समाचारं

ज़ियुआन्-जहाजस्य पुरातत्त्वविज्ञानेन "वस्तूनि स्वस्वामिनः एव" इति दुर्लभशिलालेखयुक्तं एकदृष्टि-दूरबीणं प्राप्तम् ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:47
चीनस्य साम्यवादीदलस्य इतिहासप्रदर्शनभवने एकदृष्टिकोणः अस्ति तस्य मध्यभागः निपीडितः, भग्नः च २०१६ तमे वर्षे अस्थायीरूपेण सुदृढीकरणस्य अनन्तरं ज़ियुआन-जहाजस्य भग्नावशेषात् जलं निष्कासितम् सांस्कृतिकसंरक्षणकर्मचारिभिः पश्चात् मरम्मतस्य अनन्तरं उपस्थितिः।
उद्देश्यचक्षुः आङ्ग्लवक्रवर्णैः (चिन् किन् कुआइ) उत्कीर्णः अस्ति, तस्य स्वामी चेन् जिन्कुई अस्ति, यः झियुआन् जहाजस्य प्रथमः सहचरः अस्ति, तस्य आधिकारिकस्थानं च कप्तानस्य डेङ्ग शिचाङ्गस्य पश्चात् द्वितीयम् अस्ति
पुरातत्त्वविदः एतत् सिलिण्डरम् इति आविष्कृतवन्तः ते एतत् किम् इति न जानन्ति स्म, अतः ते एतत् केवलं भागम् इति चिन्तयन्ति स्म । तत् स्वच्छं कृत्वा मया ज्ञातं यत् एतत् दूरदर्शनम् अस्ति, अनन्तरं तस्य अग्रे अनेकाः आङ्ग्लवक्रवर्णाः सन्ति इति ज्ञातम् । व्याख्यां कृत्वा पुरातत्त्वविदः ज्ञातवन्तः यत् एतत् आङ्ग्लनाम चेन् जिन्कुई इत्यनेन शङ्घाई-नगरस्य जियाङ्गवान्-नगरस्य एकस्य कृषिपरिवारस्य पुत्रः यदा सः अमेरिकादेशे अध्ययनं कुर्वन् बालकः आसीत् तदा प्रयुक्तम् आसीत्
"झियुआन् जहाजस्य" अधिकारिणां सैनिकानाञ्च समूहचित्रम् अस्ति, यत्र मध्ये डेङ्ग शिचाङ्गः उच्चभावनायुक्तः स्थितः अस्ति । तस्य पृष्ठतः प्रथमाधिकारी चेन् जिन्कुई अपि जनसमूहे स्थित्वा फोटोग्राफं गृह्णाति स्म ।
अद्य अस्माकं समीपे चेन् जिन्कुई कः मुखः इति पुष्टयितुं समीचीनसूचना नास्ति यत् तस्य आकृतिः तुलनां कर्तुं अनुमानं च कर्तुं शक्नुमः।
सम्पादकः लियू किङ्ग्यांग
सम्पादकः डेङ्ग ऐहुआ
प्रतिवेदन/प्रतिक्रिया