समाचारं

मध्यस्थतायाः न्याय्यतायाः अद्यापि सुधारः करणीयः, मध्यस्थताकानूनस्य पुनरीक्षणार्थं उद्योगस्य एताः अपेक्षाः सन्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव "व्यावसायिकमध्यस्थतायाः वार्षिकप्रतिवेदनस्य सर्वोच्चजनन्यायालयस्य न्यायिकसमीक्षा (२०२३)" प्रकाशिता, मम देशस्य मध्यस्थता-उद्योगस्य वर्तमानविकासस्य स्थितिः, मध्यस्थता-कानूनस्य पुनरीक्षणं च पुनः सार्वजनिकदृष्ट्या आगतं
राज्यपरिषद्द्वारा घोषिते २०२४ तमे वर्षे विधायीकार्ययोजनायां मध्यस्थताकानूनस्य संशोधनं सूचीबद्धम् अस्ति ।
केन्द्रीयवित्तविश्वविद्यालयस्य विधिविद्यालयस्य प्राध्यापकः चीनकानूनसङ्घस्य मध्यस्थताकानूनसंशोधनसङ्घस्य कार्यकारीनिदेशकः च ली ज़ुआन् चीनव्यापारसमाचारसञ्चारमाध्यमेन अवदत् यत् वर्तमानकाले प्रकरणस्य निबन्धनस्य स्तरः मध्यस्थानां गुणवत्ता च विभिन्नेषु स्थानीयमध्यस्थतासंस्थासु बहुविधं भवति, तथा च मध्यस्थतापरिणामानां निष्पक्षतायां सुधारस्य स्थानं अद्यापि वर्तते, विभिन्नक्षेत्रेषु मध्यस्थतासंस्थानां समन्वयं कर्तुं मध्यस्थतायाः गुणवत्तायां सुधारं कर्तुं च मध्यस्थताकानूनस्य संशोधनं कृत्वा चीनमध्यस्थतासङ्घस्य स्थापना अत्यावश्यकी अस्ति।
वाणिज्यिकविवादनिराकरणे मध्यस्थतायाः के लाभाः सन्ति ?
मध्यस्थता एकः वैकल्पिकः विवादनिराकरणपद्धतिः अस्ति यस्मिन् पक्षाः स्वैच्छिकरूपेण सम्झौतां कृत्वा विवादं समीक्षायै गैर-न्यायिकमध्यस्थं प्रति प्रस्तौति, यः बाध्यकारीं निर्णयं करिष्यति, अन्ततः विवादस्य निराकरणं च करिष्यति पारम्परिकविवादस्य तुलने मध्यस्थता सामान्यतया द्रुतगतिः, लचीलः, गोपनीयः च इति मन्यते ।
अर्थव्यवस्थायाः तीव्रविकासेन वैश्विक-आर्थिक-एकीकरणस्य त्वरणेन च वाणिज्यिक-क्रियाकलापाः, नागरिक-आदान-प्रदानं च अधिकाधिकं जातम्, तथा च वाणिज्यिक-विवादानाम् निराकरणं कुशलतया कर्तुं शक्यते वा इति अपि वर्धते अर्थव्यवस्था इति । अधुना यावत् चीनदेशेन ६०,००० तः अधिकाः मध्यस्थैः सह कुलम् २८२ मध्यस्थतासंस्थाः स्थापिताः, तथा च ५० लक्षाधिकाः प्रकरणाः सम्पादिताः, येषु विषयेषु ८ खरब युआन् अधिकं सम्बद्धाः सन्ति, तथा च १०० तः अधिकेषु देशेषु क्षेत्रेषु च सम्बद्धाः पक्षाः विश्वम्‌। मध्यस्थताप्रकरणानाम् व्याप्तिः अर्थव्यवस्थां व्यापारं च, अभियांत्रिकीनिर्माणं, वित्तं बीमा च, परिवहनं, अचलसम्पत्व्यवहारः, कृषिनिर्माणं परिचालनं च, अन्तर्जाल-अर्थव्यवस्था, बौद्धिकसम्पत्त्याधिकारः इत्यादयः अनेके क्षेत्राणि समाविष्टानि सन्ति
"सर्वोच्चजनन्यायालयस्य वाणिज्यिकमध्यस्थतान्यायिकसमीक्षावार्षिकप्रतिवेदने (2023)" प्रकटितानि आँकडानि दर्शयन्ति यत् मम देशे मध्यस्थताप्रकरणानाम् संख्या तथा विषयवस्तुनां कुलराशिः 2023 तमे वर्षे महत्त्वपूर्णं वृद्धिप्रवृत्तिं दर्शयिष्यति। वर्षे पूर्णे देशे सर्वत्र मध्यस्थतासंस्थाः कुलम् ६०७,००० मध्यस्थताप्रकरणं स्वीकृतवन्तः, वर्षे वर्षे २७.८% वृद्धिः, कुलविषयः १.१६०२ अरब युआन्, वर्षे वर्षे १७.६६% वृद्धिः च अभवत् तेषु ३१०० तः अधिकाः विदेशसम्बद्धाः मध्यस्थताप्रकरणाः आसन्, वर्षे वर्षे ८.२८% वृद्धिः, विदेशसम्बद्धविषयराशिः १७० अरब युआन्, वर्षे वर्षे ४२.२९% वृद्धिः च आसीत्
ली ज़ुआन् चीन बिजनेस न्यूज इत्यनेन सह साक्षात्कारे अवदत् यत्, “प्रायः ३० वर्षाणां विकासस्य अनन्तरं मम देशस्य मध्यस्थता उद्योगः क्रमेण अन्तर्राष्ट्रीयमानकैः सह एकीकृतः अस्ति मध्यस्थताप्रकरणानाम् संख्यायां, प्रकरणानाम् निबन्धनस्य गुणवत्तायां च महत्त्वपूर्णः सुधारः अभवत् the social impact and international मध्यस्थतायाः मूल्याङ्कनं सुधरितम् अस्ति।”
यतो हि मध्यस्थता अन्तिमनिर्णयं कार्यान्वयति, मध्यस्थतायाः दक्षता सामान्यतया अधिका भवति तथा च समग्रव्ययः मुकदमानां अपेक्षया तुल्यकालिकरूपेण न्यूनः भवति यत्र द्विदृष्टान्तव्यवस्था अन्तिमा भवति ली ज़ुआन् इत्यनेन दर्शितं यत्, "गतवर्षे अस्माकं देशे ६,००,००० तः अधिकाः मध्यस्थताप्रकरणाः आसन् । ​​वर्षे प्राप्तानां द्विकोटिभ्यः अधिकाः सिविल-व्यापारिकप्रकरणानाम् तुलने मध्यस्थताप्रकरणानाम् समग्रसंख्या न्यूना आसीत्, पश्चात्तापः अपि न्यूनः आसीत् " अस्य अर्थः अस्ति यत् मध्यस्थता प्रक्रिया कर्तुं शक्नोति एतेन पक्षाः विवादानाम् समाधानं तुल्यकालिकरूपेण शीघ्रं कर्तुं शक्नुवन्ति तथा च मुकदमानां कारणेन अधिकं समयं परिहरन्ति येन ते पुनः व्यापारं कर्तुं शक्नुवन्ति।
तदतिरिक्तं सिद्धान्ततः मध्यस्थताप्रकरणाः सार्वजनिकरूपेण न क्रियन्ते, येन पक्षयोः वाणिज्यिकगुप्तस्य गोपनीयतायाश्च प्रभावीरूपेण रक्षणं कर्तुं शक्यते, पक्षेषु व्यावसायिकप्रतिष्ठा निर्वाहयितुं शक्यते, विपण्यसंस्थानां उत्पादनं संचालनं च महत्त्वपूर्णं भवति "इदं कथ्यते यत् पारिवारिककाण्डानां प्रचारः न करणीयः। एकदा विवादः भवति चेत् यदि सः सार्वजनिकः भवति तर्हि तत् वस्तुतः उभयोः कम्पनीयोः कृते हानिकारकं भविष्यति। मध्यस्थतायाः गोपनीयत्वं व्यापारिणां कम्पनीनां च कृते अतीव लाभप्रदम् अस्ति .
आधुनिकव्यापारसमाजस्य मध्यस्थता महत्त्वपूर्णं विवादनिराकरणतन्त्रं भवति । ली ज़ुआन् चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् वकिलाः अधिकाधिकं अनुशंसितुं प्रवृत्ताः सन्ति यत् निगमग्राहकाः वाणिज्यिकमध्यस्थतायाः माध्यमेन वाणिज्यिकविवादानाम् समाधानं कर्तुं चयनं कुर्वन्ति इति सः अपि दृढतया अनुशंसति यत् व्यावसायिकनेतारः अनुबन्धे हस्ताक्षरं कुर्वन्तः मध्यस्थताखण्डान् चयनं कर्तुं प्रयतन्ते।
मध्यस्थतायाः गुणवत्तां वर्धयितुं अद्यापि एते विषयाः समाधानीयाः सन्ति
वस्तुनिष्ठदत्तांशतः न्याय्यं चेत्, अस्माकं देशे वाणिज्यिकविवादनिराकरणे मध्यस्थतायाः प्रभावः वर्धमानः अस्ति, तथा च उद्यमानाम् सम्पत्तिविवादानाम् निराकरणाय मध्यस्थतायाः चयनं अधिकाधिकं सम्भवति ली क्षुआन् इत्यस्य मतं यत् विकासस्य अस्मिन् स्तरे मध्यस्थता वस्तुतः परिपक्वा अभवत् । परन्तु एतत् केवलं सामान्यरूपेण एव अस्ति , तथा च मध्यस्थदलानां निर्माणं कथं राष्ट्रव्यापी मध्यस्थतासंस्थानां समन्वयः एकः तात्कालिकः विषयः अस्ति यस्य समाधानं भविष्ये करणीयम्।
ली ज़ुआन् इत्यनेन दर्शितं यत् बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादिषु बृहत्नगरेषु मध्यस्थतासंस्थाभिः निबद्धानां प्रकरणानाम् संख्या अन्यस्थानेषु अपेक्षया दूरम् अधिका अस्ति। केचन स्थानीयमध्यस्थतासंस्थाः सक्रियताम् आचरन्ति तथा च स्वप्रतिस्पर्धात्मकलाभान् वर्धयितुं व्यावसायिकविस्तारं क्षमतासुधारं च केन्द्रीभवन्ति तथा च केचन "स्वयं रक्षितुं" प्रवृत्ताः सन्ति तथा च महतीं भूमिकां कर्तुं न शक्नुवन्ति, तथा च केचन स्थानीयमध्यस्थतासंस्थाः स्वातन्त्र्यस्य निष्पक्षतायाः च गारण्टीं दातुं अपि कठिनं अनुभवन्ति
मध्यस्थतानियमानां दृष्ट्या स्थानीयमध्यस्थतासंस्थाः मध्यस्थताकानूनस्य व्याप्तेः अन्तः उच्चाधिकं स्वायत्ततां प्राप्नुवन्ति । मध्यस्थताशुल्कमानकानां दृष्ट्या देशे सर्वत्र एकीकृतः स्पष्टः च सम्झौता नास्ति । ली ज़ुआन् इत्यनेन उल्लेखितम् यत् एतेन द्वे समस्याः उत्पद्यन्ते: प्रथमं, क्षेत्रवादस्य दृष्ट्या, केचन स्थानीयव्यापारिकमध्यस्थतासंस्थाः उच्चतरमध्यस्थताशुल्कमानकानि निर्धारयितुं प्रवृत्ताः भविष्यन्ति द्वितीयं, भिन्न-भिन्न-मध्यस्थता-संस्थानां मध्यस्थता-नियमाः परस्परं वा अपि च संघर्षं कर्तुं शक्नुवन्ति मध्यस्थताकानूनस्य उल्लङ्घनेन।
मध्यस्थानां विषये क्षेत्रेषु चयनतन्त्रेषु कार्मिकगुणवत्तायां च महत्त्वपूर्णाः अन्तराः सन्ति । “उदाहरणार्थं बीजिंग-मध्यस्थता-आयोगः मध्यस्थता-संस्थानां अन्तःस्थानां वा प्रशासनिक-न्यायिक-अधिकारिणां वा मध्यस्थरूपेण सेवां कर्तुं निषिद्धः अस्ति प्रकरणानाम् निबन्धने मध्यस्थानां स्वातन्त्र्यं अद्यापि अन्यैः अनेकैः मध्यस्थतासंस्थाभिः न प्राप्तम् "तत्सहकाले मध्यस्थभ्रष्टाचारः अपि समस्या भवितुम् अर्हति, अतः मध्यस्थतायां भ्रष्टाचारं निवारयितुं कठोरतरप्रबन्धनपरिपाटनानां निर्माणस्य आवश्यकता वर्तते। आकारः।
तदतिरिक्तं मध्यस्थताप्रकरणानाम् न्यायिकसमीक्षायाः वर्तमानप्रक्रियासु अधिकसुधारस्य स्थानं वर्तते । सम्प्रति मध्यस्थतानियमानाम् उल्लङ्घनस्य समीक्षातन्त्रं नास्ति, यत् मध्यस्थताप्रक्रियाणां वैधानिकं अनुपालनं च मध्यस्थतापरिणामानां न्याय्यतां च प्रभावितं कर्तुं शक्नोति तस्मिन् एव काले मध्यस्थतायाः वर्तमानन्यायिकपरिवेक्षणम् अद्यापि अतिरूढिवादी इति शङ्का वर्तते । "वास्तविकतया विदेशसम्बद्धानां मध्यस्थतानिर्णयानां रद्दीकरणस्य सूचना सर्वोच्चन्यायालये करणीयम् इति प्रथा अस्ति। मध्यस्थताकानूनस्य प्रक्रियाकानूनस्य च दृष्ट्या एतत् अनुचितम् अस्ति।
उपर्युक्तविषयाणां समाधानं भविष्यति वा इति कार्यसूचौ स्थापिते मध्यस्थताकानूनस्य पुनरीक्षणेन उत्तरं दातुं शक्यते। अद्यैव न्यायमन्त्रालयस्य लोककानूनीसेवाप्रशासनब्यूरोनिदेशकः याङ्ग क्षियाङ्गबिन् परिचयं दत्तवान् यत् न्यायमन्त्रालयेन अस्मिन् वर्षे आरम्भे मध्यस्थताकानूनस्य व्यापकपुनरीक्षणं प्रारब्धम्, संशोधितमसौदे च समीक्षा कृता, अनुमोदनं च कृतम् अस्ति राज्यपरिषदः कार्यकारीसभा।
ली ज़ुआन् इत्यनेन दर्शितं यत् अस्मिन् पुनरीक्षणे वर्तमानमध्यस्थतातन्त्रे कथं अधिकं सुधारः करणीयः इति विषयः भवितुं शक्नोति। एतत् अपि पश्यितुं योग्यं यत् वयं राष्ट्रियमध्यस्थता-उद्योग-सङ्गठनं स्थापयितुं अवसरं स्वीकृत्य स्थापयितुं शक्नुमः वा इति। वस्तुतः यदा १९९४ तमे वर्षे मध्यस्थताकानूनम् पारितम् अभवत् तदा तस्मिन् एव वर्षे राज्यपरिषदः सामान्यकार्यालयेन "मध्यस्थतासंस्थानां पुनः स्थापनायाः सज्जताकार्यस्य सूचना" अपि जारीकृता चीनमध्यस्थतासङ्घस्य स्थापनायाः सज्जता।" . परन्तु आगामिषु ३० वर्षेषु विविधकारणात् चीनमध्यस्थतासङ्घस्य स्थापना न कृता ।
चीनमध्यस्थतासङ्घस्य प्रारम्भिकस्थापनार्थं सर्वेभ्यः वर्गेभ्यः आह्वानं कृतम् अस्ति । ली ज़ुआन् इत्यस्य मतेन चीनमध्यस्थतासङ्घः विभिन्नेषु क्षेत्रेषु मध्यस्थतासंस्थानां एकीकरणं मानकीकरणं च कर्तुं शक्नोति, विभिन्नेषु क्षेत्रेषु मध्यस्थतायाः गुणवत्तां सुधारयितुम्, पूर्वोक्तसमस्यानां श्रृङ्खलायाः समाधानं कर्तुं साहाय्यं कर्तुं शक्नोति, मध्यस्थतायाः सामाजिकप्रभावं च अधिकं वर्धयितुं शक्नोति तस्य अवगमनानुसारम् अस्मिन् वर्षे प्रासंगिकाः सज्जताः आरब्धाः एव सन्ति ।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया