समाचारं

"सु-५७ इत्यनेन ४० अधिकानि लक्ष्याणि आक्रमितानि" ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी नेशनल् इंटरेस्ट् पत्रिकायाः ​​जालपुटे १३ तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसदेशेन युक्रेनदेशे ४० तः अधिकानि लक्ष्याणि प्रहारयितुं स्वस्य उन्नततमानि सु-५७ चुपके युद्धविमानानि प्रेषितानि।
नेशनल् इंटरेस्ट् पत्रिकायाः ​​जालपुटे एकस्याः प्रतिवेदनस्य स्क्रीनशॉट्
युक्रेनदेशस्य वायुसेनायाः एकस्य अनामस्य अधिकारीणः उद्धृत्य प्रतिवेदने उक्तं यत् रूसी-सु-५७-युद्धविमानानां उपयोगेन युक्रेनदेशे लक्ष्यस्थानेषु अन्तिमेषु मासेषु "४० अधिकानि आक्रमणानि" कृताः। अस्य चोरीयुद्धविमानस्य उपयोगः युद्धे अधिकाधिकं भवति यद्यपि रूसदेशेन पूर्वं सु-५७ युद्धविमानाः केवलं यदा कदा एव नियोजिताः, तथापि तस्य उपयोगस्य तीव्रता, आवृत्तिः च महती वर्धिता अस्ति
समाचारानुसारं ब्रिटिश-रक्षामन्त्रालयेन अस्मिन् वर्षे जनवरीमासे प्रकाशितेन प्रतिवेदने उक्तं यत् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य रूसी-एरोस्पेस्-सेनायाः सु-५७-युद्धविमानानाम् उपयोगः "केवलं कतिपयानि वाराः" अभवत् परन्तु अस्मिन् वर्षे आरभ्य सु-५७ इत्यस्य उपयोगः महतीं वर्धितः अस्ति अस्य युद्धविमानस्य उपयोगः ३० अधिकानि क्रूज्-क्षेपणास्त्राणि प्रक्षेपणार्थं कृतम् अस्ति, यत्र kh-69 चुपके-क्रुज्-क्षेपणास्त्रं प्रक्षेपणं कृतम्, यस्य उपयोगः सोवियत-सङ्घस्य विनाशार्थं ११ एप्रिल-दिनाङ्के अभवत् year.
प्रतिवेदने मन्यते यत् अद्यापि सु-५७ इत्यस्य उपयोगः युक्रेन-लक्ष्येषु क्षेपणास्त्रप्रक्षेपणार्थं कियत्वारं कृतः इति पुष्टिः कर्तुं न शक्यते, परन्तु उपलब्धसूचनया अनुमानं भवति यत् रूसीसेना अस्य चोरी-युद्धविमानस्य उपयोगं कृत्वा अन्तः युक्रेन-लक्ष्येषु आक्रमणं कृतवती रूसी वायुक्षेत्रम्।
रोसोबोरोनेक्सपोर्ट् इत्यनेन प्रदर्शितस्य kh-69 क्रूज् क्षेपणास्त्रस्य विदेशव्यापारसंस्करणम्
"बल्गेरिया-सैन्यजालस्य" १२ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं रूसी-सु-५७-युद्धविमानैः ४ सितम्बर्-दिनाङ्के युक्रेन-देशे आक्रमणं कृतम् इति अभिलेखाः दर्शयन्ति युक्रेनदेशस्य सैन्यगुप्तचरसूचनानुसारं एतेषां योद्धानां मुख्यतया दीर्घदूरपर्यन्तं आक्रमणानां उपयोगः भवति ।
प्रतिवेदने विश्लेषितं यत् सु-५७ युद्धविमानस्य एकं विशिष्टं विशेषता अस्ति यत् एतत् kh-69 क्रूज् क्षेपणास्त्रस्य उपयोगं कर्तुं शक्नोति अस्य क्षेपणास्त्रस्य उपयोगः २०२३ तमस्य वर्षस्य अन्ते २०२४ तमस्य वर्षस्य आरम्भे च अल्पमात्रायां कृतः अस्ति, परन्तु अस्य कार्यस्य विवरणं अल्पाः एव सन्ति ज्ञात। वायुरक्षाप्रणालीभिः अवरोधं परिहरितुं क्षेपणास्त्रस्य क्षमता, सु-५७ युद्धविमानेषु प्रक्षेपणं च कर्तुं शक्यते इति तथ्यं च युक्रेनदेशस्य वायुरक्षाप्रणालीं भङ्गयितुं अतीव प्रभावी सिद्धा अस्ति
"बल्गेरिया-सैन्य-जालम्" इत्यनेन अपि १२ तमे दिनाङ्के ज्ञापितं यत् सुखोई-विमाननसमूहेन रूसी-वायु-अन्तरिक्ष-सेनायाः कृते सु-५७-युद्धविमानद्वयं वितरितम् यद्यपि निर्माता विशिष्टं वितरणमात्रां न प्रकटितवान् तथापि चित्रे केवलं द्वौ सु-५७ विमानौ दर्शितौ । "राष्ट्रीयहित" इत्यस्य मतं यत् यद्यपि रूसदेशः सु-५७ इत्यस्य कार्यक्षमतां प्रबलतया प्रवर्धयति तथापि अस्य युद्धविमानस्य बृहत् परिमाणेन निर्माणं कठिनं जातम्
प्रतिवेदन/प्रतिक्रिया