समाचारं

लु गुणवत्ता उत्तमं उत्पादं निर्माति!द्विगुणं सुखम्! जिंगलु-नौकायान-उद्योगेन निर्मितं १४०० टीईयू-युक्तं कंटेनर-भगिनी-जहाजं सफलतया वितरितम्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:06
qilu.com·lightning news इत्यनेन १६ सितम्बर् दिनाङ्के ज्ञापितं यत् अस्मिन् वर्षे सितम्बरमासे जर्मन संयुक्तशिपिङ्गकम्पनीनां कृते jinglu shipping industry इत्यनेन निर्मितं १४०० टनभारस्य कंटेनरजहाजं "elbtower" "elbbridge" च सफलतया वितरितम्। एतौ जहाजौ अस्मिन् श्रृङ्खले ८, ९ च जहाजौ स्तः तथा च अस्मिन् वर्षे सफलतया वितरितौ १९, २० च जहाजौ, येन २०२४ तमे वर्षे व्यावसायिकलक्ष्यं अधिकं अतिक्रमितुं ठोसः आधारः स्थापितः
अस्याः श्रृङ्खलायाः पूर्वजहाजानां तुलने एतयोः जहाजयोः निर्माणकालः अधिकं लघुः अभवत्, येन विरामस्य अनन्तरं समुद्रपरीक्षणार्थं ४३ दिवसानां निर्माणस्य अभिलेखः स्थापितः, समुद्रपरीक्षणानन्तरं केवलं एकसप्ताहे एव जहाजाः सफलतया वितरिताः
कार्यक्षमतायाः दृष्ट्या जहाजस्य कृते चत्वारि स्वचालितविधानानि स्थापनस्य अतिरिक्तं, यत्र क्रीडाविधिः ऊर्जा-बचतविधिः च सन्ति, तस्य स्वतन्त्रतया विकसितं जलीय-फ्लिप-हैच-कवरम् अपि एकं मुख्यविषयम् अस्ति
जिंगलु जहाजनिर्माण उद्योगस्य उपमहाप्रबन्धकः डोङ्ग सोङ्गली अवदत् यत् "पारम्परिकपेटिकानां तुलने एतत् हैचकवरं जहाजस्य स्वकीयजलशक्तिं उपयुज्य उद्घाटयितुं बन्दं च कर्तुं शक्यते। यदा प्रथमं जहाजं निर्मितम् आसीत् तदा अस्माकं जलीयस्य सेटः the debugging time of the hatch cover took nearly two months अधुना प्रक्रियायाः अनुकूलनस्य माध्यमेन वर्तमानं त्रुटिनिवारणचक्रं 22 दिवसान् यावत् लघुकृतम् अस्ति, निर्माणकालः च 65% अधिकं लघुकृतः अस्ति प्रक्षेपणात् समुद्रपरीक्षणपर्यन्तं सम्पूर्णः निर्माणकालः अधुना अस्ति प्रायः ४० दिवसान् यावत् लघुः अभवत् ।
अवगम्यते यत् एषः जहाजप्रकारः मुख्यतया बाल्टिकसागरस्य नौकायानक्षेत्रस्य सेवां करोति पतवाररेखा गभीररूपेण अनुकूलितवती अस्ति, यत् 19kn उच्चवेगेन गच्छन् तरङ्गनिर्माणप्रतिरोधं बहु न्यूनीकरोति, तथा च आर्थिकवेगं नौकायानप्रतिरोधं च गृह्णाति विभिन्नेषु ट्रिम-स्थितौ । समानभारटनभारस्य अन्तर्गतं ऊर्जायाः उपभोगः न्यूनः भवति, वेगः च द्रुततरः भवति । जहाजं जनसङ्ख्यायुक्तेषु जलमार्गेषु, अन्तर्देशीयबन्दरगाहेषु च अनुकूलतां प्राप्तुं शक्नोति । अस्य जहाजस्य आकारः लघुः, जटिलाः प्रणाल्याः, संकुचितविन्यासः च अस्ति ।
लाइटनिङ्ग् न्यूज् इत्यस्य संवाददाता शाङ्ग शिचुन् पेङ्ग्लै इत्यनेन ज्ञापितम्
प्रतिवेदन/प्रतिक्रिया