समाचारं

टेस्ला-संस्थायाः सुपरचार्जर्-जालविस्तारः छंटनी-पश्चात् मन्दः भवति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्रिलमासे विशालपरिच्छेदेन नूतनविद्युत्वाहनचार्जरस्थापनस्य, चार्जिंगस्थानकस्य च स्थापनस्य उत्तरदायी दलं रिक्तं कृत्वा हालमासेषु टेस्ला-संस्थायाः सुपरचार्जर-जालस्य विस्तारः मन्दः अभवत्

विद्युत्वाहनविश्लेषणसंस्थायाः evadoption इत्यस्य आँकडानि दर्शयन्ति यत् यद्यपि टेस्ला दलस्य पुनर्निर्माणार्थं बहु परिश्रमं कुर्वन् अस्ति, यत्र पूर्वं परित्यक्ताः केचन कर्मचारिणः पुनः नियुक्ताः अपि सन्ति, तथापिपरन्तु मे-अगस्त-मासयोः मध्ये गतवर्षस्य समानकालस्य तुलने नव उद्घाटितानां सुपर चार्जिंग्-इण्टरफेस्-सङ्ख्यायां २८% न्यूनता अभवत् ।अस्मिन् वर्षे प्रथमाष्टमासेषु २०२३ तमस्य वर्षस्य तुलने एषा संख्या ११% न्यूनीभूता इति आँकडानि दर्शयन्ति । टेस्ला इत्यनेन अस्मिन् ग्रीष्मकाले मेरिलैण्ड्, एरिजोना इत्यादिषु स्थानेषु नूतनानां चार्जर्-स्थापनार्थं कोटिकोटि-डॉलर्-रूप्यकाणां सर्वकारीय-वित्तपोषणं प्राप्तम् ।

टेस्ला-संस्थायाः दबावः अस्ति यत् सः स्वस्य द्रुत-चार्जिंग-स्थानकजालस्य विस्तारं करोतु, तान् अधिकेभ्यः चालकेभ्यः उद्घाटयतु, येषु टेस्ला-रहित-वाहनानि चालयन्तः अपि सन्तिफोर्ड मोटर तथा रिवियन् ऑटोमोटिव इत्येतयोः टेस्ला इत्यस्य चार्जिंग प्रौद्योगिक्याः प्रवेशः पूर्वमेव अस्ति, अन्येषां च कतिपयानां कारकम्पनीनां कृते ग्राहकाः टेस्ला चार्जरस्य उपयोगं कर्तुं सौदान् कृतवन्तः, एतत् परिवर्तनं यत् कदाचित् अनन्यलक्ष्यसमूहः आसीत् तस्य विस्तारं करिष्यति

अन्येभ्यः वाहननिर्मातृभ्यः टेस्ला-संस्थायाः सेवायाः प्रसारणेन अस्मिन् वर्षे केचन बाधाः आहताः, यथा सॉफ्टवेयर-चुनौत्यं, गैर-टेस्ला-ग्राहकेभ्यः आवश्यकानां प्लग-इन्-एडाप्टर्-वितरणस्य विलम्बः च एट्लास् पब्लिक पॉलिसी इत्यस्य शोधपरामर्शदातृसंस्थायाः संस्थापकः निक निग्रो अवदत् यत्, "सुपरचार्जर्स् इत्यस्य प्रथमवारं प्रक्षेपणात् परं टेस्ला इत्यस्य समक्षं एषा बृहत्तमानां आव्हानानां मध्ये एकम् अस्ति" इति "संसाधनस्य योजनायां तेषां कृते यत् महत्त्वपूर्णं तत् अस्ति यत् आगामिषु १२ तः २४ मासेषु किं भविष्यति — तत् च कोटिकोटि चालकाः" इति निग्रो अवदत् ।