समाचारं

सुप्रसिद्धा अभिनेत्री सामुदायिकसम्पत्त्याः प्रबन्धनस्य क्रोधेन आलोचनां कृत्वा लेखं स्थापितवती, सम्पत्तिप्रबन्धनेन च प्रतिक्रिया दत्ता

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के सुप्रसिद्धा अभिनेत्री ली चुन् इत्यनेन अनहुई-प्रान्तस्य वुहु-नगरे सेलिब्रिटी-इम्प्रेसन-समुदायस्य सम्पत्ति-प्रबन्धनस्य आलोचनां कृत्वा लेखः प्रकाशितः यत् समुदायस्य लिफ्ट्-इत्येतत् दीर्घकालं यावत् शक्तितः बहिः अस्ति, तेषां प्रबन्धनं कोऽपि न करोति इति .स्थित्या चिन्ता उत्पन्ना ।
ली चुन् इत्यनेन सामुदायिकसम्पत्त्याः प्रबन्धनस्य क्रोधेन आलोचनां कृत्वा लेखः प्रकाशितः
माता बहुकालं यावत् लिफ्टमध्ये फसति स्म
न कोऽपि कर्मचारी अत्र सम्मिलितःसमस्यायाः समाधानार्थं अग्रे आगच्छन्तु
ली चुन् इत्यनेन उक्तं यत् सः अधुना एव स्वस्य सूटकेसेन सह अधः गतः, समुदायस्य लिफ्टस्य विद्युत् विच्छेदः अभवत् इति ज्ञातवान् समुदायस्य वृद्धाः, स्वबालकं धारयन्त्याः महिला च अस्मिन् काले सः किमपि न दृष्टवान् समस्यायाः समाधानार्थं कर्मचारी . तस्य माता ४० निमेषान् यावत् लिफ्ट्-मध्ये फसति स्म ।
"अहं जानामि यत् समुदायस्य लिफ्टाः अगस्तमासे एव प्रतिस्थापिताः, एतादृशं आक्रोशजनकं कार्यं कथं भवितुम् अर्हति?"
एतत् ब्लॉग्-पोस्ट् नेटिजन्स् मध्ये चर्चां प्रेरितवान् केचन जनाः अवदन् यत् ली चुन् इत्यनेन स्वस्य प्रभावस्य उपयोगेन सार्वजनिकरूपेण स्थावरजङ्गम-उद्योगस्य भर्त्सनं न कर्तव्यम्, यत् सः सामान्यजनानाम् ऑनलाइन-रूपेण उत्पीडनं करोति इति।
परन्तु बहवः नेटिजनाः ली चुन् इत्यस्य समर्थनं प्रकटितवन्तः, स्थितिः अवगम्यते इति च अवदन् ।
सम्पत्तिप्रतिक्रिया : १.
अन्ये आपत्कालीनविद्युत्विच्छेदस्य कारणेन लिफ्टमध्ये फसन्ति स्म
अनुरक्षणकर्मचारिणः समीपतः दूरं यावत् उद्धारकार्यं कुर्वन्ति
सेलिब्रिटी-पदवीकारणात् प्राथमिकता न दीयते
१४ सितम्बर् दिनाङ्के संवाददाता सेलिब्रिटी इम्प्रेसन कम्युनिटी इत्यस्य सम्पत्तिप्रबन्धनकम्पनीयाः सम्पर्कं कृतवान् कर्मचारिभिः उक्तं यत् कालः आपत्कालीनविद्युत्विच्छेदः अभवत्, न केवलं लिफ्टाः, अपितु भवनानि, गलियाराः, वाणिज्यिकक्षेत्राणि इत्यादीनि अपि प्राप्तानि . घटनायाः अनन्तरं सम्पत्तिप्रबन्धनदलः तत्क्षणमेव लिफ्टमध्ये फसितानां उद्धारं कर्तुं आरब्धवान् । अस्मिन् समये केचन स्वामिनः समूहे फसितुं वार्ताम् अस्थापयन्तः आसन् यत् ते जानन्ति यत् कोऽपि कुत्र फसति इति आधारेण ते अनुरक्षणकर्मचारिभिः सह निकटतः दूरतः च जनान् उद्धारयितुं कार्यं कृतवन्तः उद्धारस्य समाप्तेः अनन्तरं वयं विद्युत्प्रदायस्य स्थितिं अन्वेष्टुं आरब्धाः ।
सः प्रसिद्धानां टिप्पणीषु ध्यानं दत्तवान् इति व्यक्तवान् यत् ते एकेन व्यक्तिना उद्धारिताः इति, कश्चन ४० निमेषान् यावत् फसति इति न अङ्गीकृतवान् सः उपमां प्रयुज्य अवदत्- "अस्मिन् भवने कश्चन प्रसिद्धः व्यक्तिः निवसति सः फसति इति वक्तुं न शक्यते। अहं प्रथमं प्रसिद्धस्य उद्धारं करिष्यामि। अस्माकं कृते एतत् कर्तुं असम्भवम्। किन्तु लिफ्टे फसन्तः जनाः एव सन्ति।" भीतः अन्तरिक्षं च अल्पम्” इति ।
कर्मचारिणः अवदन् यत् मिंगरेन् इम्प्रेसन कम्युनिटी इत्यस्मिन् लिफ्टस्य नियमितरूपेण परिपालनं भवति, परन्तु लिफ्टाः प्रायः १० वर्षाणि यावत् प्रयुक्ताः सन्ति तथा च पूर्वसम्पत्त्याः सेवायाः समये समस्याः अभवन् अस्मिन् वर्षे तेषां कार्यभारग्रहणानन्तरं ते क्रमेण तस्य परिष्कारं सुधारणं च अग्रे सारयन्ति लिफ्टाः ।
सम्पत्तिप्रबन्धनेन उक्तं यत् इदानीं लिफ्टः सामान्यप्रयोगे पुनः आगतः अस्ति, ते स्वामिनः शारीरिकस्थितिं पश्यन् अनुवर्तनभ्रमणं करिष्यन्ति।
तस्मिन् एव दिने फन्लुओशान् उपजिल्लाकार्यालये, यत्र सेलिब्रिटी इम्प्रेशन कम्युनिटी अस्ति, तस्य उपमण्डलस्य कर्मचारिणः अवदन् यत् समस्यायाः समाधानं जातम्, लिफ्टस्य मरम्मतं कृतम्, सामुदायिकनिदेशकः अपि सम्पत्तिकम्पनीयाः सह संवादं कृतवान्, भविष्यति च भविष्ये आपत्कालीनयोजना। यथा स्वामिना ४० निमेषान् यावत् लिफ्टमध्ये किमर्थं फसितम् इति विषये सः विवरणं न जानाति स्म । तत्र उक्तं यत् पूर्वं लिफ्टस्य विकारः अभवत्, परन्तु एतावत्कालं यावत् जनान् कदापि न फसितवान्।
ली चुन् इत्यनेन अन्येन दीर्घं पोस्ट् कृत्वा प्रतिक्रिया दत्ता यत् -
५० निमेषान् यावत् फसित्वा माता अस्वस्थतां अनुभवति
साहाय्यं याचयित्वा सम्पत्तिप्रबन्धनकम्पनी फसितस्थानं न अभिलेखितवती ।
संवाददाता अवलोकितवान् यत् ली चुन् इत्यनेन उपर्युक्तं ब्लॉग् पोस्ट् विलोपितम्।
१४ दिनाङ्के मध्याह्ने ली चुन् इत्यनेन विषयस्य प्रतिक्रियारूपेण अन्यः सन्देशः स्थापितः । सः अवदत् यत् १३ सेप्टेम्बर् दिनाङ्के सायं ५ वादने यस्मिन् समुदाये तस्य मातापितरौ निवसतः तत्र सहसा विद्युत् विच्छेदः जातः, येन तस्य माता उद्धार-आह्वानं आहूय ५० निमेषान् यावत् (न तु ४० निमेषान् यथा पूर्वं उक्तम्) परन्तु समुदाये सम्पत्तिकर्मचारिणः नासीत् समस्यानां समाधानार्थं शीघ्रं आगच्छन्तु।
“यत् मम सर्वाधिकं क्रुद्धं करोति तत् अस्ति यत् मम माता दशनिमेषाभ्यधिकं यावत् फसति स्म, ततः परं कठोरवातावरणात् सा अत्यन्तं अस्वस्था आसीत्, तथा च कोऽपि कर्मचारी वा उद्धारकः वा घटनास्थले न आगतः, अतः सा तत्क्षणमेव पुनः उद्धारसङ्ख्यां आहूतवती यत् हास्यास्पदम् is that the staff related to the property management of the community मम माता यत्र फसति स्म तस्य लिफ्टस्य स्थानस्य अभिलेखः नासीत्, यदा सा अन्यं उद्धार-आह्वानं प्राप्तवती तदा पुनः पृष्टा यत् सा कुत्र फसति” इति
सा अवदत् यत् सम्पत्तिप्रबन्धनेन लिफ्टस्य विद्युत् विच्छेदस्य अनन्तरं एव आपत्कालीनविद्युत्विच्छेदस्य सूचना जारीकृता, तस्याः माता च फसति। अन्येषु यूनिटेषु फसितस्य समानानि परिस्थितयः प्रतिवेशिनः वर्णितवन्तः "किमपि, लिफ्टः उच्चवेगेन उच्चैः उत्थापनात् पतित्वा मध्यमार्गे स्थगितवान्" इति ।
ली चुन् इत्यनेन उक्तं यत् सः पूर्वं निराशायाः कारणात् वेइबो इत्यत्र पोस्ट् कृतवान्, परन्तु बहवः विवरणाः विस्तृताः न आसन्, येन अनावश्यकं दुर्बोधं जातम्, अतः अधुना सः पुनः पूर्णकथां कथयितुं पोस्ट् कृतवान्।
"अस्य विषये सार्वजनिकसम्पदां कब्जां कृत्वा अहं न खेदं अनुभवामि। अहं सार्वजनिकव्यक्तिः भवेयम्, परन्तु अहं अधिकं पुत्री, निवासी च अस्मि! आशासे यत् स्रोते एव एतादृशाः दुर्घटनाः निवारयितुं शक्यन्ते। आशासे यत् सर्वाणि सम्पत्तिः निवारयितुं शक्नुवन्ति एतत् चेतावनीरूपेण गृहाण अहम् अपि आशासे यत् मम सर्वे मित्राणि सुरक्षिताः स्वस्थाः च तिष्ठन्तु, अनावश्यकं कष्टं च न अनुभवन्तु!”
सार्वजनिकसूचनाः दर्शयन्ति यत् ली चुन् इत्यस्य जन्म १९८८ तमे वर्षे फेब्रुवरी-मासस्य १५ दिनाङ्के अनहुई-प्रान्तस्य वुहु-नगरे अभवत् ।सा मुख्यभूमिचीनदेशस्य अभिनेत्री अस्ति, बीजिंग-चलच्चित्र-अकादमीतः स्नातकपदवीं च प्राप्तवती
ली चुन् सी लिली इति अभिनयं करोति। स्रोतः - "वर्षेभ्यः अधिकं उत्सवम्" इत्यस्मात् stills.
२०११ तमे वर्षे ली चुन् इत्यनेन झाङ्ग यिमो इत्यनेन निर्देशिते "द थर्टीन् हेयरपिन्स्" इति चलच्चित्रे किन्हुआई नदीकन्यायाः भूमिकां निर्वहति स्म, ततः परं सा मनोरञ्जन-उद्योगे प्रवेशं कृतवती अस्ति पुष्पसहस्रास्थि" तथा "नदी-सरोवर-चित्रकलायां दुष्टः" । "वर्षेभ्यः अधिकं उत्सवम्" इत्यादि ।
स्रोतः - व्यापक जिउपाई समाचार
सम्पादकः ली ली इत्यनेन जियाङ्ग बो, डु हैफेङ्ग इत्येतयोः समीक्षा कृता
प्रतिवेदन/प्रतिक्रिया