समाचारं

पुटिन् रूसीसशस्त्रसेनानां संख्यां १,८०,००० वर्धयितुं आदेशे हस्ताक्षरं कृतवान्! ज़ेलेन्स्की इत्यनेन युक्रेनदेशस्य सशस्त्रसेनाः नूतनसेवायां एकीकृत्य कानूनम् अपि हस्ताक्षरितम्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं रूस-राष्ट्रपतिः व्लादिमीर् पुटिन्-महोदयेन १६ सितम्बर्-दिनाङ्के स्थानीयसमये राष्ट्रपति-आज्ञापत्रे हस्ताक्षरं कृतम्रूसीसशस्त्रसेनानां संख्या २,३८९,१३० इत्येव वर्धिता,इत्यस्मिन्‌१५ लक्षं सैनिकाः सन्ति. राष्ट्रपतिस्य फरमानेन रूससर्वकारः संघीयबजटद्वारा रूसस्य रक्षामन्त्रालयाय धनं आवंटयितुं अपि बाध्यः अस्ति ।

२०२३ तमस्य वर्षस्य डिसेम्बरमासे रूसीसशस्त्रसेनायाः संख्या २,२०९,१३० इत्येव वर्धिता, यत्र १३.२ लक्षं सैन्यकर्मचारिणः अपि सन्ति । तस्य विपरीतम् अस्मिन् समयेरूसीसशस्त्रसेनायाः कर्मचारिणां संख्या १८०,००० इत्येव वर्धिता ।

चित्र स्रोत: दृश्य चीन-vcg111481489964

स्थानीयसमये १६ सितम्बर् दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन कानूनस्य हस्ताक्षरं कृतम् ।यूक्रेन-सशस्त्रसेनासु मानवरहित-प्रणाली-एककानां स्वतन्त्रसेवारूपेण एकीकरणम्

स्थानीयसमये सितम्बर्-मासस्य ३ दिनाङ्के युक्रेनदेशस्य वर्खोव्ना-राडा (संसदः) २९४ मतैः पक्षे संकल्पं पारितवान् ।युक्रेनदेशस्य सशस्त्रसेनाव्यवस्थायां मानवरहितप्रणालीसैनिकानाम् समावेशःविधेयकस्य ।

अस्मिन् वर्षे फरवरीमासे ६ दिनाङ्के राष्ट्रपतिः जेलेन्स्की इत्यनेन मानवरहितप्रणालीसेनायाः स्थापनायाः निर्देशं दत्तं फरमानं कृतम् युक्रेनदेशस्य सशस्त्रसेनायाः मानवरहितप्रणाली-एककस्य सेनापतिः ।

तदतिरिक्तं २५ जून दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन युक्रेनदेशस्य सशस्त्रसेनायाः पृथक् सेवारूपेण मानवरहितव्यवस्था-एककस्य स्थापनायाः निर्णयस्य अनुमोदनं कृत्वा फरमानं कृतम् अस्ति युक्रेनस्य राष्ट्रपतिभवनस्य जालपुटम् .

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया