समाचारं

मध्यशरदमहोत्सवस्य अवकाशस्य प्रथमदिने प्रान्तीयदलसमित्याः सचिवः प्रातःकाले सीधा जलप्रलयनियन्त्रणतटबटं प्रति अगच्छत्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"गुआंगक्सी दैनिक" इति प्रतिवेदनानुसारं १५ सितम्बर् दिनाङ्के मध्यशरदमहोत्सवस्य अवकाशस्य समये गुआङ्गसी झुआङ्ग स्वायत्तक्षेत्रस्य दलसमितेः सचिवः लियू निङ्गः तस्य दलेन सह सीधा वाट्टङ्गनगरस्य वुसिजियाङ्ग जिंगवु बाढनियन्त्रण तटबन्धं प्रति गतवन्तौ टाउन, गङ्गनन् मण्डले, तथा जलप्रलयस्य तटबन्धस्य समीपे जलस्य स्थितिः सावधानीपूर्वकं निरीक्षितवती।

६ सितम्बर् दिनाङ्के १६:२० वादने ११ तमे सुपर-टाइफून "मकर" इति वेन्चाङ्ग्, हैनान्-नगरस्य तटे अवतरत्, पश्चिमदिशि बेइबू-खातेः अन्तः अपि अचलत् .

गुआंगक्सी झुआङ्ग स्वायत्तक्षेत्रस्य जलप्रलयनियन्त्रणं अनावृष्टिराहतमुख्यालयेन ६ सितम्बर् दिनाङ्के १८:०० वादने आपत्कालीनप्रतिक्रियायाः उन्नयनं कृत्वा प्रथमस्तरं यावत् उन्नयनं कृतम्।विगतदशवर्षेषु गुआङ्गसी-नगरस्य तूफान-रक्षायां प्रारब्धः सर्वोच्चस्तरीयः आपत्कालीनप्रतिक्रिया अस्ति

७ सितम्बर् दिनाङ्के ८:०० वादने "मकर"-तूफानस्य केन्द्रं वेइझोउ-द्वीपात् दक्षिणपश्चिमदिशि प्रायः १२० किलोमीटर् दूरे समुद्रे स्थितम् आसीत्, पश्चिमदिशि वियतनाम-देशं प्रति गच्छति स्म यस्मिन् रात्रौ "मकरः" गच्छति स्म तस्मिन् रात्रौ गुआङ्ग्क्सी-नगरे कोऽपि क्षतिः, प्रमुखा आपदा वा न अभवत् ।

"मकर"-तूफानेन आनयितस्य प्रचण्डवृष्ट्या, अपस्ट्रीम-जलस्य च प्रभावेण, युजिआङ्ग-गुइगाङ्ग-जलविज्ञान-स्थानके ४४.०० मीटर्-पर्यन्तं बाढ-शिखर-स्तरः अभवत्, यत् २.८० मीटर्-इत्यस्य चेतावनी-स्तरं अतिक्रान्तवान्, यत् २००१ तमे वर्षात् परं सर्वोच्चः बाढ-स्तरः गुइगाङ्ग-नगरस्य युजियाङ्ग-नद्याः उपनद्याः ४९.३१ मीटर्-पर्यन्तं जलप्रलयस्य शिखरं अनुभवन्ति स्म

यदा १९५० तमे १९६० तमे दशके निर्मितः वुसी जियाङ्गजिंग्वु बाढनियन्त्रण तटबन्धः शिथिलप्रवाहस्य खतरे आसीत् तदा स्थानीयक्षेत्रे तत्क्षणमेव आपत्कालीनप्रतिक्रियायाः निवारणाय १,००० तः अधिकाः व्यावसायिकाः उद्धारकाः दलस्य सदस्याः कार्यकर्तारः च संगठिताः आसन् कुलम् ६४८ यन्त्राणि च वाहनानां निवेशः कृतः, तथा च आपत्कालीनसामग्रीणां प्रायः ११०,००० सेट् आवंटिताः ( प्रकरणम्) तथा च ३४५ गृहेषु ७४८ जनान् तत्कालं स्थानान्तरिताः ये प्रभाविताः भवितुम् अर्हन्ति।

सम्प्रति युजियाङ्ग-नद्याः वुसी-नद्याः च जलस्तरः शिखरं प्राप्तवान् अस्ति, आपत्कालीन-उद्धारस्य अनन्तरं जिंगवु-जलप्रलय-नियन्त्रण-तटबन्धः सुरक्षित-नियन्त्रणीय-स्थितौ अस्ति

१५ सेप्टेम्बर् दिनाङ्के लियू निङ्गः जलप्रलयनियन्त्रणतटबटस्य समीपे खतरनाकजलस्थितेः सावधानीपूर्वकं निरीक्षणं कृत्वा, तटबन्धस्य दबावस्य, प्रवाहस्य, सुदृढीकरणस्य, उद्धारस्य, प्रभावितानां जनानां स्थानान्तरणस्य च स्थितिं श्रुत्वा, तटबन्धस्य सानुपर्यन्तं गत्वा तेषां उपचारस्य निरीक्षणं कृतवान् जलस्य प्रवाहबिन्दवः । स्थानीयक्षेत्रे उच्चस्तरीयसतर्कतां स्थापयितुं, तटबन्धेषु २४ घण्टासु गस्तं कृत्वा खतराणां जाँचः करणीयः, गौणजोखिमानां परिहाराय, तटबन्धाः जीवितुं शक्नुवन्ति इति सुनिश्चित्य खतराणां उन्मूलनस्य अनुवर्तनकार्यं कर्तुं सर्वं बहिः गन्तुं च आवश्यकम् अस्ति जलप्लावनं सुरक्षितम्।

सम्प्रति गुआंगक्सी अद्यापि मुख्यजलप्रलयस्य ऋतौ अस्ति, सुपर-टाइफून "मकर" इत्यनेन आनयितस्य जलप्रलयस्य एषः दौरः तीव्रगत्या वर्धितः अस्ति तथा च दीर्घकालं यावत् स्थापितः अस्ति सम्प्रति ज़ुओजियाङ्ग-नद्याः, योङ्गजियाङ्ग-नद्याः इत्यादीनां जलस्तरः शनैः शनैः न्यूनः अभवत्, परन्तु युजियाङ्ग-नद्याः इत्यादीनां बहवः नद्यः जलस्तरः अद्यापि चेतावनी-जलस्तरात् उपरि अस्ति, जलप्रलय-नियन्त्रणस्य, आपदा-राहत-कार्यस्य च स्थितिः अद्यापि अतीव गम्भीरा अस्ति

लियू निङ्ग् इत्यनेन सूचितं यत् -

अस्माभिः वर्षा-जल-स्थितीनां, सम्भाव्य-संकटानां, आपदानां च विषये निकटतया ध्यानं दातव्यं, नद्यः, सरोवराणां च सुरक्षायाः रक्षणार्थं यथाशक्ति प्रयत्नः करणीयः, सुरक्षित-जलप्रलय-ऋतुस्य तलरेखां च दृढतया निर्वाहयितुम् |.

आपदाग्रस्तानां जनानां स्थानान्तरणं, पुनर्वासः, जीवनसुरक्षा च हृदयेन आत्मानं च उत्तमं कार्यं कर्तुं, जनानां तात्कालिक-कठिन-चिन्तापूर्ण-समस्यानां समाधानार्थं च प्रयत्नः करणीयः |.

एकस्मात् उदाहरणात् अनुमानं आकर्षयितुं, व्यापकरूपेण समीक्षां कृत्वा सारांशं कर्तुं, अस्मिन् जलप्रलयस्य दौरेन उजागरितानां दोषाणां पूरणस्य त्वरिततां कर्तुं, पुरातन इत्यादीनां खतरनाकानां खण्डानां जोखिमनिष्कासनं सुदृढीकरणं च, सुधारणं मरम्मतं च, खननं, मलिननिष्कासनं च अधिकं सुदृढं कर्तुं आवश्यकम् अस्ति बाधकं जलबन्धं च, तथा च आपदानिवारणक्षमतायां मौलिकरूपेण सुधारं कुर्वन्ति।

अद्यैव चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः संगठनविभागेन केन्द्रसर्वकारेण प्रबन्धितपक्षशुल्कात् ५३.५५ मिलियनयुआन् विशेषनिधिः हैनान्, गुआङ्गडोङ्ग इत्यादिषु स्थानेषु बाढनिवारणं, तूफाननिवारणं, बाढयुद्धं, उद्धारं च... आपदा राहत कार्य।

लियू निंग् इत्यनेन उक्तं यत् स्वायत्तक्षेत्रदलसमित्याः अनुमोदनेन स्वायत्तक्षेत्रपक्षसमितेः संगठनविभागेन केन्द्रीयसङ्गठनविभागेन आवंटितपक्षशुल्केषु कुलम् १५७ लक्षं युआन् स्वायत्तक्षेत्रदलसमित्या प्रबन्धितसमर्थकदलशुल्कं च आवंटितम् गुइगाङ्ग-नगरस्य आपत्कालीन-आपदा-राहत-कार्यस्य समर्थनार्थं ।

सः अनुरोधं कृतवान् यत् गुइगाङ्ग-नगरं शीघ्रमेव आपत्कालीन-उद्धारस्य आपदा-राहत-कार्यस्य च कृते तृणमूल-क्षेत्रेषु आवंटनं करणीयम्, तथा च, महासचिवस्य शी-जिनपिङ्गस्य, दलस्य केन्द्रीय-समितेः च परिचर्या, चिन्ता च शीघ्रमेव दलस्य सदस्येभ्यः, कार्यकर्तृभ्यः, अग्रपङ्क्तौ स्थितेभ्यः जनसमूहेभ्यः च प्रसारयितव्यम् | आपत्कालीन उद्धारस्य आपदा राहतस्य च, तथा च कृतज्ञतायां अनुवादं कुर्वन्तु, अग्रे गच्छन्तु, उत्पादनं पुनः आरभन्ते, विकासस्य त्वरिततायै च एकः प्रभावी चालकशक्तिः।