समाचारं

नूतन ऊर्जावाहनस्य वायरलेस् रेडियो रक्षितुं न शक्यते

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शान्तिकाले संकटाय सज्जाः भवितुं तलरेखायाः चिन्तनात् बहिः वायरलेस् प्रसारणग्राहकाः नूतनानां ऊर्जावाहनानां मूलभूतविन्यासः भवेयुः
रेडियोप्रसारणस्य आपत्कालीनकार्यं यदा चरममौसमस्य आपदाघटनानां च भवति तदा प्रतिस्थापयितुं न शक्यते, परन्तु नूतन ऊर्जावाहनकम्पनीनां कृते वाहनस्य अन्तः वायरलेस् प्रसारणमॉड्यूलस्य आवंटनं न्यूनीकर्तुं उद्योगप्रवृत्तिः इति भासते अधुना बीजिंग-रेडियो-दूरदर्शनस्थानकस्य “ask beijing” इति प्रतिवेदनानुसारं केचन नूतनाः ऊर्जायानानि वायरलेस् प्रसारणं प्राप्तुं न शक्नुवन्ति, येन जनचिन्ता उत्पन्ना अस्ति
समाचारानुसारं केचन नागरिकाः कञ्चित् नूतनं ऊर्जाकारं क्रीतवन्तः, परन्तु तस्मिन् वायरलेस् प्रसारणग्राहकेन सुसज्जितम् अस्ति वा इति निश्चिताः न आसन् । यदा कर्मचारिणः संवाददातुः साक्षात्कारस्य प्रतिक्रियां दत्तवन्तः तदा ते स्पष्टं कृतवन्तः यत् वायरलेस् प्रसारणं नास्ति, विकल्पाः अपि उपलब्धाः नास्ति इति। "आस्क बीजिंग" इति संवाददातारः अनेकेषां घरेलु "नवीनकारनिर्माणबलानाम्" कारकम्पनीनां अफलाइनभण्डारं अपि गतवन्तः स्थितिः भिन्ना अस्ति अनेकेषां कारकम्पनीनां विक्रयकर्मचारिणः अवदन् यत् वर्तमानकाले विक्रयणार्थं स्थापिताः सर्वे मॉडलाः अन्तर्जालस्य उपयोगं कुर्वन्ति मञ्चः, रेडियो श्रोतुं जालयातायातस्य उपयोगं करोति ।
सुपर-टाइफून "मकर" इति हैनान्-नगरात् गतस्य अनन्तरं संचार-आधारस्थानकं सेवातः बहिः आसीत्, यस्य स्थानीयजीवने महत् प्रभावः अभवत् । आपदासु बहवः जनाः रेडियोप्रसारणस्य महत्त्वं ज्ञातुं आरब्धवन्तः, यतः अनेकेषु स्थानेषु जालसंकेतः सर्वथा नासीत् ।
विशेषतः यदा आपदा आगच्छति तदा एकदा वाहनचालनकाले जालसंकेतः कटितः भवति तथा च कारस्य उपरि वायरलेस् प्रसारणं नास्ति तदा कारस्य यात्रिकाः दीर्घकालं यावत् सूचनाद्वीपवातावरणे भवितुं शक्नुवन्ति तथा च मार्गदर्शनार्थं समये सूचनां प्राप्तुं न शक्नुवन्ति आत्ममुक्तिः । परन्तु अधुना बहवः कारकम्पनयः कार-अन्तर्गत-अतार-प्रसारणस्य आवंटनं न्यूनीकृतवन्तः, केचन नूतनाः ऊर्जा-वाहनानि वायरलेस्-प्रसारणं प्राप्तुं न शक्नुवन्ति एतत् उपभोक्तृ-अनुकूलं नास्ति, वस्तुतः अनुपालनं च नास्ति ।
२०२३ तमस्य वर्षस्य अगस्तमासे रेडियो-दूरदर्शनस्य राज्यप्रशासनं, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः, बाजारविनियमनार्थं राज्यप्रशासनेन च संयुक्तरूपेण "वाहनस्य श्रव्य-वीडियो-प्रबन्धनस्य अधिकं सुदृढीकरणस्य सूचना" जारीकृता, यस्मिन् स्पष्टतया प्रस्तावितं यत्... वायरलेस् प्रसारणग्राहकटर्मिनलानां लोकप्रियीकरणं तथा च सक्रियरूपेण मार्गदर्शनं प्रचारं च घरेलुबाजारे उत्पादितानां विक्रीतानां च सर्वेषां घरेलुकारानाम् आयातितकारानाञ्च स्वस्य जहाजे टर्मिनल् उपकरणेषु वायरलेस् प्रसारणग्राहकमॉड्यूलैः सुसज्जितम् अस्ति।
अस्मिन् वर्षे मेमासे उपर्युक्तत्रयमन्त्रालयानाम् आयोगानां च संयुक्तरूपेण वाहनस्य श्रव्य-दृश्य-प्रबन्धनस्य विषये कार्यसभा आयोजिता, यत्र वाहन-ताररहित-प्रसारण-स्वागतस्य प्रबन्धनं अधिकं सुदृढं कर्तुं प्रस्तावः कृतः, यत्र वाहन-अतार-प्रसारण-स्वागत-मॉड्यूल् मूलभूत-विन्यासः भवितुम् आवश्यकम् आसीत् यानस्य पूर्णतया सुसज्जितं भवति इति सुनिश्चितं कुर्वन्तु।
परन्तु मीडियासर्वक्षणानाम् अनुसारं वर्तमानकाले स्थापिताः वाहनकम्पनयः मूलतः वायरलेस् प्रसारणग्राहकैः सुसज्जिताः सन्ति, यदा तु केचन "नवीनकारनिर्माणशक्तयः" स्वस्य उदयप्रक्रियायां एतत् मूलभूतविन्यासं नष्टवन्तः
यदि आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आपदः न स्यात् तर्हि अस्मिन् विषये कोऽपि किमपि ध्यानं न दत्तवान् स्यात् । यतः दैनन्दिनजीवने यत्र वास्तविकरूपेण वायरलेस् प्रसारणस्य उपयोगः भवति तत्र दृश्यानि न्यूनानि न्यूनानि भवन्ति । पूर्वं केचन विशेषमोबाइलफोनाः अपि वायरलेस् प्रसारणं प्राप्तुं क्षमतां विक्रयबिन्दुरूपेण उपयुञ्जते स्म यदा मोबाईल-अन्तर्जाल-माध्यमेन सूचना-प्रसारणं ग्रहीतुं आरब्धम् तदा ते सर्वे विपणात् निवृत्ताः अभवन् केषाञ्चन कारकम्पनीनां दृष्ट्या वायरलेस् प्रसारणग्राहकमॉड्यूलानां मूल्यं अधिकं नास्ति, अल्पप्रयोगः च भवति, अतः यदि शक्नुवन्ति तर्हि तेषां रक्षणं कर्तुं शक्यते ।
परन्तु प्रासंगिकविभागानाम् अद्यापि वायरलेस् प्रसारणग्राहकटर्मिनलानां लोकप्रियतां वर्धयितुं किमर्थं आवश्यकता वर्तते? एतत् शान्तिकाले संकटाय सज्जः इति तलरेखाचिन्तनस्य आधारेण भवति ।
यतः यद्यपि वर्तमानः वायरलेस् अन्तर्जालः सर्वत्र दृश्यते तथापि वस्तुतः अतीव भंगुरः अस्ति, तथा च विविधाः अप्रत्याशितजोखिमाः सन्ति येषां कारणेन जालविच्छेदः भवितुम् अर्हति यदि मनुष्याः स्वस्य सर्वाणि कार्याणि ऑनलाइन-रूपेण शर्तं स्थापयन्ति तर्हि एकदा बृहत्-प्रमाणेन अन्तर्जाल-विच्छेदः जातः चेत्, तस्य कारणेन सम्पूर्णस्य जनजीवनस्य पतनस्य सम्भावना वर्तते यथा - आन्ध्र-तूफानानि, सौर-तूफानानि, साइबर-आक्रमणानि, आधारस्थानकानि नष्टानि, केबल-विच्छेदानि इत्यादयः ।
अधिकांशतः यदि जालविच्छेदः भवति तर्हि जनाः धैर्यपूर्वकं तस्य निराकरणस्य प्रतीक्षां कर्तुं शक्नुवन्ति, क्षतिं कृत्वा अपि । परन्तु यदि चरमपरिस्थितयः भवन्ति, यथा बृहत्-प्रमाणेन युद्धानि वा प्रमुखाणि प्राकृतिक-आपदानि, यदि च सर्वं अन्तर्जालस्य उपरि अवलम्बते तर्हि जाल-व्यत्ययेन मानव-जीवनस्य संकटः भवितुम् अर्हति मनुष्याणां परितः अधिकविश्वसनीय "बैकअप" भवितुमर्हति, रेडियो च तेषु अन्यतमः अस्ति ।
आपदाः प्रलयं च कथानकरूपेण कृत्वा विविधसाहित्यिककलाकृतौ चरमपरिस्थितौ रेडियो अपि आवश्यकं वस्तु भवति । सरलः रेडियो बाह्यजगत् विविधाः प्रसारणसूचनाः प्राप्तुं शक्नोति । केवलं सज्जतायै नूतनानां ऊर्जायानानां वायरलेस् रेडियोभिः सज्जीकरणं आवश्यकम् अस्ति ।
अन्यत् महत्त्वपूर्णं कारणं "निष्पक्षता" अस्ति । अद्यावधि अधिकांशः अन्तर्जाल-प्रवेशः भुक्तः आसीत्, यदा तु वायरलेस् रेडियो निःशुल्कः आसीत् । यदि एषः निःशुल्कलाभः तिष्ठति तर्हि अवश्यमेव श्रेयस्करं स्यात्।
किं च, ये चालकाः कारस्य अन्तः वायरलेस् रेडियो श्रोतुं अभ्यस्ताः सन्ति तेषां संख्या अद्यापि महती अस्ति एकदा तेषां जालयातायातस्य उपरि अवलम्बनं कर्तव्यं भवति तदा ते रेडियो श्रवणं त्यक्तुम् अर्हन्ति। एतेन विभिन्नेषु यातायातस्थानकेषु विविधाः अपस्ट्रीम-डाउनस्ट्रीम-उद्योगाः अवश्यमेव प्रभाविताः भविष्यन्ति, आर्थिकहानिः च भविष्यन्ति ।
अतः संचारस्य "बैकअप" इति रूपेण काररेडियो इन्धनवाहनेषु नवीनऊर्जावाहनेषु च अत्यावश्यकः उपकरणः अस्ति, अतः तस्य परित्यागः न कर्तव्यः
प्रतिवेदन/प्रतिक्रिया