समाचारं

एआइ यौगिकप्रतिभानां तत्कालीन आवश्यकता अस्ति, "२०२४ साइबरसुरक्षाउद्योगप्रतिभाविकासप्रतिवेदनम्" च प्रकाशितम्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव "२०२४ साइबरसुरक्षाउद्योगप्रतिभाविकासप्रतिवेदनम्" (अतः परं "रिपोर्ट्" इति उच्यते) २०२४ तमस्य वर्षस्य राष्ट्रियसाइबरसुरक्षाप्रचारसप्ताहस्य कालखण्डे विमोचितम् अस्ति चीन-सूचना-सञ्चार-प्रौद्योगिकी-अकादमीयाः उपनिदेशकः वेई लिआङ्गः स्थले एव व्याख्यां कृतवान् ।
प्रतिवेदनस्य प्रायोजकम् उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य शिक्षा-परीक्षा-केन्द्रेण, चीन-सूचना-सञ्चार-प्रौद्योगिकी-अकादमी, अनहेङ्ग-सूचना, जिनान-विश्वविद्यालयः, ग्वाङ्गझौ-विश्वविद्यालयः, ग्वाङ्गझौ-सूचना-सुरक्षा-मूल्यांकन-केन्द्रः, चीन-साइबर-अन्तरिक्ष-सुरक्षा-प्रतिभा-शिक्षा-मञ्चः, तथा च... चीन साइबरस्पेस उभरती प्रौद्योगिकी सुरक्षा नवीनता मञ्च , zhaopin भर्ती, तथा राष्ट्रीय डिजिटल सुरक्षा उद्योग उद्योग-शिक्षा एकीकरण समुदाय द्वारा तैयार।
अन्तिमेषु वर्षेषु जननात्मककृत्रिमबुद्धेः व्यापकरूपेण उपयोगः कृतः, तस्याः दत्तांशजननम्, निर्माणक्षमता च सर्वेषु वर्गेषु परिवर्तनस्य नूतनं चक्रं आनयत् संजालसुरक्षाक्षेत्रे जटिलधमकीनां निवारणाय, कार्यक्षमतायाः उन्नयनार्थं च एआइ महत्त्वपूर्णं साधनं जातम् ।
नेटवर्कसुरक्षाउद्योगप्रतिभानां वर्तमानस्थितेः व्यापकविश्लेषणस्य अतिरिक्तं, प्रतिवेदने एआइयुगे संजालसुरक्षाउद्योगप्रतिभानां प्रशिक्षणविकासरणनीतिषु केन्द्रितः अस्ति, नेटवर्कसुरक्षाप्रतिभानां विकासे, आवश्यकतासु, प्रतिक्रियासु च ध्यानं ददाति एआई युगं, अन्ते च विषयशिक्षायाः, उद्योगस्य, शिक्षायाः च दृष्ट्या समाप्तं भवति एकीकरणस्य उद्योगसङ्ग्रहस्य च दृष्ट्या वर्तमानजालसुरक्षाप्रतिभानां विकासे व्यावसायिकसुझावः प्रदातु।
"2024 साइबरसुरक्षा उद्योग प्रतिभा विकास प्रतिवेदन" विषयवस्तु
प्रतिभानां कौशलस्य च अन्तरं विस्तारं प्राप्नोति
प्रतिवेदने दर्शितं यत् वैश्विकं साइबरसुरक्षाक्षेत्रं विस्तारमाणस्य प्रतिभा-कौशल-अन्तरस्य आव्हानस्य सामनां कुर्वन् अस्ति, यत् मुख्यतया प्रतिभा-अन्तरस्य निरन्तर-विस्तारेण, वर्धमान-स्पष्ट-कौशल-अन्तरेण, एआइ-प्रतिभानां माङ्गल्याः उदये च प्रकट्यते |. कर्मचारिणां अभावः कौशलस्य अन्तरं च उद्योगस्य कृते प्रमुखाः आव्हानाः अभवन्, यत्र ६७% उत्तरदातृभिः उक्तं यत् तेषां संस्थासु आवश्यकसाइबरसुरक्षाकर्मचारिणां अभावः अस्ति
कौशलान्तरस्य तीव्रता विशेषतया मेघसुरक्षा, कृत्रिमबुद्धिः, यन्त्रशिक्षणं, शून्यविश्वासस्य कार्यान्वयनम् इत्यादिषु क्षेत्रेषु संस्थासु तीव्रं भवति ९२% प्रतिवादिभिः स्वीकृतं यत् कौशलस्य अन्तरं वर्तते;
कृत्रिमबुद्धिः, मेटावर्स, क्वाण्टम् कम्प्यूटिङ्ग् इत्यादीनां नूतनक्षेत्राणां तीव्रविकासेन प्रासंगिकसुरक्षासंशोधनप्रतिभानां माङ्गल्यं अधिकाधिकं तात्कालिकं भवति एतेषु क्षेत्रेषु सुरक्षाविषयाः अत्यन्तं जटिलाः तान्त्रिकाः च सन्ति, येषु गहनव्यावसायिकज्ञानयुक्तानां प्रतिभानां, शोधक्षमतायाः च आवश्यकता भवति । यथा, कृत्रिमबुद्धिक्षेत्रे सुरक्षासंशोधनप्रतिभासु यन्त्रशिक्षणं गहनशिक्षणं च इत्यादीनां एल्गोरिदमानां कृते सुरक्षाविश्लेषणं आक्रमणरक्षाक्षमता च आवश्यकी भवति, तेषां कृते आँकडानां लीकं निवारयितुं कुशलसुरक्षासंरक्षणरणनीतयः परिकल्पयितुं कार्यान्वितुं च समर्थाः भवितुम् आवश्यकाः सन्ति दुर्भावनापूर्णाक्रमणानि, धोखाधड़ी च।
एआइ नेटवर्कसुरक्षाप्रतिभानां वृद्ध्यर्थं प्रमुखशब्दः जातः अस्ति
कृत्रिमबुद्धिप्रौद्योगिक्याः प्रफुल्लितविकासः पारम्परिक-उद्योगसंरचनायाः पुनः आकारं ददाति, तथा च सम्बन्धितक्षेत्रेषु प्रतिभानां माङ्गलिका अपि वर्षे वर्षे तीव्रगत्या वर्धमाना अस्ति नवीन उत्पादकशक्तयः संवर्धनं विकासं च त्वरयितुं जालसुरक्षाव्यावसायिकाः डिजिटलक्षेत्रे प्रमुखस्थानानि सन्ति एआइ-शिक्षणं सुदृढं करणं तेषां प्रतिस्पर्धां सुधारयितुम्, प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनचक्रस्य अनुकूलतां प्राप्तुं अनिवार्यम्।
प्रतिवेदने उल्लेखितम् यत् एआइ-प्रौद्योगिक्याः सिद्धान्तेषु प्रवीणाः अपि च सुरक्षारणनीतिभिः, आँकडागोपनीयतासंरक्षणेन, नैतिकविनियमैः च परिचिताः यौगिकप्रतिभाः सम्प्रति अत्यन्तं माङ्गल्याः सन्ति। कृत्रिमबुद्धिसुरक्षाप्रशिक्षणस्य सामग्रीविषये उत्तरदातृणां सर्वेक्षणे ८१.३% अभ्यासकारिणः एआइ इत्यस्य उद्योगप्रयोगस्य विषये सर्वाधिकं चिन्तिताः सन्ति तथा च एआइ इत्यस्य मूलभूतसैद्धान्तिकज्ञानस्य एआइ मॉडलविकासस्य च तत्कालप्रशिक्षणस्य आवश्यकताः सन्ति
एआइ पाठ्यक्रमाः ये साइबरसुरक्षा-अभ्यासकारिणः ग्रहीतुं इच्छिष्यन्ति
साक्षात्कारार्थिनः कृत्रिमबुद्धेः अनुप्रयोगस्य अपेक्षाभिः परिपूर्णाः सन्ति चेदपि ते एआइ-प्रौद्योगिकी क्रमेण श्रमिकाणां स्थाने स्थास्यति वा इति चिन्ताम् अपि प्रकटयन्ति प्रतिवेदने दर्शितं यत् ८४.८% जनाः मन्यन्ते यत् एआइ साइबरसुरक्षाकर्मचारिणां स्थाने स्थातुं शक्नोति। तस्मिन् एव काले उत्तरदातारः आगामिषु पञ्चषु ​​वर्षेषु जालसुरक्षाक्षेत्रे एआइ-प्रयोगस्य अपेक्षाभिः परिपूर्णाः सन्ति .
साइबरसुरक्षा-अभ्यासकारिणः आगामिषु पञ्चवर्षेषु साइबरसुरक्षाप्रतिभायाः उपरि एआइ-इत्यस्य प्रभावं पश्यन्ति
व्यावहारिकयुद्धस्य आग्रहः अनिवृत्तः अस्ति, व्यावहारिकप्रतिभाः च अधिका लोकप्रियाः सन्ति
साइबरसुरक्षाशिक्षा व्यावहारिकं उद्योगोन्मुखं च परिणमति। प्रतिवेदने दर्शितं यत् नेटवर्कसुरक्षाप्रमुखविषयेषु प्रायः ९०% महाविद्यालयेषु विश्वविद्यालयेषु च छात्राणां कृते उत्तमं व्यावहारिकं शिक्षणमञ्चं प्रशिक्षणवातावरणं च प्रदातुं नेटवर्कसुरक्षाप्रशिक्षणकक्षाः निर्मिताः सन्ति। संजालसुरक्षाव्यावसायिकपाठ्यक्रमस्य शिक्षणप्रक्रियायां ६८.८% महाविद्यालयेषु विश्वविद्यालयेषु च अध्यापनकार्य्ये भागं गृह्णन्ति निगमव्याख्याताः सन्ति । द्रष्टुं शक्यते यत् व्यावहारिक-उद्योग-अनुभवयुक्तान् निगम-व्याख्यातान् अध्यापन-कार्य्ये भागं ग्रहीतुं नियोक्तुं अधिकांश-विद्यालयैः चयनिता शिक्षण-विधिः अभवत्
किं भवन्तः कदापि विद्यालये स्थित्वा जालसुरक्षासम्बद्धेषु स्पर्धासु भागं गृहीतवन्तः?
सर्वेक्षणस्य आँकडानि दर्शयन्ति यत् विद्यालयस्य समये ४७.७% छात्राः जालसुरक्षासम्बद्धेषु स्पर्धासु भागं गृहीतवन्तः, येषु १२.०% छात्राः ये बहुधा प्रतियोगितासु भागं गृह्णन्ति, ३५.७% छात्राः च ये यदा कदा भागं गृह्णन्ति विद्यालयस्य ४०% अधिकाः छात्राः जालसुरक्षाप्रतियोगितासु भागं गृहीतवन्तः, तेषां व्यावहारिकक्षमतासु सुधारः च प्रमुखः कारकः अस्ति ।
अन्तिमेषु वर्षेषु भर्ती-एककेषु अभ्यर्थीनां व्यावहारिककौशलं कार्यानुभवं च अधिकाधिकं ध्यानं दत्तम् अस्ति । विशेषतः प्रबलव्यावहारिकतायुक्तेषु केषुचित् पदेषु, यथा प्रवेशपरीक्षणइञ्जिनीयरः, सुरक्षासञ्चालन-रक्षण-इञ्जिनीयरः इत्यादयः, अभ्यर्थीनां व्यावहारिकसञ्चालनक्षमता, परियोजनानुभवः च प्रायः शैक्षणिकयोग्यतायाः अपेक्षया अधिकः महत्त्वपूर्णः भवति केचन भर्ती-इकायिकाः विविधमूल्यांकन-व्यवस्थां स्वीकुर्वितुं आरब्धाः सन्ति, ते शैक्षणिक-योग्यतायाः व्यावसायिक-कौशलस्य च अतिरिक्तं आवेदकानां संचार-कौशलं, सामूहिक-कार्य-कौशलं, शिक्षण-क्षमताम् इत्यादिषु गैर-शैक्षणिक-कारकेषु अपि ध्यानं दास्यन्ति।
२०२४ तमे वर्षे संजालसुरक्षाप्रतिभाक्षमतायाः नियोक्तृणां आवश्यकताः
सर्वेक्षणस्य आँकडानि दर्शयन्ति यत् भर्तीपदेषु कौशलस्य आवश्यकतासु कार्यानुभवः सर्वाधिकं अनुपातं प्राप्नोति, यत् 75% यावत् भवति, तदनन्तरं शैक्षणिकडिप्लोमा तथा व्यावहारिककौशलं क्रमशः 65% तथा 63% भवति।
प्रतिवेदने चत्वारि अनुशंसाः कृताः सन्ति। प्रथमं जालसुरक्षाप्रतिभाप्रशिक्षणव्यवस्थां स्थापयितुं सुधारः च। सर्वकाराः, विश्वविद्यालयाः, उद्यमाः, उद्योगसङ्घाः च मिलित्वा मूलभूतशिक्षातः उच्चशिक्षापर्यन्तं, व्यावसायिकप्रशिक्षणं, निरन्तरशिक्षापर्यन्तं व्यापकं बहुस्तरीयं च संजालसुरक्षाप्रतिभाप्रशिक्षणव्यवस्थां सुधारयितुम् अर्हन्ति। द्वितीयं उद्योग-विश्वविद्यालय-संशोधनसहकार्यं सुदृढं कर्तुं। विश्वविद्यालयान् प्रोत्साहयन्तु यत् ते उद्यमैः वैज्ञानिकसंशोधनसंस्थाभिः सह सहकार्यं कुर्वन्तु येन संजालसुरक्षाप्रौद्योगिक्याः अनुसन्धानं अनुप्रयोगं च प्रवर्धयन्तु तथा च अभिनवक्षमताभिः व्यावहारिकअनुभवैः च संजालसुरक्षाप्रतिभानां संवर्धनं कुर्वन्तु। तृतीयः नीतिसमर्थनस्य प्रोत्साहनतन्त्रस्य च उन्नयनम् अस्ति । सर्वकारेण प्रासंगिकनीतयः निर्मातव्याः, सुधारणीयाः च, वित्तीयसमर्थनं करप्रोत्साहनं च वर्धयितव्यम्, उद्यमाः विश्वविद्यालयाः च साइबरसुरक्षाप्रतिभानां प्रशिक्षणे निवेशं वर्धयितुं प्रोत्साहयितव्याः। चतुर्थं राष्ट्रियजालसुरक्षाजागरूकतां वर्धयितुं। प्रचार-शिक्षा-क्रियाकलापानाम् माध्यमेन वयं समग्र-समाजस्य जाल-सुरक्षा-जागरूकतां वर्धयिष्यामः, उत्तमं जाल-सुरक्षा-वातावरणं च निर्मास्यामः | (काङ्ग फन्क्सिन्) ९.
स्रोतः : guangming.com
प्रतिवेदन/प्रतिक्रिया