समाचारं

जिशी ऑटोमोबाइल यान फेङ्गः - भयंकरप्रतिस्पर्धायां कथं जीवितुं शक्यते

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नकआउट-परिक्रमेषु अधिकाधिकं तीव्र-प्रतिस्पर्धायां चीनीय-वाहन-विपण्ये नूतनः प्रवेशकः जिशी-आटोमोबाइल-इत्येतत् घोर-विपण्य-प्रतिस्पर्धायां जीवितुं अद्वितीय-रणनीतिं स्वीकुर्वन् अस्ति
"आगामिषु वर्षद्वयेषु त्रयेषु अपि वयं अस्माकं ब्राण्ड्-उत्पादानाम् उन्नयनार्थं निरन्तरं कार्यं करिष्यामः, विक्रय-मात्रा च ३०,०००-५०,००० वाहनानां परिधिः भवितुम् अर्हति" इति अद्यैव जिशी-आटोमोबाइल-संस्थायाः सहसंस्थापकः मुख्यकार्यकारी च यान् फेङ्गः चीन-देशाय अवदत् बिजनेस न्यूज एक्सप्रेस।
यान फेङ्गस्य वक्तव्यं न्यूनविक्रयमात्रायां च अपेक्षाः उद्योगे दुर्लभाः सन्ति, विशेषतः स्टार्टअपकम्पनीनां कृते येषां पूंजीगतं ध्यानं प्राप्तुं पैकेजिंग् अवधारणानां कथानां च आवश्यकता भवति, परन्तु एतत् जिशी ऑटोमोबाइलस्य व्यावहारिकपक्षं अपि प्रतिबिम्बयितुं शक्नोति।
जिशी ऑटोमोबाइलः "विलम्बेन" नूतनकारनिर्माणबलम् अस्ति, अस्य स्थापना २०२१ तमे वर्षे एव अभवत्, २०२३ तमे वर्षे एव प्रथमं कारं वितरितुं आरभेत । जिशी ऑटोमोबाइलः बहिः जीवनस्य क्षेत्रे अग्रणीं ब्राण्ड् निर्मातुं प्रतिबद्धः अस्ति, न केवलं साधारणं उच्चप्रदर्शनयुक्तं एसयूवी-उत्पादनं कर्तुं। जिशी मोटर्स् आशास्ति यत् एकं अद्वितीयं बहिः अनुभवं प्रदातुं विपण्यां अन्येभ्यः प्रतियोगिभ्यः स्वं भिन्नं कर्तुं शक्नोति, एषा रणनीतिः बहिः मनोरञ्जनस्य साहसिकस्य च वर्धमानं विपण्यमागधां पूरयति।
कम्पनीयाः प्रथममाडलरूपेण जिशी ०१ इत्यनेन २०२३ तमस्य वर्षस्य अगस्तमासे प्रारम्भात् प्रायः ४,००० वाहनानि वितरितानि, येषु प्रायः एकतृतीयभागः ग्राहकाः विदेशविपण्येभ्यः सन्ति यान् फेङ्ग् इत्यनेन प्रकटितं यत् जिशी ऑटोमोबाइल् २०२५ तमे वर्षे जिशी ०१ इत्यस्य फेस्लिफ्ट् मॉडल् प्रक्षेपणं कर्तुं योजनां करोति, तथा च कम्पनी पूर्वमेव द्वितीयं वैश्विकं एसयूवी विकसितं कुर्वती अस्ति ।
वैश्वीकरणस्य दृष्ट्या जिशी आटोमोबाइल इत्यनेन २८ देशेषु व्यापारः कृतः, तेषु सप्तसु देशेषु सहकार्यस्य अनुबन्धेषु हस्ताक्षरं कृतम् अस्ति । कम्पनी आगामिवर्षस्य अन्तः विदेशेषु विपण्येषु विक्रयः आन्तरिकविपण्येषु विक्रयात् अधिकः भवेत् इति योजनां करोति, येन वैश्विकविपण्ये तस्य बलं प्रदर्शितम्।
यान् फेङ्ग् इत्यनेन उक्तं यत् वैश्विकवाहनविपण्यस्य जटिलता तथा विभिन्नस्थानेषु भिन्नाः नियामकानाम् आवश्यकताः विपण्यप्रवेशं जटिलं कार्यं कुर्वन्ति। मध्यपूर्वस्य विपण्यं उदाहरणरूपेण गृह्यताम् अस्य क्षेत्रस्य नूतनानां ऊर्जावाहनानां माङ्गल्यं वर्धमानं वर्तते, परन्तु चार्जिंग-ढेरस्य आधारभूतसंरचना अद्यापि अपर्याप्तः अस्ति । जिशी ऑटोमोबाइल इत्यनेन विस्तारितायाः परिधिप्रौद्योगिक्याः उत्पादस्य डिजाइनस्य च माध्यमेन अस्मिन् विपण्ये प्रारम्भिकसफलता प्राप्ता यत् स्थानीयआवश्यकतानां पूर्तिं करोति।
जिशी ऑटोमोबाइलस्य आर्थिकसमर्थनं अनेकेभ्यः पक्षेभ्यः भवति, यत्र सेकोइया कैपिटल, टेन्सेण्ट्, वेइकियाओ ग्रुप् च सन्ति । चीनस्य बृहत्तमा एल्युमिनियमकम्पनी इति नाम्ना वेइकियाओ समूहस्य निवेशः न केवलं वित्तीयसमर्थनं प्रदाति, अपितु जिशी ऑटोमोबाइल इत्यस्मै निर्माणक्षमतां, केचन वाहनभागाः च प्रदाति
प्रौद्योगिक्याः दृष्ट्या जिशी आटोमोबाइलस्य उत्पादनियोजनकेन्द्रस्य प्रमुखः बियान् युआन् इत्यनेन उक्तं यत् जिशी आटोमोबाइलः वाहनस्य सुरक्षां चालनस्य अनुभवं च सुधारयितुम् शीर्षसॉफ्टवेयर-हार्डवेयर-साझेदारैः सह सहकार्यं कृत्वा आफ्-रोड्-वातावरणेषु स्मार्ट-प्रौद्योगिकीम् प्रयोक्तुं प्रतिबद्धः अस्ति
यान फेङ्ग् इत्यनेन उक्तं यत् जिशी ऑटोमोबाइलस्य अल्पकालीनविक्रयलक्ष्यं प्रतिवर्षं ३०,०००-५०,००० वाहनानां भवति यद्यपि उद्योगे एतत् लक्ष्यं रूढिवादी प्रतीयते तथापि कम्पनी ब्राण्ड् निर्माणे उत्पादस्य गुणवत्तायां च दीर्घकालीनस्थिरवृद्धिं प्राप्तुं प्रतिबद्धा अस्ति। इयं स्थिरं स्थिरं च रणनीतिं जिशी ऑटोमोबाइलस्य स्वस्य विपण्यस्थापनस्य स्पष्टबोधं भविष्यविकासस्य प्रति व्यावहारिकदृष्टिकोणं च प्रतिबिम्बयति।
पूर्वं जिशी ऑटोमोबाइलस्य संस्थापकः चाङ्ग जिंग् अपि चाइना बिजनेस न्यूज् इत्यस्मै अवदत् यत् व्यापार-इतिहासस्य अधिकांशः स्टार्टअप-संस्थाः आदेशाभावात् "बुभुक्षिताः" न अभवन्, अपितु विस्तारं कर्तुं उत्सुकाः इति कारणेन स्वधनं "दग्धवन्तः" इति
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया