समाचारं

चीन आर्थिक भाष्यम् : एकः उत्तमः लंगरः भवितुं "अखण्डता" इति शब्दात् अविभाज्यम् अस्ति।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यलंगरः "क्रेजी लिटिल् ब्रदर याङ्ग" अद्यैव "किञ्चित् क्लिष्टः" अस्ति । प्रथमं, "समस्या ब्रेज्ड् शूकरमांसम्" "नकली माओताई" उत्पादाः च एकदा सः आनयत्, अन्यः प्रमुखः एंकरः "सिम्बा" मञ्चेन "प्रतिबन्धितः" अपि सः तस्य सह "युद्धं" करोति स्म, धैर्यं च धारयति स्म प्रासंगिकं " पीडितः" "उद्योगविरोधी वांग हैः अन्यं "मेकअप" कृतवान्, यत् "क्रेजी लिटिल याङ्ग ब्रदर" इत्यनेन आनयितः गोमांसस्य रोलः "मूलः कटः" नासीत् इति प्रकटितवान् then, " "क्रेजी लिटिल् याङ्ग ब्रदर" इत्यनेन विक्रीतस्य नवीनतमस्य "उच्च-अन्तस्य चन्द्रमाकेकस्य" नकलीमूलस्य आरोपः कृतः आसीत्, तस्य बहुसंख्यया प्रतिफलं प्राप्तम्...
अन्तिमेषु वर्षेषु बहवः "अन्तर्जाल-प्रसिद्धाः" अपि च चलच्चित्र-दूरदर्शन-तारकाः अपि लाइव-स्ट्रीमिंग्-उत्पादानाम् पङ्क्तौ अविचलितरूपेण सम्मिलिताः सन्ति । यथा लाइव स्ट्रीमिंग ई-वाणिज्य-बाजारः २०१७ तमे वर्षे दश-अर्ब-युआन्-तः २०२३ तमे वर्षे खरब-युआन्-रूप्यकाणि यावत् विस्फोटितः अस्ति, ते प्रमुखाः एंकराः ये भयंकर-प्रतियोगितायां विशिष्टाः सन्ति, ते अपि उच्च-पिट्-शुल्केषु उच्च-आयोग-दरेषु च अवलम्बन्ते | धनम् अन्यथा । "अन्तरं कर्तुं" अफलाइन मध्यस्थाः नास्ति, शीर्षस्थाः लंगराः तेषां कम्पनयः च नूतनाः मध्यस्थाः अभवन् । "यातायातमुद्रीकरणम्" शिरः लंगरयोः सर्वाधिकं सजीवरूपेण प्रतिबिम्बितम् अस्ति ।
मूलतः अज्ञातं लंगरं प्रमुखं लंगरं भवितुं उन्नयनं कर्तुं शक्यते इति तथ्यस्य अवश्यमेव गुणाः सन्ति । परन्तु अनिर्वचनीयं यत् अन्तिमेषु वर्षेषु शीर्ष-एंकर-जनानाम् उत्पादानाम् “पलटनस्य” विषये वार्ता जनमतक्षेत्रे अधिकाधिकं उष्णविषयः अभवत् "क्रेजी लिटिल् ब्रदर याङ्ग" इति एकः एकान्तप्रकरणः नास्ति, तस्य पृष्ठतः उपभोक्तृअधिकारसंरक्षणस्य विषयः अस्ति । प्रमुखानां लंगरानाम् नित्यं "रोलओवर" अपि किञ्चित्पर्यन्तं लाइव-प्रसारण-ई-वाणिज्य-विपण्यस्य विकासस्य नियमनस्य च असन्तुलनं प्रकाशयति आँकडानि दर्शयन्ति यत् विगतपञ्चवर्षेषु लाइवप्रसारणस्य ई-वाणिज्यविपण्ये १०.५ गुणा वृद्धिः अभवत्, तस्मिन् एव काले शिकायतां प्रतिवेदनानां च संख्या ४७.१ गुणापर्यन्तं वर्धिता, यत् पारम्परिकई-वाणिज्यस्य अपेक्षया महत्त्वपूर्णतया अधिका अस्ति; वाणिज्यम् ।
ज्ञातव्यं यत् "चीनगणराज्यस्य उपभोक्तृअधिकारहितसंरक्षणकानूनस्य कार्यान्वयनविनियमाः" (अतः परं "विनियमाः" इति उच्यन्ते), यः अस्मिन् वर्षे जुलैमासस्य प्रथमदिनाङ्कात् प्रवर्तते, तस्मिन् पञ्च नियमाः सन्ति ऑनलाइन उपभोगस्य पक्षाः, ये लाइव स्ट्रीमिंग् इत्यत्र अपि प्रयोज्यम् अस्ति। एतेन निःसंदेहं लाइव-प्रसारण-ई-वाणिज्य-उद्योगस्य स्वस्थं स्थायि-विकासं च प्रवर्धितं भविष्यति तथा च उपभोक्तृणां अधिकारानां हितानाञ्च उत्तम-रक्षणाय सहायकं भविष्यति |.
तस्मिन् एव काले इदमपि ज्ञातव्यं यत् यद्यपि "विनियमाः" स्पष्टयन्ति यत् मञ्चस्य, लाइव प्रसारणकक्षस्य, लंगरस्य च "सर्वः उत्तरदायी" अस्ति तथापि लाइव्-काले मालम् आनयन्ते सति शीर्ष-एंकराः अधिकतया "विज्ञापन-प्रवक्ता" इति भूमिकां निर्वहन्ति प्रसारणं, येन यदि समस्याः भवन्ति तर्हि केवलं संयुक्तं बहु च दायित्वं गृहीत्वा "एकं प्रतिदानं कृत्वा त्रीणि क्षतिपूर्तिं" परिहरन्तु। केचन शीर्षस्थाः एंकराः अपि "शब्दक्रीडाः" क्रीडन्ति स्म, लाइवप्रसारणकक्षस्य उत्पादपृष्ठे "इदं उत्पादं यस्य भण्डारस्य लिङ्कः अस्ति, न तु एषः लाइव प्रसारणकक्षः" इति शब्दान् चिह्नितवन्तः उत्तरदायित्वपरिहारस्य एतादृशे दृष्टिकोणे स्पष्टतया उत्तरदायित्वस्य अभावः भवति न केवलं स्वकीर्तिं रक्षितुं असफलः भविष्यति, अपितु अधिकान् संशयान् अपि जनयिष्यति। वस्तुतः शीर्षस्थलंगराः न केवलं उत्पादानाम् विज्ञापनप्रवक्तारः भवन्ति, अपितु प्रायः विक्रेतारः वा विपणिकाः वा रूपेण अपि कार्यं कुर्वन्ति ।
एतेन अस्मान् इदमपि स्मरणं भवति यत् लाइव-प्रसारण-ई-वाणिज्य-उद्योगेन सह सम्बद्धानां विषयाणां विषये अद्यापि अस्माभिः कानून-विधानयोः निरन्तरं सुधारः करणीयः, न्यायिक-अभ्यास-अन्वेषणं च प्रवर्तयितुं आवश्यकता वर्तते |. लंगरस्य, मञ्चानां, व्यापारिणां अन्येषां च पक्षानाम् कानूनी उत्तरदायित्वं दायित्वं च अधिकं स्पष्टीकर्तुं नियामकप्रधिकारिभ्यः कानूनप्रवर्तनार्थं स्पष्टं आधारं प्रदातुं शक्यते, येन लाइव स्ट्रीमिंग् इत्यस्य सम्पूर्णप्रक्रियायाः पर्यवेक्षणं सुदृढं भवति, उद्योगं आत्म-अनुशासनं कर्तुं बाध्यं भवति, उपभोक्तृत्वं च भवति अधिकं सहजतां अनुभवन्तु। शीर्ष-लंगरानाम् उद्योगे "बेन्चमार्क-प्रभावः" भवति, ये नियामक-अधिकारिणः तान् प्रमुख-नियामक-लक्ष्यत्वेन मन्यन्ते, तेषां अतिरिक्तं, मञ्चैः शीर्ष-लंगरानाम् व्यवहारस्य प्रभावीरूपेण निरीक्षणं प्रतिबन्धनं च कर्तुं, अधिकं कठोरं स्थापयितुं च प्रबन्धनं स्वस्य सम्मुखं स्थापनीयम् नियमाः आन्तरिकदण्डतन्त्रम्।
मालम् आनयन्तः लंगराः स्वाभाविकतया तेषां मातापितरौ भवन्ति, लंगरः कियत् अपि “बृहत्” न भवतु, सः उपभोक्तृणां सम्मानं प्रेम च कुर्यात् । उत्पादानाम् अनुशंसायां लंगराः उत्पादानाम् गुणवत्तां सूचनायाः प्रामाणिकतां च सुनिश्चितं कुर्वन्ति, उपभोक्तृभ्यः भ्रान्ताः न भवेयुः । विशेषतः शीर्षस्थानां लंगरानाम् कृते तेषां क्षमताः यावन्तः अधिकाः सन्ति, तेषां दायित्वं तावत् अधिकं भवति, तेषां न केवलं पूर्णं जोखिमप्रबन्धनतन्त्रं स्थापयितव्यं, अपितु तदनुरूपदायित्वं ग्रहीतुं अपि उपक्रमः करणीयः, उपभोक्तृणां प्रति उत्तरदायित्वं च अन्त्यपर्यन्तं भवितुमर्हति। बहुवारं उपभोक्तारः यत् इच्छन्ति तत् "वृत्तिः" इति ।
न ऋषयः जनाः कथं न दोषाः। त्रुटिं कृत्वा सर्वे तस्य दृढतया संशोधनस्य निष्कपटतां अनुभवितुं शक्नुवन्ति । सामाजिकविकासः प्रत्येकं दिवसे परिवर्तमानः अस्ति यत् ते आजीवनं लाइव स्ट्रीमिंग् इत्यस्य लाभांशस्य आनन्दं लब्धुं शक्नुवन्ति इति वक्तुं कोऽपि साहसं न करोति। परन्तु भवन्तः किमपि कुर्वन्ति चेदपि "अखण्डता" इति शब्दं विना कर्तुं न शक्नुवन्ति। (china economic net भाष्यकारः deng hao)
आर्थिकदैनिक-चीन आर्थिकजालटिप्पणी तथा सिद्धान्तचैनलः प्रस्तुत्यर्थं उद्घाटितः अस्ति मूलटिप्पण्याः सैद्धान्तिकलेखाः च cepl#ce.cn इत्यत्र प्रेषयितुं शक्यन्ते (# @ इति परिवर्तितम् अस्ति। विवरणार्थं कृपया आर्थिकदैनिक-चीन-आर्थिक-जाल-टिप्पणी-सिद्धान्त-चैनलस्य पत्राणां आह्वानं पश्यन्तु ।
स्रोतः चीन आर्थिक जालम्
प्रतिवेदन/प्रतिक्रिया