समाचारं

ऑनलाइन एंकरिंग् आधिकारिकतया नूतनः व्यवसायः अभवत्।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मानवसंसाधनसामाजिकसुरक्षामन्त्रालयः अन्ये च त्रीणि मन्त्रालयाः अद्यैव १९ नूतनानां व्यवसायानां घोषणां कृतवन्तः, तेषु जाललंगराः अपि आसन् । "चीन ऑनलाइन श्रव्यदृश्यविकाससंशोधनप्रतिवेदने (२०२४)" दर्शयति यत् २०२३ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं व्यावसायिकएंकरानाम् संख्या १५.०८ मिलियनं यावत् अभवत्, प्रमुखेषु लघुविडियोमञ्चेषु औसत दैनिकं लघुविडियो अपडेट् प्रायः ८० मिलियनं, दैनिकस्य संख्या च अस्ति लाइव प्रसारणं ३५ लक्षं अधिकं भवति ।
ऑनलाइन एंकरिंग् आधिकारिकतया नूतनः व्यवसायः अभवत्, यत् तस्य सम्बन्धितव्यावसायिकव्यवस्थायाः निर्माणाय अपि उत्तमं आधारं प्रदाति । ऊर्ध्वाधरपर्दे युगे यत्र "सर्वः एंकरः भवितुम् अर्हति तथा च सर्वे एंकरः भवितुम् इच्छन्ति", तत्र ऑनलाइन एंकरस्य नूतनः व्यवसायः कथं स्वस्थरूपेण विकसितुं शक्नोति?
पुष्पाणि तृणानि च
अन्तिमेषु वर्षेषु केचन एंकराः अन्तर्जालमञ्चे ज्ञानं साझां कृतवन्तः, तेषां निर्मितसामग्री च प्रेक्षकाणां क्षितिजं विस्तृतं कृत्वा ऑनलाइन-स्थाने स्पष्टधारा निर्मितवती उदाहरणार्थं, ऑनलाइन-एंकरः "डु लिआङ्ग" प्राचीनकाव्यैः सह नेटिजनान् साहित्यस्य महलं प्रति नेति, "जियांग् क्सुनकियान्" अमूर्तसांस्कृतिकविरासतां कथाभिः सह पारम्परिकचीनीसंस्कृतेः कथनं करोति, तथा च केचन विशेषज्ञाः विद्वांसः च व्यावसायिकं लोकप्रियं कर्तुं सुलभभाषायाः उपयोगं कुर्वन्ति ज्ञानम्‌।
एकः ऑनलाइन एंकरः कृषकाणां साहाय्यार्थं मालम् आनयन् क्षेत्रेषु लाइव प्रसारयति
तत्सह, केचन ब्लोगर् अपि सन्ति ये यातायातस्य लाभाय सनसनीभूताः, निर्माणं, दुष्प्रभावं च कुर्वन्ति ।
अस्मिन् वर्षे फरवरीमासे ऑनलाइन-एंकरः "माओ बेइवान" इत्यनेन एकः मिथ्या-वीडियो कल्पितः, यत्र सः दावान् कृतवान् यत् सः चीनीय-प्राथमिकविद्यालयस्य छात्रस्य किन् लैङ्गस्य शीतकालीन-अवकाशस्य गृहकार्यं पेरिस्, फ्रांस्-नगरे उद्धृतवान्, यस्य नकारात्मकः प्रभावः अभवत्, यतः एकः ऑनलाइन-एंकरः हेज-दक्षिण-स्थानके गायितवान् in shandong and became popular, many online anchors rushed to heze south station , केचन एंकराः विचित्रवेषधारिणः heze south station इत्यत्र "राक्षसैः सह नृत्यन्ति स्म" केचन अन्तर्जालप्रसिद्धाः स्वधनं दर्शयितुं काल्पनिकपात्राणि ऑनलाइन निर्मितवन्तः, केचन एंकराः च ये सहायतां कृतवन्तः जनानां निद्रायां गच्छन्ति स्म, तेषां निद्रां साहाय्यं कर्तुं आडम्बरेण यातायातस्य मार्गं विचलयन्ति स्म।
विभिन्नानि ऑनलाइन-मञ्चानि दृष्ट्वा, ऑनलाइन-एंकर-द्वारा विमोचितानाम् सामग्रीनां गुणवत्ता भिन्ना भवति, तथा च पुष्पाणि तृणानि च एकस्मिन् समये वर्धन्ते, यत् वर्तमानस्य ऑनलाइन-एंकर-उद्योगस्य वास्तविकं पारिस्थितिकी-चित्रं जातम् अस्ति, यत् "दुष्टमुद्रा" बहुवारं प्रतिबन्धितम् अस्ति तथा चिरकालं यावत् स्थास्यति, यत् ऑनलाइन-एंकर-उद्योगस्य विकासाय अपि कठिना समस्या अभवत् ।
किमर्थं काण्डानि, हास्यं च प्रचलन्ति ?
बन्य्युएटन-सञ्चारकर्तृभिः एकस्मिन् साक्षात्कारे ज्ञातं यत् ऑनलाइन-एङ्कर-उद्योगस्य विकास-दुविधायाः समाधानं मुख्यतया त्रयाणां कारणानां कारणात् कठिनम् अस्ति ।
प्रथमं, ai push mechanism सामग्रीयाः मूल्यगुणान् कठोररूपेण न नियन्त्रयति । अवगम्यते यत् यदा कश्चन ऑनलाइन-एंकरः विडियो विमोचयति तदा लघु-वीडियो-मञ्चः ai पुश-तन्त्रस्य उपयोगं करिष्यति यत् लघु-वीडियो-सामग्री-दर्शनार्थं प्राथमिक-"यातायात-पूल"-पर्यन्तं धक्कायितुं अग्रणीः भविष्यति इति अस्य आधारेण, एल्गोरिदम् प्लेबैक-आयतनं, समाप्ति-दरं, औसत-प्लेबैक-दरं च गणनां करिष्यति तकनीकी-सूचकाङ्क-मापदण्डाः यथा अवधिः, 2-सेकेण्ड्-उस्सारण-दरः, 5-सेकेण्ड्-समाप्ति-दरः, 3-सेकेण्ड्-प्लेबैक-दरः, कवर-क्लिक्-थ्रू-दरः इत्यादयः निर्धारयति यत् लघु-वीडियो कोटि-व्यक्ति-जनसंख्या-स्तरस्य "यातायात-पूल" प्रति निरन्तरं धक्कायितुं शक्यते वा इति ।
पत्रकारिता-सञ्चार-विद्यालये तथा सिंघुआ-विश्वविद्यालये कृत्रिम-बुद्धि-विद्यालये द्वय-नियोजितः प्राध्यापकः शेन् याङ्गः मन्यते यत् तकनीकी-सूचकाः सामग्रीयाः उत्तरदायी न भवन्ति, यस्य परिणामेण "कुरूपता-समीक्षा", "मजाक" इति बहूनां संख्यायां भवति । तथा अन्ये विडियो सामग्री यस्य "धक्काय" कर्तुं सकारात्मकमूल्यानि नास्ति। "यद्यपि प्रमुखेषु अन्तर्जाल-लघु-वीडियो-मञ्चेषु मैनुअल्-समीक्षास्थानानि सन्ति तथापि मैनुअल्-समीक्षाखण्डेषु संचार-सामग्रीणां मूल्य-गुणानां विषये तुल्यकालिकरूपेण अल्पाः निर्णयाः सन्ति । यदि विद्यमानाः शर्ताः निर्धारयितुं न शक्नुवन्ति यत् लघु-वीडियो-सामग्री प्रत्यक्षतया नियमानाम् उल्लङ्घनं करोति, तर्हि मैनुअल्-समीक्षा अद्यापि उत्तीर्णः भविष्यति।" शेन्याङ्गः व्याख्यायते।
द्वितीयं यत् यातायातस्य प्रथमं भवति, जनाः प्रवृत्तिम् अनुसृत्य अनुकरणं करिष्यन्ति, येन सद्धनस्य निष्कासनार्थं दुर्धनस्य प्रवृत्तिः निर्मूलयितुं कठिनं भवति। एकः ऑनलाइन-एङ्करः बान युएटन-सञ्चारकर्तृभ्यः अवदत् यत् अद्यत्वे ऑनलाइन-एङ्कर-उद्योगः क्रमेण संतृप्तः अस्ति, तथा च ये एंकर-जनाः लोकप्रियाः भवितुम् अर्हन्ति, तेषु अधिकांशः एंकराः सन्ति ये प्रवृत्तिम् अनुसृत्य दर्शयन्ति, अस्याः परिस्थितौ एंकर-जनाः एकस्याः दुविधायाः सम्मुखीभवन्ति यत् "यदि you don’t take advantage of the hot spots, you will तत्र यातायातस्य व्यवस्था नास्ति यदि भवान् किञ्चित् नवीनं उत्तमं च सामग्रीं निर्माति चेदपि अधिकजनानाम् कृते तत् द्रष्टुं कठिनं भविष्यति।”.
चीनस्य रेनमिन् विश्वविद्यालयस्य सहायकप्रोफेसरः डोङ्ग चेन्यु इत्यस्य मतं यत् वर्तमानजाललंगराः "असंभवत्रिकोणम्" इति दुविधायाः सामनां कुर्वन्ति: निरन्तरं अद्यतनं, उच्चगुणवत्तायुक्ता सामग्री, अनुरूपं उत्पादनं च त्रयाणां एकत्रितसाक्षात्काराय उच्चव्यावसायिकप्रशिक्षणस्य आवश्यकता वर्तते। "असंभवत्रिकोणस्य" सम्मुखे केचन जनाः मानकतां परित्यक्तुं रोचन्ते । यदा मानकत्वं परित्यज्यते तदा तलरेखां प्रहारयितुं वा लङ्घयितुं वा सुलभं भवति ।
तृतीयम्, तथ्यपरीक्षणस्य अभावेन सर्वत्र मिथ्यासूचना, अफवाः, अफवाः च उड्डीयन्ते । केषुचित् प्रमुखेषु आपत्कालेषु, उष्ण-अन्तर्जाल-कार्यक्रमेषु च केचन लंगराः अल्पकाले एव ध्यानं प्राप्तुं, विशालं यातायातम् प्राप्तुं च सत्यं कल्पयन्ति “सत्योत्तरयुगे ध्यानं दुर्लभम् अस्ति,” इति चोङ्गकिंग् विश्वविद्यालयस्य पत्रकारिताविद्यालयस्य डीनः गुओ जिओआन् अवदत् “ऑनलाइन-एङ्कर्-जनाः उष्ण-अन्तर्जाल-कार्यक्रमेषु इन्धनं निरन्तरं कुर्वन्ति यत् ते गूढं जनयितुं यातायातस्य अर्जनं च कुर्वन्ति | तथ्यपरीक्षणं कृत्वा अल्पकाले एव जनमतस्य परिवर्तनं सुलभं भवति, क्षेत्रे मिथ्यासूचनाः प्रचण्डाः सन्ति, सर्वत्र अफवाः, अफवाः च उड्डीयन्ते” इति ।
व्यावसायिकीकरणनिर्माणं तात्कालिकम् अस्ति
यदि भवन्तः ऋजुत्वं ज्ञातुम् इच्छन्ति तर्हि भवन्तः त्रिज्या ज्ञातुम् इच्छन्ति तर्हि भवतः नियमाः भवितुमर्हन्ति। एककोटिभ्यः अधिकेभ्यः ऑनलाइन-एङ्करेभ्यः उद्योगमानकानि कथं स्थापयितव्यानि? साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् पूर्व-मान्यतानां स्थापना, पूर्व-उत्तर-दण्डः च साकं गन्तव्यं, द्विपक्षीयः उपायः च भवितुमर्हति
"अस्माकं विद्यमानं शासनं सर्वं घटना-उत्तर-दण्डस्य विषये वर्तते, यत् व्यक्तिगत-प्रकरणानाम् प्रबन्धने केन्द्रितम् अस्ति। प्रकरण-आधारितं पश्चात् दण्डः स्थायित्वं नास्ति।" , इत्यादिषु अधिकविस्तृतविशिष्टरूपेण तस्य निर्माणस्य आवश्यकता वर्तते ।
"मुख्यदायित्वस्य समेकनस्य दृष्ट्या एमसीएनसंस्थानां प्रवेशदहलीजस्य निर्माणं क्रमेण सुधारणं च आवश्यकम् (यत् कम्पनयः अनुबन्धविशेषज्ञाः सामग्रीं निरन्तरं उत्पादनं मुद्रयितुं च सहायं कुर्वन्ति) डोङ्ग चेन्यु इत्यनेन उक्तं यत् उद्योगः सम्प्रति लाभांशस्य मध्ये अस्ति अवधिः, तथा च केचन mcn संस्थाः अनुमानस्य उद्देश्यं कृत्वा विपण्यां प्रवेशेन प्रवेशस्य सीमा अत्यन्तं न्यूना भवति, तथा च लंगरस्य क्षमता विषमा भवति, यत् सकारात्मकस्य उद्योगपारिस्थितिकीप्रतिमानस्य निर्माणं प्रभावितं करोति।
guangdong wuwei media co., ltd., इत्यस्य महाप्रबन्धकः zhang yuqi इत्यनेन उक्तं यत् mcn-सङ्गठनानि ऑनलाइन-एंकर-सामग्री-निर्मातृभ्यः नवीनतां कर्तुं, बहुमूल्यं, गहनं, रोचकं च सामग्रीं प्रदातुं, ऑनलाइन-एङ्कर-सहितं उत्तम-सहकार-सम्बन्धं स्थापयितुं, संयुक्तरूपेण च प्रोत्साहयितव्याः उद्योगस्य स्वस्थविकासं प्रवर्धयन्ति .
गतवर्षस्य दिसम्बरमासे डौयिन्-मञ्चेन ऑनलाइन-एंकर-कृते क्रेडिट्-स्कोर-प्रणालीं कार्यान्वितम्, अवैध-एंकर-भ्यः क्रेडिट्-बिन्दून्-कर्षणं, अस्थायीरूपेण वा स्थायिरूपेण वा तेषां खातानां बन्दीकरणं, एंकर-निरीक्षणं च सुदृढं कृतम् गुओ जिओआन् इत्यस्य मतं यत् अन्तर्जालमञ्चानां कृते अर्ध-कानूनी-व्यवस्थायाः, सार्वजनिकव्यवस्थायाः, सद्-रीतिरिवाजानां च त्रीणां तलरेखानां अतिरिक्तं, सार्वजनिकसंस्थानां च अतिरिक्तं, प्रबन्धन-नियमाः अपि निरन्तरं परिष्कृताः ठोसरूपेण च भवितुमर्हन्ति येन तेषां नूतन-लक्षणानाम्, नूतन-कायदानानां च अनुकूलतां प्राप्तुं शक्यते वर्तमान अन्तर्जालसामग्रीनिर्माणं मार्गदर्शकं च सामग्रीप्रकाशकाः सामग्रीप्रकाशयन्ति या अधिका प्रामाणिकं भवति तथा च अधिकसकारात्मकमूल्यानि सन्ति।
"मानवसंसाधन-सामाजिकसुरक्षामन्त्रालयस्य व्यावसायिकप्रमाणीकरणेन निश्चितरूपेण ऑनलाइन-एंकर-व्यावसायिकीकरण-प्रक्रियायाः प्रचारः भविष्यति।" of sales revenue. "हेड एंकर्स् इत्यस्मात् आरभ्य वयं विभिन्नस्थानेषु नेटवर्क् एंकर्स् इत्यस्मै पदानुक्रमितरूपेण वर्गीकृतरूपेण च स्थले एव प्रशिक्षणं मार्गदर्शनं च दातुं शक्नुमः।"
साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् भविष्ये चीनस्य विपणन, खुदरा, सांस्कृतिक-रचनात्मक-उद्योगेषु च ऑनलाइन-एंकराः, ऑनलाइन-वीडियो-सामग्री-निर्माण-उद्योगाः च अनिवार्य-शक्तयः भविष्यन्ति |. एतेषां "ऑनलाइन-छात्राणां" शक्तिं कथं संवर्धनीयं, सदुपयोगं च कथं करणीयम् इति अन्वेषणीयम् अस्ति ।
स्रोतः - banyuetan wechat आधिकारिक खाता
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया