस्कृतिकगुणवत्तायाः शैक्षणिकस्तरस्य च उन्नयनस्य मौलिकं अभिप्रायं यथार्थतया साक्षात्करोति।
द पेपर विशेष टिप्पणीकार झांग शिवेई
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया