समाचारं

४-१, ५९ वर्षीयः फ्लिकः आश्चर्यजनकः अस्ति : सः ५ क्रीडासु ५ विजयैः सह १५ अंकं प्राप्तवान् तथा च ला लिगा-क्रीडायां प्रथमस्थानं प्राप्तुं दलस्य नेतृत्वं कृतवान् ।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य रात्रौ ला लिगा-दिग्गजः बार्सिलोना-क्लबः ला लिगा-क्रीडायाः पञ्चम-परिक्रमस्य आरम्भं कृतवान् बार्सिलोना-क्लबः गत-सीजनस्य तृतीय-स्थानं प्राप्तवान्, क्रीडायाः पूर्वं षष्ठस्थानं च प्राप्तवान् ।

प्रथमे अर्धे बार्सिलोना-क्लबः २ गोल-अग्रतां प्राप्तवान् यमल् ७ निमेषेषु द्विवारं गोलं कृतवान्, प्रथमे अर्धे लेवाण्डोस्की-इत्यनेन सहायतां प्रेषितम् । द्वितीयपर्यन्तं कोण्डे प्रथमं दीर्घदूरात् उत्तमं पासं प्रेषितवान् यत् बार्सिलोना-क्लबस्य अग्रतां विस्तारयितुं साहाय्यं कृतवान् its lead.

५९ वर्षीयः फ्लिक् यथार्थतया आश्चर्यजनकः अस्ति । यदा सः प्रथमवारं कार्यभारं स्वीकृतवान् तदा बहवः जनाः तस्य विषये आशावादीः न आसन् तथा च अपेक्षां न कृतवन्तः यत् सः बार्सिलोना-नगरस्य प्रशिक्षणार्थं एतावत् उत्तमं आरम्भं करिष्यति इति!