समाचारं

"ड्रैगन क्वेस्ट iii hd-2d remastered edition" इत्यस्य अन्तिमपूर्वावलोकनम्: hd-2d जीवतु!

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

* अयं लेखः ign us सम्बद्धा सामग्रीतः संकलितः अस्ति तथा च टोनी द्वारा संकलितः अस्ति।

यद्यपि अहं मन्ये अद्यत्वे क्रीडाणां वर्गीकरणं कुर्वन्तः जनाः "उष्णं आरामदायकं च" इति शब्दस्य किञ्चित् अतिप्रयोगं कुर्वन्ति, परन्तु यदि भवान् मां "ड्रैगन क्वेस्ट्" क्रीडन् मम भावनानां वर्णनार्थं अन्यस्य शब्दस्य उपयोगं कर्तुं वदति तर्हि अहं वास्तवतः अधिकं उपयुक्तं न प्राप्नोमि .

सरलं सरलं च किन्तु सन्तोषजनकं वार-आधारितं युद्धं, सुन्दर-काल्पनिक-जगत्, वाङ्ग-दाओ-महोदयस्य "नायकस्य यात्रा"-कथा च, एकं पारम्परिकं आरपीजी-अनुभवं निर्माति यत् मया सर्वदा अतीव सहजं अनुभूतम्। अतः यदा अहं "dragon quest iii hd-2d remastered edition" इत्यस्य हाले एव प्रारम्भिकप्रवेशकार्यक्रमे भागं गृहीतवान्, यदा मम ps5 अथवा switch इत्यत्र तस्य प्रयोगस्य अवसरः प्राप्तः तदा अहं सोफे आरामेन उपविष्टुं चयनं कृतवान् in switch handheld mode इत्यत्र ।

स्विच् खिलाडयः सहजतया विश्रामं कर्तुं शक्नुवन्ति: dragon quest iii सुचारुतया चालयति तथा च अस्मिन् वृद्धे nintendo console मध्ये सुन्दरं दृश्यते। स्क्वेर् एनिक्स् इत्यस्य अन्येषां एच् डी-२डी-क्रीडाणां कतिपयानां, यथा क्रॉस्रोड्स्, क्रोनो वॉरियर्स् च, शयनाद् पूर्वं क्रीडितुं महान् अस्ति, तथा च ड्रैगन क्वेस्ट् iii तया परम्परायाः अनुरूपं दृश्यते

अस्माभिः पूर्वं दृष्टा पुनर्निर्मितसंस्करणसूचना तेषु क्षेत्रेषु केन्द्रीकृता अस्ति ये मूल-एफसी-क्रीडायाः निष्ठावान् सन्ति, अस्मिन् समये मया क्रीडितः घण्टाः पुनः निर्मितसंस्करणे योजितस्य नूतनसामग्रीविषये केन्द्रितः आसीत् एतावता अहं नूतनसामग्रीणां विषये अतीव प्रसन्नः अस्मि, यत् मूलस्य स्वादं न नाशयित्वा नूतनं मजां आनयति।

मया प्रथमं पुनर्निर्मितं "राक्षस-अखाडं" अनुभवितम्, यत्र भवान् क्रीडायां जितानां राक्षसानां स्पर्धायां भागं ग्रहीतुं अन्येषां राक्षस-दलानां विरुद्धं युद्धं कर्तुं च प्रेषयितुं शक्नोति मूल-ड्रैगन-क्वेस्ट् iii इत्यस्मिन् भवन्तः केवलं युद्धस्य परिणामस्य पूर्वानुमानं कर्तुं दावान् कर्तुं शक्नुवन्ति स्म, परन्तु पुनर्निर्माणे भवन्तः स्वयमेव स्पर्धां कर्तुं शक्नुवन्ति । राक्षसानां संग्रहणं दशकैः मुख्यस्य dragon quest श्रृङ्खलायाः monsters spin-off श्रृङ्खलायाः च महत्त्वपूर्णः तत्त्वः अस्ति, तथा च एषा परम्परा निरन्तरं द्रष्टुं प्रसन्नता भवति।

मया स्लाइम्स्, होइमी स्लाइम्स्, यूनिकॉर्न् शशानां च पूर्वनिर्धारितं दलं क्षेत्रं कृतम्, परन्तु स्पष्टं यत् एषः मोडः खिलाडयः स्वयमेव क्रीडायां राक्षसान् संग्रहीतुं विनिर्मितः अस्ति। monster arena क्रीडायां, भवन्तः प्रत्यक्षतया राक्षसान् आदेशं दातुं न शक्नुवन्ति, तस्य स्थाने, भवन्तः चतुर्णां कार्यपद्धतिषु एकं चयनं कर्तुं अर्हन्ति, यथा: सर्वशक्त्या आक्रमणं कुर्वन्तु, कर्णेन कार्यं कुर्वन्तु, चिकित्सायां ध्यानं ददतु, mp न सेवनं कुर्वन्तु।

प्रथमेषु कतिपयेषु क्रीडासु मया होइमी स्लाइम् इत्यस्य सङ्गणकस्य सहचरानाम् चिकित्सायां ध्यानं दत्तम्, यदा तु स्लाइम्, जैकरैबिट् च क्षतिं पालितवन्तौ, परन्तु एकदा अहं अवगच्छामि यत् युद्धं पूर्वमेव विजयः आसीत्, तदा अहं सम्पूर्णं दलं सर्वं आक्रमणं कर्तुं त्यक्तवान् एषः राक्षसः स्वशतरंजविधिः उत्तमः लीला इव दृश्यते, अहं कल्पयितुं शक्नोमि यत् अहं बहुधा अत्र आगत्य मम दलस्य समायोजनाय स्पर्धासु भागं ग्रहीतुं च शक्नोमि।

मम दलस्य युद्धं पश्यन् अहं शत्रुमाडलैः मुग्धः अभवम् । यदा प्रथमवारं पुनर्निर्माणस्य घोषणा अभवत् तदा मया अनुभूतं यत् "dragon quest" तथा hd-2d शैली च सम्यक् मेलनं भवति, तथा च स्वनेत्रेण दृष्ट्वा अहं अस्य विचारस्य विषये अधिकं आश्वस्तः अभवम् एतेषां क्लासिकशत्रुणां संयोजनं च square enix इत्यस्य आकर्षकं चित्रशैली together इति यथा यथा अधिकं पश्यामि तथा तथा मम रोचते। प्रथमे युद्धे मया दृष्टे शत्रूणां मध्ये कृमिराक्षसस्य अतीव विस्तृतं प्रतीक्षमाणं एनिमेशनं आसीत्, यदा सः आक्रमणं करोति स्म तदा सः स्वस्य सम्पूर्णं शरीरं विवर्तयति स्म अधिकं सजीवं दृश्यते।

बॉस मॉडल् अपि अतीव विस्तृताः सन्ति, यथा "गण्डातनः" तस्य मिनियन्स् च मया सम्मुखीकृताः। अहं तान् शैम्पेन-गोपुरस्य शिखरे मिलितवान् गोपुरस्य आरोहणस्य प्रक्रिया एकः क्लासिकः अन्धकारमय-खान-चक्रव्यूहः आसीत्, यः वातावरणेन परिपूर्णः आसीत् । अत्र युद्धव्यवस्थायाः लचीलतायाः कारणात् अहं प्रभावितः अभवम् ।

स्मर्यतां यत् मया अधुना एव monster arena इत्यस्मिन् चतुर्णां कार्यपद्धतीनां विषये उक्तं? "dragon quest iii" इत्यस्य मानकयुद्धे एतानि मार्गदर्शिकाः अद्यापि उपलभ्यन्ते, "follow orders" इति विकल्पः अपि योजितः अस्ति । अस्य अर्थः अस्ति यत् चक्रव्यूहे दुर्बलशत्रून् सम्मुखीभवति सति भवन्तः चतुर्णां दलस्य सदस्यानां पूर्णबलेन आक्रमणं कृत्वा शीघ्रं सुलभतया च शत्रून् पातयितुं शक्नुवन्ति, तथा च आव्हानात्मकानां आधिपत्यानां सम्मुखीभवने भवन्तः स्वयमेव प्रत्येकं निर्णयं कर्तुं शक्नुवन्ति यत् avoid rolling over इति

भवन्तः कदापि युद्धस्य त्वरिततां कर्तुं शक्नुवन्ति इति तथ्येन सह मिलित्वा, एतेन युद्धस्य अनुभवः अतीव आरामदायकः भवति, मया इदानीं उक्तस्य तस्याः आरामदायकस्य भावनायाः पुष्टीकरणं भवति तेषु युद्धेषु येषां समाधानार्थं केवलं कतिपयानि सेकण्डानि यावत् समयः भवति, तेषु अहं हस्तगतः प्रमुखः भवितुम् अर्हति, अनुभवबिन्दून् वर्धमानस्य रोमाञ्चस्य आनन्दं च लब्धुं शक्नोमि यदा अहं प्रमुखस्य सम्मुखीभवितुं गोपुरस्य शिखरं प्रति आरोहणं करोमि तदा अहं स्वयमेव आव्हानं सम्पूर्णं कर्तुम् इच्छामि .

स्वयमेव कर्तुं चयनं अपि बुद्धिमान् कदमः, यतः एतत् युद्धं वस्तुतः भयङ्करम् अस्ति । मया भिक्षुभिः बहुवारं चिकित्सा कर्तव्या आसीत्, यदा तु नायकः राक्षसमास्टरः च (पुनर्निर्माणे नूतनः वर्गः योजितः) क्षतिं कर्तुं महतीं दायित्वं स्वीकृतवन्तौ अन्ततः गण्डातनस्य पतनस्य अनन्तरं अहं निःश्वासं गृहीतवान् एषः अनुभवः मां अग्रिम-कालकोठरीं प्रति त्वरितरूपेण गन्तुं, अग्रिम-शक्तिशालिनः प्रमुखं च आव्हानं कर्तुं उत्सुकं कृतवान् ।

पुनर्निर्माणे दलस्य अनुकूलनविशेषतायाः अपि प्रशंसाम् कर्तुम् इच्छामि। मूल "ड्रैगन क्वेस्ट् ३" इत्यस्मिन्, सङ्गणकस्य सहचराः केवलं स्वव्यापारेण विशिष्टाः आसन्, अन्ये च व्यक्तित्वं नासीत्, परन्तु पुनर्निर्माणं "लुइडा-मद्यपानस्य" कृते नूतनं कार्यं प्रदाति: भवान् मधुशालायां स्वसहयोगिनां डिजाइनं कर्तुं शक्नोति, यत्र तेषां व्यवसायः, नाम, रूपं केशवर्णं स्वरं च । यद्यपि बहवः विकल्पाः नासन् तथापि मम कृते किञ्चित् स्वस्य सदृशं पात्रं निर्मातुं पर्याप्तम् आसीत्, यत् मम दलस्य सदस्यत्वस्य इच्छां पूरयति स्म अनुमानं करोमि यत् क्रीडकाः स्वदलस्य अनुकूलनं कृत्वा बहु मजां करिष्यन्ति।

"dragon quest 3 hd-2d remastered edition" इत्येतत् switch, ps5, xbox series x|s, pc इत्यत्र नवम्बर् १४ दिनाङ्के प्रक्षेपणं भविष्यति तदतिरिक्तं "dragon quest 1&2 hd-2d remastered edition" इत्यस्य प्रारम्भः आगामिवर्षे भविष्यति