समाचारं

प्रौद्योगिक्यां विश्वस्य प्रथमस्थाने पुनः आगन्तुं tsmc इत्येतत् अतिक्रम्य! इन्टेल् इत्यस्य उन्नततमः १८ए चिप् अवतरितुं प्रवृत्तः अस्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १७ सितम्बर् दिनाङ्के ज्ञापितं यत् इन्टेल् तथा अमेजन वेब सर्विसेज (aws) इत्यनेन अद्य बहुवर्षीयं बहु-अर्ब-डॉलर्-मूल्यकं रणनीतिकविस्तारं घोषितं यत् एआइ-अनुप्रयोग-प्रदर्शन-त्वरणाय समर्थनं प्रदातुं पक्षद्वयं संयुक्तरूपेण अनुकूलित-चिप्स्-मध्ये निवेशं करिष्यति

सहकार्यस्य विस्तारस्य भागत्वेन, इन्टेल् 18a (कम्पनीयाः अत्यन्तं उन्नतः प्रक्रियानोड्, 1.8nm इत्यस्य समकक्षः) प्रक्रियायां aws कृते ai आर्किटेक्चर चिप्स् उत्पादयिष्यति ।तदतिरिक्तं intel 3 प्रक्रियायां aws कृते अनुकूलितं xeon 6 चिप्स् निर्मितं भविष्यति ।

intel इत्यस्य मुख्यकार्यकारी pat gelsinger इत्यनेन उक्तं यत्, "aws इत्यनेन सह अस्माकं दीर्घकालीनसम्बन्धस्य विस्तारः अस्माकं प्रक्रियाप्रौद्योगिक्याः सामर्थ्यं प्रतिबिम्बयति तथा च ग्राहककार्यभारस्य कृते विभेदितसमाधानं प्रदाति।

"इण्टेल् इत्यस्य चिप् डिजाइनं निर्माणक्षमता च, एडब्ल्यूएस इत्यस्य व्यापकतया व्यापकतया च स्वीकृतैः क्लाउड्, आर्टिफिशियल इन्टेलिजेन्स्, मशीन लर्निंग् सेवाभिः सह मिलित्वा, अस्माकं साझीकृतपारिस्थितिकीतन्त्रे नवीनतां मुक्तं करिष्यति, यत् द्वयोः कम्पनीयोः व्यवसायस्य विकासस्य समर्थनं करिष्यति तथा च स्थायि घरेलुश्रमस्य स्मार्ट-आपूर्ति-शृङ्खलायाः समर्थनं करिष्यति।”.

१८ए इन्टेल् इत्यस्य महत्त्वाकांक्षिणः "पञ्चवर्षाणि, चत्वारि नोड्स (५y4n)" इति मार्गचित्रस्य पराकाष्ठा अस्ति । प्रक्रिया 20a इत्यस्य आधारेण अस्ति, यत् प्रथमवारं गेट-ऑल-राउण्ड् (gaa) ट्रांजिस्टर-प्रौद्योगिकी ribbonfet इत्यनेन सह बैकसाइड पावर सप्लाई प्रौद्योगिक्याः powervia इत्यनेन सह संयोजनं करोति ।

पूर्वं .इन्टेल् इत्यनेन आधिकारिकतया घोषितं यत् अग्रिमपीढीयाः कोर प्रोसेसरः panther lake तथा च 18a प्रक्रियायाः आधारेण अग्रिमपीढीयाः xeon प्रोसेसरः clearwater forest इत्येतत् सफलतया प्रकाशितं कृत्वा ऑपरेटिंग् सिस्टम् इत्यत्र प्रविष्टम् अस्ति

इन्टेल् इत्यस्य दृष्टेः अनुसारं .18a tsmc इत्येतत् अतिक्रम्य विश्वस्य प्रथमक्रमाङ्कस्य अर्धचालकप्रौद्योगिकीम् पुनः प्राप्तुं तस्य कृते एकः प्रमुखः नोड् भविष्यति

इन्टेल् इत्यनेन प्रकाशितं यत् इन्टेल् १८ए इत्यस्य उत्पादनं २०२५ तमे वर्षे भविष्यति इति अपेक्षा अस्ति ।