समाचारं

रूस-युक्रेन-देशयोः सफलतया कैदीनां आदान-प्रदानं जातम्, २०६ जनाः मुक्ताः अभवन्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १४ सितम्बर् दिनाङ्के वृत्तान्तःएजेन्स फ्रान्स्-प्रेस् इत्यस्य १४ सितम्बर् दिनाङ्के संयुक्त अरब अमीरातस्य मध्यस्थतायाः प्रतिवेदनानुसारं रूसदेशेन १०३ युक्रेनदेशस्य युद्धबन्दीनां समानसङ्ख्यायाः रूसीयुद्धबन्दीनां विनिमयः कृतः
प्रतिवेदनानुसारं रूसस्य रक्षामन्त्रालयस्य अनुसारं १४ दिनाङ्के कैदीविनिमयकार्यक्रमे मुक्ताः रूसीसैनिकाः युक्रेनदेशस्य कुर्स्कक्षेत्रे आक्रमणस्य विरुद्धं युद्धे गृहीताः आसन्।
युक्रेनदेशात् तत्कालं पुष्टिः न अभवत् ।
रूसस्य रक्षामन्त्रालयस्य वक्तव्यस्य उद्धृत्य प्रतिवेदने उक्तं यत्, "वार्तालापानन्तरं कुर्स्कक्षेत्रे गृहीताः १०३ रूसीसैनिकाः कीवशासनेन नियन्त्रितक्षेत्रात् प्रत्यागताः... तस्मिन् एव काले १०३ युक्रेनदेशस्य युद्धबन्दिनः आसन् समर्पितः।"
रूसस्य रक्षामन्त्रालयेन अपि उक्तं यत्, "सम्प्रति एते रूसीसैनिकाः बेलारूस्देशे सन्ति, यत्र तेषां कृते आवश्यकं मनोवैज्ञानिकं चिकित्सासाहाय्यं च प्राप्तम् अस्ति, तेषां ज्ञातिभिः सह सम्पर्कस्य अवसरः अपि अस्ति" इति
प्रतिवेदने उक्तं यत् यद्यपि रूस-युक्रेन-देशयोः युद्धे अद्यापि वर्तते तथापि वर्षद्वयाधिकस्य संघर्षस्य कालखण्डे द्वयोः देशयोः सफलतया शतशः युद्धबन्दीनां आदानप्रदानं कृतम्, प्रायः संयुक्त अरब अमीरात्, सऊदी अरब अथवा तुर्की इत्येतयोः मध्यस्थतायाः (संकलित/हान यान) २.
प्रतिवेदन/प्रतिक्रिया