समाचारं

अधुना टिप्पणीं कुर्वन्तु:किं भण्डारद्वारे कार्यनियुक्तिसूचनापत्रं स्थापयितुं “अवैधम्” इति अनिवार्यम्?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विडियो स्क्रीनशॉट
अधुना एव अन्तर्जालमाध्यमेन एकः भिडियो वायरल् अभवत् । एकः महिला रोदिति, अवदत् यत् सा स्वस्य दुकानस्य काचद्वारे a4 इति कागदखण्डं चिनोति (प्रसवोत्तरभोजनं विक्रयति इति भण्डारः हस्तकर्तृणां नियुक्तिं करोति), "एकः विभागः मां आहूय मम परिचयपत्रं गृहीत्वा तेषां समीपं गत्वा प्राप्तुं पृष्टवान् it penalty;यदि अहं न गच्छामि तर्हि मम मोबाईल-फोन-सङ्ख्या अवरुद्धा भविष्यति।” ,” तथा च स्वस्य गृहस्य काचस्य उपरि a4 कागदविज्ञापनं स्थापयितुं न शक्यते ।
१८ सितम्बर दिनाङ्के स्थानीयनगरप्रबन्धनदलेन पुनः प्रतिक्रिया दत्ता, "अस्माकं कर्मचारिणः तां प्रसंस्करणार्थं आगन्तुं सूचितवन्तः, अतः सा चिन्तितवती यत् दण्डः दातव्यः इति, अतः अन्ते सा एकं भिडियो ऑनलाइन स्थापितवती" इति , परन्तु सा केवलं प्रचारसामग्रीः स्थापयितुं मौखिकरूपेण शिक्षिता आसीत् take it off.
किं भवतः भण्डारस्य काचस्य उपरि a4-मुद्रितं कार्यसूचनं स्थापयितुं अवैधम्? वस्तुतः जीवने अपि एतादृशाः कार्याणि अतीव सामान्यानि सन्ति वा सर्वेषां कृते स्वगृहस्य द्वारे खिडकीयां च "वेटर वांटेड", "हाउस् एवेल्वेल् फॉर रेण्ट्", "क्लोज्ड् फॉर थ्री डेज" इत्यादीनां सूचनां स्थापयितुं अवैधम्?
स्थानीयनगरप्रबन्धनेन कानूनप्रवर्तनस्य आधाररूपेण यत् उपयुज्यते तत् राज्यपरिषद्द्वारा घोषितं "शहरीनगररूपं पर्यावरणस्वच्छताप्रबन्धनविनियमाः" तस्य अनुच्छेदः १७ निर्धारयति यत् "इकायिकाः व्यक्तिश्च नगरद्वारा गत्वा दूरभाषं लम्बयितुं वा post promotional materials on urban buildings and facilities." जनसर्वकारस्य अथवा अन्येषां प्रासंगिकविभागानाम् नगररूपस्य पर्यावरणस्वच्छतायाश्च प्रशासनिकविभागेन अनुमोदनम्। "उल्लेखनीयं यत् एतत् प्रशासनिकविनियमं १९९२ तमे वर्षे घोषितम्। पश्चात् केचन शब्दावलीषु परिवर्तनं कृतम् प्रासंगिकविनियमानाम् केन्द्रीकृतपुनरीक्षणे, परन्तु सामान्यतया अद्यापि ३२ वर्षपूर्वस्य नगरीयवातावरणस्य प्रबन्धनप्रतिरूपस्य च स्थितिः प्रतिबिम्बयति।
३२ वर्षाणि पूर्वं निजी अर्थव्यवस्था, अचलसम्पत्प्रबन्धनं च अद्यापि शैशवावस्थायां आसीत्, "नगरीयभवनानि" नगरीयसार्वजनिकभवनानि निर्दिशेयुः तस्मिन् समये स्वस्वामित्वयुक्तानां स्वसञ्चालितानां च दुकानानां विशालसङ्ख्यायाः पूर्वानुमानं कर्तुं कठिनम् आसीत् अद्य। एतेषां भण्डाराणां दैनिकसञ्चालनस्य समये भर्ती-भाडा-सूचनाः पोस्ट् कर्तुं आवश्यकाः सन्ति किं तेषां नियन्त्रणं "विज्ञापन-कानून" अनुसारं करणीयम्: प्रथमं सामग्रीं समीक्षितव्यम्, ततः विमोचनं अनुमोदितव्यम्?
लघुभर्तीसूचनाम् अवगन्तुं मा कुरुत तस्य पृष्ठतः विश्वस्य आतिशबाजीः सन्ति तथा च टर्मिनलव्यापारस्य जीवनशक्तिः भवितुमर्हति। लघुभण्डारस्य अर्थव्यवस्था एव रोजगारस्य महत्त्वपूर्णः जलाशयः अस्ति समाचारेषु यथा दृश्यते तथा ए४ कागदपत्रे मुद्रितं कार्यनियुक्तिसूचना सुन्दरं नास्ति, परन्तु सा सामुदायिक अर्थव्यवस्थायाः सूचनासञ्चारतंत्रिका अस्ति वा तत् "अवैधम्" इति व्यवहारः करणीयः (यद्यपि केवलं मौखिकशिक्षा अस्ति तथा च दण्डः नास्ति आरोप्यते)?
वस्तुतः केचन न्यायालयाः एतादृशप्रशासनिकदण्डेषु न्यायिकसुधारं कृतवन्तः एव । २०२१ तमे वर्षे ग्वाङ्गडोङ्ग-प्रान्तीय-उच्चजनन्यायालयेन पथ-दुकानेषु भर्ती-विज्ञापनं स्थापयितुं अवैधः इति ज्ञातस्य प्रशासनिक-मुकदम-प्रकरणस्य खुलासाः कृतः गुआंगडोङ्ग उच्चन्यायालयेन स्वनिर्णये स्पष्टीकृतं यत् वाणिज्यिकजिल्हेषु मार्गमुखीदुकानेषु स्थापिताः भर्तीविज्ञापनाः अवैधविज्ञापनाः न सन्ति, नगरप्रबन्धनविभागः भेदस्य सम्यक् परीक्षणं कर्तुं असफलः अभवत्, दण्डं च अयच्छत्, यस्य आवश्यकतायाः उचिततायाः च अभावः आसीत्।
प्रवर्तनं कठोरं न भवितुमर्हति, विशेषतः यदा ३२ वर्षपूर्वस्य नियमानाम् अनुप्रयोगपरिदृश्यानां वर्तमानवास्तविकतायाः च मध्ये महत् अन्तरं भवति, तथा च "नमलव्याख्या" अथवा "प्रवर्तनं वर्धितम्" इति न उचितम् कानूनप्रवर्तनमानकानां दृष्ट्या यदा स्वस्य भण्डारेषु गुणात्मकरूपेण सूचनानां प्रकाशनस्य विषयः आगच्छति तदा मूल्याङ्कनं कर्तव्यं यत् ते नगरस्य रूपस्य क्षतिं कर्तुं पर्याप्तं गम्भीराः सन्ति वा, न तु केवलं "अनुमोदनं" विना "अवैधम्" इति मन्तव्यम् एतेन "कानूनस्य उल्लङ्घनम्" व्यापकं भविष्यति, विधिराज्यस्य गम्भीरता च प्रभाविता भविष्यति ।
एकतः नगरस्य स्वरूपं भवति, अपरतः सामान्यजनानाम्, लघुव्यापारस्वामिनः च श्रमिकनियुक्त्य भाडायाः कठोरमागधा वर्तते, यस्याः उपेक्षा कर्तुं न शक्यते। विशेषतः कानूनप्रवर्तनसंस्थाः केवलं स्वस्य प्रशासनिकलक्ष्येषु एव ध्यानं दत्त्वा जनानां आजीविकायाः ​​आवश्यकतानां अवहेलनां कर्तुं न शक्नुवन्ति। समानं निर्जीवं च न कथञ्चित् तत् सौन्दर्यं यत् नगरस्य भवितुमर्हति। तद्विपरीतम्, ए४ भर्तीसूचना स्थापयितुं नगरं पर्याप्तं विशालम् अस्ति ।
द पेपरस्य मुख्यलेखकः शेन् बिन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया