समाचारं

टिप्पणी |."समीपतः दूरं यावत् जनान् उद्धारयन् प्रथमं प्रसिद्धानां उद्धारः कर्तव्यः इति वक्तुं न शक्यते" अस्मिन् समये किमर्थं प्रश्नः क्रियते?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जानी-बुझकर सेलिब्रिटी-स्थितौ बलं दत्तं चेत् जनसमूहस्य सेलिब्रिटी-स्थितेः च मध्ये टकरावः उत्तेजितः भवति, सुरक्षादायित्वात् ध्यानं विचलितं भवति इति शङ्का वर्तते
१३ तमे दिनाङ्के सायं अभिनेत्री ली चुन् इत्यनेन समुदायस्य सम्पत्तिप्रबन्धनस्य क्रोधेन आलोचनां कृत्वा वेइबो इत्यत्र लेखः प्रकाशितः यत् लिफ्टः दीर्घकालं यावत् शक्तिहीनः अस्ति, तस्याः माता लिफ्टमध्ये फसति इति तथा च साहाय्यम् आह्वयत् पूर्वं परिपालनकर्मचारिणः तस्याः मातरं उद्धारयितुं। तदनन्तरं ली चुन् इत्यनेन ब्लॉग् पोस्ट् विलोपितम् । १४ दिनाङ्के मध्याह्ने ली चुन् इत्यनेन पुनः विषयस्य अन्तः बहिः च व्याख्याय लेखः स्थापितः । समुदायस्य सम्पत्तिप्रबन्धनकर्मचारिणः अवदन् यत् ते प्रसिद्धानां व्यक्तिगतरूपेण उद्धारं कृतवन्तः केवलं प्रसिद्धानां उद्धारः केवलं यतोहि ते अस्मिन् भवने निवसन्ति। तत्र सम्बद्धानां व्यवसायानां प्रतिक्रियायाः कारणात् नेटिजन्स् मध्ये संशयः उत्पन्नाः ।
सम्पत्तिस्वामित्वेन समुदायस्य आपत्कालीनविद्युत्विच्छेदः अभवत्, कस्यापि स्वामिनः सह भिन्नं व्यवहारं न कृत्वा फसितानां निवासिनः उद्धारितवान् एषा मनोवृत्तिः अवगम्यते। परन्तु जानी-बुझकर सेलिब्रिटी-स्थितौ बलं दत्तं चेत् जनसमूहस्य सेलिब्रिटी-स्थितेः च मध्ये टकरावः उत्तेजितः भवति, सुरक्षादायित्वात् ध्यानं विचलितं भवति इति शङ्का वर्तते फसितस्य व्यक्तिस्य परिचयं यथापि भवतु, यदि तस्मिन् जीवनसुरक्षासम्बद्धा अस्ति तर्हि सः सामुदायिकसम्पत्त्याः प्रबन्धनात् समये एव उद्धारं प्राप्नुयात् ।
ली चुन् इत्यस्य द्वयोः पदयोः विषयवस्तुतः न्याय्यं चेत्, तत्र सम्बद्धे समुदाये न्यूनातिन्यूनं त्रीणि प्रमुखाणि सुरक्षादायित्वविषयाणि सन्ति ।
प्रथमं विद्युत्-विच्छेद-सूचना समये न भवेत् ।ली चुन् इत्यस्य मते तस्य माता यदा फसति स्म तदा प्रायः ५:१० तः ५:१५ पर्यन्तं समयः आसीत्, परन्तु यदा समुदायः आपत्कालीनविद्युत्विच्छेदस्य स्वामिसमूहं सूचितवान् सः समयः ५:२० वादनपर्यन्तं आसीत् यदि ली चुन् इत्यनेन यत् उक्तं तत् सत्यं तर्हि सम्पत्तिविच्छेदसूचना स्पष्टतया विलम्बिता आसीत्। लिफ्ट् मध्ये फसन् जीवनं दावपेक्षया अस्ति।
द्वितीयं, उद्धारयोजना अतीव सरलम् अस्ति।समुदायस्य सम्पत्तिप्रबन्धनकर्मचारिणां मते, घटनायाः अनन्तरं ते अनुरक्षणकर्मचारिभिः सह मिलित्वा समीपतः दूरतः च जनान् उद्धारयितुं कार्यं कृतवन्तः, एतत् ज्ञात्वा यत् कोऽपि कुत्र फसति इति। सम्यक् दृश्यते, परन्तु वस्तुतः एतत् सर्वोत्तमः आपत्कालीनः उपायः नास्ति । यदि कस्यचित् बहुकालं फसितस्य जीवनं संकटग्रस्तं भवति तर्हि सम्पत्तिप्रबन्धनस्य किमपि दायित्वं नास्ति वा । उद्धारकाः सीमिताः सन्ति चेदपि वृद्धानां बालकानां च प्राधान्यं दातव्यम् ? अथवा पुलिसं आहूय सामाजिकसहायतां याचत?
तृतीयम्, सुरक्षाशुद्धिः स्थाने नास्ति।सम्पत्तिप्रबन्धनकर्मचारिणः अवदन् यत् समुदाये लिफ्टस्य उपयोगः प्रायः १० वर्षाणि यावत् अस्ति, तथा च पूर्वसम्पत्त्याः प्रबन्धनसेवायाः समये एव समस्याः अभवन् अस्मिन् वर्षे तेषां कार्यभारग्रहणानन्तरं ते लिफ्टस्य परिष्कारं सुधारणं च पदे पदे उन्नतिं कुर्वन्ति। अस्मिन् विद्युत्विच्छेदेन समुदाये गुप्तसुरक्षाजोखिमाः केवलं हिमशैलस्य अग्रभागः एव । इदानीं यदा वयं जानीमः यत् समस्या अस्ति तदा वयं परिष्कारस्य, सुधारणस्य च प्रचारं कुर्मः, परन्तु वर्षस्य अस्मिन् समये समस्याः उत्पन्नाः, येन सुरक्षाशुद्धिः न स्थापिता, सुरक्षासंकटाः च पूर्णतया न निवृत्ताः इति सूचयति
अस्याः घटनायाः कारणात् अस्य समुदायस्य सम्पत्तिप्रबन्धने बहवः गहनाः समस्याः प्रकाशिताः : आपत्कालीनप्रबन्धनतन्त्रस्य प्रभावशीलता, ग्राहकसेवाजागरूकतायाः अभावः, अन्धबिन्दुं विना सुरक्षाखतरान् कथं नियन्त्रयितुं शक्यते, विभिन्नस्वामिनः आवश्यकतानां सन्तुलनं कथं करणीयम् इत्यादयः . एतेन लोकसेवानां गुणवत्तायाः, न्यायपूर्णव्यवहारस्य च विषये समाजस्य उच्चापेक्षाः अपि प्रतिबिम्बिताः सन्ति ।
सेवाउद्योगत्वेन सम्पत्तिप्रबन्धनकार्यं तुच्छम् अस्ति । निवासिनः सुरक्षिततया सुरक्षिततया च जीवितुं शक्नुवन्ति इति सुनिश्चित्य सम्पत्तिस्वामिनः एतत् अवसरं स्वीकृत्य कारणानि ज्ञातुं, समये प्रभावी च सुधारणं कुर्वन्तु, प्रत्येकं सम्भाव्यं सुरक्षासंकटं परिहरन्तु, स्रोततः पुनः एतादृशाः दुर्घटनाः न भवन्ति इति परिहारं कुर्वन्तु
एतत् न केवलं ली चुन् इत्यस्य लेखस्य आकर्षणं, अपितु सर्वेषां समुदायनिवासिनां वैधमागधा अपि अस्ति।
रेड स्टार न्यूज टिप्पणीकार पेंग ज़िकियांग
सम्पादक यिन शुगुआंग
रेड स्टार टिप्पणी प्रस्तुतीकरण ईमेल: [email protected]
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया