समाचारं

शङ्घाई-विमानस्थानकं १८ घण्टापर्यन्तं उड्डयनं अवतरणं च त्यक्तवान् ।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य अपराह्णे २:१७ वादने शाङ्घाई-विमानस्थानकेन आधिकारिकतया घोषितं यत् द्वयोः प्रमुखयोः विमानस्थानकयोः यातायातस्य आरम्भः आरब्धः अस्ति अस्मिन् समये शाङ्घाई-विमानस्थानकद्वयेन सर्वाणि विमानस्य उड्डयनं अवरोहणं च स्थगितस्य १८ घण्टाः व्यतीताः।

"बेबिगिया"-तूफानेन प्रभाविताः शङ्घाई-होङ्गकियाओ-विमानस्थानकं, शङ्घाई-पुडोङ्ग-विमानस्थानकं च १५ दिनाङ्के २०:०० वादनस्य अनन्तरं सर्वाणि विमानयानानि रद्दीकृतानि ।

अद्य (१६) मध्याह्नपर्यन्तं १३:४३ वादने एव बेबिगाट्-तूफानस्य केन्द्रं शाङ्घाई-नगरात् निर्गतं ततः परं प्रथमं विमानं पुडोङ्ग-विमानस्थानकं प्राप्तम् १४:११ वादने प्रथमं विमानं शाङ्घाई-नगरस्य प्रमुखविमानस्थानकद्वयं पुनः आरब्धम् अस्ति . पुडोङ्ग-विमानस्थानकं, होङ्गकियाओ-विमानस्थानकं च प्रथमानि बहिर्गमन-विमानयानानि १५:०० वादनस्य अनन्तरं निष्पादितानि भविष्यन्ति ।

आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य उड्डयनं कथं प्रभावितं करोति

शङ्घाई-मध्यमौसम-वेधशालायाः सूचनानुसारं "बेबिगिया" अद्य प्रातः ७:३० वादने शङ्घाई-नगरस्य पुडोङ्ग-नगरस्य लिङ्गाङ्ग-नव-नगरस्य तटे प्रबल-आन्ध्र-तूफानरूपेण स्थलप्रवेशं कृतवती यदा सा अवतरत् तदा केन्द्रस्य समीपे अधिकतमं वायुबलं समं आसीत् १४, तथा च वायुवेगः ४२ मीटर्/सेकेण्ड् यावत् आसीत् , ७५ वर्षेषु शाङ्घाईनगरे अवतरितुं प्रबलतमः तूफानः अस्ति ।

अस्मिन् विषये केषाञ्चन जनानां प्रश्नाः अपि सन्ति यत्, किमर्थं प्रातःकाले एव शाङ्घाईनगरे आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य विमानस्थानकेन पूर्वरात्रौ रात्रौ ८वादने सर्वाणि विमानस्य उड्डयनं अवरोहणं च स्थगितम्?

चाइना बिजनेस न्यूज इत्यस्य एकस्य संवाददातुः मते आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य समीपगमनात् पूर्वं विमानस्थानकानि विमानसेवानि च विमानयानेषु गतिशीलं समायोजनं कुर्वन्ति । यथा, चीनपूर्वीयविमानसेवायाः परिचालननियन्त्रणकेन्द्रस्य मौसमविज्ञानदलः १३ सितम्बर् दिनाङ्कात् २४ घण्टाः यावत् तीव्र-आन्ध्र-तूफानस्य निरीक्षणं कुर्वन् अस्ति ।प्रत्येकं ३ घण्टेषु मूल्याङ्कनम्एकस्य तूफानस्य नवीनतमः विकासप्रवृत्तिः। यदा कदापि कश्चन तूफानः स्वस्थानं वा मार्गं वा परिवर्तयति अथवा तीव्रताविकासे परिवर्तनं करोति तदा मौसमविज्ञानदलः यथाशीघ्रं परिचालननिर्णयपूर्वसूचनाप्रपत्रं निर्गमिष्यति

यतो हि ७५ वर्षेषु शाङ्घाई-नगरे अयं तूफानः सर्वाधिकं प्रबलः आन्ध्रप्रदेशः अस्ति, अतः सर्वे पक्षाः उड्डयनस्य समायोजने तुल्यकालिकरूपेण अधिकं सावधानाः सन्ति ।

१५ दिनाङ्के रात्रौ ८ वादनस्य अनन्तरं शाङ्घाईनगरस्य सर्वाणि विमानयानानि रद्दीकृतानि भविष्यन्ति इति वार्ता दिनाङ्के घोषितातस्मिन् दिने सायं १७:४६ वादने प्रदर्शितम्तस्मिन् समये शाङ्घाई-विमानस्थानकेन अपि उक्तं यत्, आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य प्रभावाधारितं विमानद्वयस्य समायोजनं शीघ्रमेव घोषयिष्यति इति ।

१५ दिनाङ्के सायं २२:१६ वादने शाङ्घाई-विमानस्थानकेन घोषितं यत् १६ दिनाङ्के अपेक्षितानां अन्तः बहिश्च विमानयानानां ४०% अधिकं न्यूनीकरणं वा रद्दं वा भविष्यति इति द्वयोः विमानस्थानकयोः कुलम् ९१८ आगमन-बहिः-विमानयानानि रद्दीकृतानि, येषु पुडोङ्ग-विमानस्थानके ५९०, होङ्गकियाओ-विमानस्थानके ३२८ च विमानयानानि रद्दीकृतानि

अयं अवगम्यते यत् आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य हवामानेन प्रायः वायुकतरणं भवति, यस्मिन् वायुवेगः दिशा च अल्पकाले एव द्रुतगत्या परिवर्तते, येन विमानस्य उड्डयनस्थितौ तीव्रपरिवर्तनं भवितुम् अर्हति, यत्र विमानस्य आकस्मिकं अवरोहणं भवति, विशेषतः तस्य समये न्यून-उच्चतायाः उड्डयन-अवरोहण-चरणयोः । तदतिरिक्तं विद्युत्प्रहारैः विद्युत्प्रहारैः सह स्थानीयसंवहनीमौसमं अपि प्रेरयितुं शक्नोति यदा विमानं वज्रपातक्षेत्रं गच्छति तदा पक्षेषु, धडेषु च इत्यादिषु बहिःस्थेषु भागेषु विद्युत्क्षेत्रं अतीव प्रबलं भवति, यत् सहजतया विद्युत्प्रहारं जनयितुं शक्नोति विमानम् ।

शताधिकानि विमानानि बद्धानि

प्रासंगिकविमानसेवानियन्त्रणविभागस्य कर्मचारिणः अपि पत्रकारैः अवदन् यत् विमानसेवानां रद्दीकरणं विमानस्थानके यातायातस्य पुनः आरम्भः च विमानसेवाभिः सह समन्वयस्य संचारस्य च अनन्तरं निर्णयाः सन्ति तथा च तदानीन्तनस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य तूफानस्य अपेक्षा आसीत् प्रातःकाले अनन्तरं भूमिः, यत् वास्तविक-अवरोहणात् अधिकः आसीत्, समयः प्रातःकाले भवितुमर्हति, तथा च यदि तूफानः अद्यापि न अवतरत्, तर्हि उड्डयनं अवरोहणं च स्तरस्य १० वायुवृत्तेन प्रभावितं भविष्यति केचन विमानाः क्षेत्रात् बहिः उड्डीय रात्रौ वसितुं पुनः उड्डीयन्ते इति समयः । तदतिरिक्तं विमानस्थानकेन विमानसेवाभ्यः विमानस्य "बन्धन" कर्तुं समयः अपि अवश्यं भवति ।

"विमानबन्धनम्" इति विमानं प्रबलवायुः भवति चेत् तस्य गतिः वा टकरावः वा न भवेत् इति निवारयितुं बद्धं भवति । यदि वायुबलं ७ स्तरात् अधिकं भवति तर्हि सीढ्याः फ्रेमः अपि बद्धः बद्धः च भवितुमर्हति यदि वायुबलं प्रबलं भवति तर्हि केन्द्रीकृतरूपेण संग्रहीतुं प्रयतध्वम् ।

१५ दिनाङ्के दिनभरि शाङ्घाई-नगरे स्थिताः बहवः विमानसेवाः विमानं बद्धवन्तः, केचन विमानाः रात्रौ आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य परिहाराय शाङ्घाई-नगरात् बहिः गन्तुं व्यवस्थापिताः आसन्

यथा, १५ दिनाङ्के १७:०० वादनपर्यन्तं चीनपूर्वीयविमानसेवाभिः आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य द्वयोः विमानस्थानकयोः कुलम् १४६ विमानानि रात्रौ स्थातुं व्यवस्था कृता आसीत्, तथा च शाङ्घाईनगरस्य विमानस्थानकद्वये कुलम् ८७ विमानानि बद्धानि आसन्, येषु २६ विमानस्थानकेषु होङ्गकियाओविमानस्थानकेषु,... ६१ पुडोङ्गविमानस्थानके । अद्य प्रातः शङ्घाईनगरे आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य तूफानस्य अवरोहणस्य अनन्तरं चीनपूर्वीयविमानसेवायाः अनुरक्षणकर्मचारिणः अद्यापि पुडोङ्गविमानस्थानके वर्षायां आसन् यत् ते गतिशीलरूपेण पश्यन्ति यत् विमानं सुरक्षितरूपेण बद्धम् अस्ति वा इति।

स्प्रिंग एयरलाइन्स् इत्यस्य अपि पुडोङ्ग-विमानस्थानके ११ विमानानि, होङ्गकियाओ-विमानस्थानके ६ विमानानि च सन्ति तदतिरिक्तं शङ्घाई-नगरस्य अन्येषु विमानस्थानकेषु वायुतः आश्रयं ग्रहीतुं २७ विमानानि तिष्ठन्ति ।

तदतिरिक्तं शङ्घाई-विमानस्थानकं एप्रोन्-उपरि सर्वाणि विमानानि, सेतु-सञ्चालित-उपकरणं च पूर्वमेव सुरक्षितं कर्तुं, सुदृढं कर्तुं च समयस्य आवश्यकता वर्तते, येन उड्डयनक्षेत्रे नियामककुण्डानां, जलनिकासी-सुविधानां च जाँचः, स्वच्छता च करणीयम्, येन जलसञ्चयः न भवति, सुलभः च विमानस्थानकस्य अन्तः अवरोधः भवति।

शङ्घाई-विमानस्थानकस्य अतिरिक्तं याङ्गत्से-नद्याः डेल्टा-विमानस्थानकानि यथा हाङ्गझौ-निङ्गबो-इत्यादीनि अपि बहूनां विमानयानानि रद्दीकृत्य अद्य मध्याह्नसमये क्रमेण सामान्य-उड्डयन-अवरोहणं पुनः आरब्धवन्तः

१६ दिनाङ्के प्रातः १०:०८ वादने यदा लूङ्ग-विमानसेवायाः विमानं gj8965 शेन्झेन्-नगरं प्रति सफलतया उड्डीयत तदा हाङ्गझौ-विमानस्थानकं क्रमेण सामान्यं कार्यं आरब्धवान् । हाङ्गझौ-विमानस्थानकं अद्य ५३९ विमानयानानि उड्डीय अवतरितुं योजनां करोति, तत्र ८५,००० यात्रिकाणां परिवहनं भविष्यति इति अपेक्षा अस्ति । अद्य प्रातः ११:३० वादनात् आरभ्य निङ्गबो विमानस्थानकं अपि क्रमेण सामान्यविमानसञ्चालनं आरब्धवान् अस्ति, यत्र ९७ आगमनानि ६१ प्रस्थानानि च सन्ति।

परन्तु केन्द्रीयमौसमवेधशालायाः अनुसारम् अस्मिन् वर्षे १४ क्रमाङ्कस्य "प्लासाङ्ग्" इति आन्ध्रप्रदेशस्य पश्चिममहासागरे १५ सितम्बर् दिनाङ्के सायंकाले उत्पन्नः ।सायं ८ वादने तस्य केन्द्रं दक्षिणपूर्वदिशि प्रायः २२०० किलोमीटर् दूरे स्थितम् आसीत् नाहा-नगरं, र्युक्यु-द्वीपाः समुद्रपृष्ठे केन्द्रस्य समीपे अधिकतमं वायुबलं ८ (१८ मीटर्/सेकेण्ड्) अस्ति क्रमेण तीव्रता वर्धयन् पूर्वदिशि गच्छन् मम देशः समुद्रः "बेबिगा" इति मार्गं अनुसृत्य पुनः पूर्वचीनतटे अवतरितुं शक्यते।