समाचारं

हुनानस्य डोङ्गकोउ काउण्टी इत्यस्मिन् आवाससुधारपरियोजने नकलीविषयेषु अन्वेषणम् : जनानां आजीविकानिधिं "ताङ्ग भिक्षु मांस" इति व्यवहारः।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, चाङ्गशा, सितम्बर १४, शीर्षक: जनानां आजीविकानिधिं "ताङ्ग भिक्षुमांस" इति व्यवहरन्, ८८ जनानां उत्तरदायित्वं कृतम् - हुनानस्य डोङ्गकोउ काउण्टी इत्यस्मिन् आवाससुधारपरियोजने नकलीविषयेषु अन्वेषणम्

सिन्हुआ न्यूज एजेन्सी इत्यस्य "सिन्हुआ व्यूपॉइण्ट्" इति संवाददाता, याओ यू, ज़ी बेन् इति अभिनयं कुर्वन्ति

१४ सितम्बर् दिनाङ्के हुनान अनुशासननिरीक्षणं पर्यवेक्षणं च ब्यूरो डोङ्गकोउ काउण्टी शेड सुधारपरियोजनायां नकलीविषयेषु अन्वेषणस्य परिणामान् घोषितवान्, तथा च अनुशासनानाम् कानूनानां च उल्लङ्घनस्य शङ्कितानां ८८ सार्वजनिकाधिकारिणां गम्भीरतापूर्वकं उत्तरदायी कृतवान्, यत्र कर्तव्यस्य शङ्किताः १४ सार्वजनिकाधिकारिणः अपि सन्ति सम्बन्धित अपराध।

शान्तिपूर्णगृहस्य स्वप्नस्य साकारीकरणाय झोपडनगरानां नवीनीकरणं लोकप्रियं परियोजना भवितुम् अर्हति स्म, परन्तु अन्ततः जनसमूहस्य हितस्य हानिः किमर्थम् अभवत्? "सिन्हुआ व्यूपॉइण्ट्" इति संवाददातारः डोङ्गकोउ काउण्टी इत्यत्र साक्षात्कारं कृत्वा ज्ञातवन्तः यत् स्थानीयसर्वकारः परियोजनानां कृते आवेदनं कुर्वन् "प्रदर्शनं दर्शयितुं प्रयतते" तथा च "ललाटे थप्पड़ं मारयति", परन्तु परियोजनानां कार्यान्वयनसमये धोखाधड़ीं करोति, निरीक्षणस्य उपेक्षां च करोति।

वर्तमान समये डोङ्गकोउ काउण्टी इत्यनेन सुधारः कृतः, तथा च हुनान् प्रान्तीयः आवासः नगरीय-ग्रामीणविकासः च विभागे सम्पूर्णे प्रान्ते समानसमस्यानां अन्वेषणं सुधारणं च आयोजनं कृत्वा अग्रणीः अस्ति

विगतपञ्चवर्षेषु आवासनवीनीकरणार्थं धनस्य दुरुपयोगः अनेकैः सार्वजनिकाधिकारिभिः निजीव्यापारस्वामिभिः च साझेदारीरूपेण कृतः।

हुनानप्रान्तस्य सम्बन्धितविभागैः कृते अन्वेषणेन ज्ञातं यत् २०१२ तः २०१७ पर्यन्तं डोङ्गकोउ काउण्टी पार्टी समितिस्य मुख्यनेतारः काउण्टी सर्वकारस्य च अल्पकालिकराजनैतिकप्रदर्शनस्य अन्वेषणार्थं अवैधनिर्णयाः कृतवन्तः, तथा च बहुविभागानाम् निजीव्यापारस्य च सार्वजनिकाधिकारिणः स्वामिनः संयुक्तरूपेण दीर्घकालीनसंगठितधोखाधड़ी, मिथ्याप्रतिवेदनं, धोखाधड़ी, राज्यसम्पत्त्याः परिवर्तनसहायतानिधिस्य दुरुपयोगं च कर्तुं योजनां कृतवन्तः ।

१४ सार्वजनिकाधिकारिणः, यत्र डोङ्गकोउ काउण्टी पार्टी समितिस्य पूर्वसचिवः ऐ फाङ्गी, डोङ्गकोउ काउण्टी इत्यस्य पूर्वकाउण्टी मजिस्ट्रेट् च झोउ लेबिन् च कर्तव्यसम्बद्धानां अपराधानां शङ्कायाः ​​कारणेन अन्वेषणार्थं निरोधाय च सञ्चिकायां स्थापिताः जनसुरक्षाअङ्गैः अन्वेषणार्थं प्रकरणं उद्घाट्य कानूनानुसारं अवैधअपराधेषु शङ्कितानां नवनिजीव्यापारस्वामिनः विरुद्धं आपराधिकप्रवर्तनपरिहाराः कृताः।

अस्मिन् वर्षे जनाः निरन्तरं निवेदयन्ति यत् डोङ्गकोउ-मण्डले बहवः शेड-नवीनीकरण-परियोजनासु कार्यान्वयन-परियोजनासु अनधिकृत-परिवर्तनं, धनस्य भागस्य धोखाधड़ी-दुरुपयोगः इत्यादीनि समस्यानि सन्ति

संवाददाता डोङ्गकोउ-मण्डले साक्षात्कारं कृत्वा ज्ञातवान् यत् केषाञ्चन स्थानीय-शेड-नवीनीकरण-परियोजनानां कार्यान्वयनस्य विभिन्नेषु पक्षेषु बहुविधाः समस्याः सन्ति

——शेड सुधारस्य मूल अभिप्रायात् विचलनं कृत्वा प्राधिकरणं विना परियोजना कार्यान्वयनपद्धतिं परिवर्तयन्।

अवगम्यते यत् १० आवासनवीनीकरणपरियोजनासु यत्र स्थानीयजनाः तुल्यकालिकरूपेण केन्द्रितशिकायतां प्रतिवेदितवन्तः, तत्र कार्यान्वयनविधिषु अनधिकृतपरिवर्तनस्य सामान्यसमस्या वर्तते। मूल पुनर्वास आवासनिर्माणं मौद्रिकक्षतिपूर्तिं च वास्तविकसञ्चालने व्यापकपर्यावरणसुधारं प्रति परिवर्तितम् ।

डोङ्गकोउ-मण्डलस्य गाओशा-नगरस्य झोन्घे-समुदायस्य बहवः निवासिनः वीथिपार्श्वे केचन काष्ठगृहाणि जर्जराणि सन्ति, तेषां मरम्मतं न कृतम् इति अवदन् आवाससुधारपरियोजनायाः व्याप्तेः केचन जनाः अवदन् यत् तेषां पुरातनगृहाणां नवीनीकरणं कृत्वा आवाससुधारार्थं आर्थिकसहायता न प्राप्ता।

संवाददाता प्रासंगिकसूचनाः परीक्ष्य ज्ञातवान् यत् २०१५ तः २०१६ पर्यन्तं डोङ्गकोउ काउण्टी अनुमोदनस्य दाखिलीकरणप्रक्रियायाः माध्यमेन न गता, तथा च प्राधिकरणं विना १० झोपडपट्टसुधारपरियोजनासु ५,०७९ गृहेषु २,०७७ पुनर्वासगृहाणि १,२९६ मौद्रिकपुनवासगृहाणि च व्यापकपर्यावरणसुधारार्थं समायोजितवती , तथा परियोजनानिधिं स्थानान्तरितवान् झोपडपट्टेषु मार्गाः, स्ट्रीट् लाइट्स्, सीवेज पाइप् नेटवर्क् इत्यादीनां आधारभूतसंरचनानां निर्माणे निवेशं कुर्वन्तु।

स्थानीयाधिकारिणः पत्रकारैः अवदन् यत् वास्तविकसञ्चालने काउण्टीवित्तं धनस्य सङ्गतिं कर्तुं न शक्नोति इति कारणतः तत् व्यापकपर्यावरणसुधारं प्रति परिवर्तितम्। गाओशा-नगरस्य झोन्घे-समुदायस्य झोपड-नगरस्य नवीनीकरण-परियोजनां उदाहरणरूपेण गृहीत्वा मूलतः १५०० गृहेषु नवीनीकरणस्य योजना आसीत्, येषु ३०० गृहेषु मौद्रिक-पुनर्वासः भविष्यति, १२०० गृहेषु पुनर्वास-आवासः प्रदत्तः भविष्यति परन्तु तत्कालीनस्य विध्वंसक्षतिपूर्तिमानकानां निर्माणव्ययस्य च अनुसारं काउण्टीवित्तस्य कृते १० कोटियुआनतः अधिकस्य समर्थननिधिः आवश्यकः आसीत्, यत् स्थानीयवित्तीयसंसाधनानाम् कृते कठिनं भवति स्म, अन्ततः आवासस्य छूटस्य च विषयः अभवत्

——धनस्य अनियमितप्रयोगः, दुरुपयोगः, अवैधऋणदानं च।

शेड-नवीनीकरण-परियोजनानां कृते धनस्य स्थानीय-उपयोगे उपयोगे परिवर्तनं, दुरुपयोगः, अवैध-ऋण-प्रदानमपि इत्यादयः समस्याः सन्ति । पूर्वस्य डोङ्गकोउ काउण्टी रियल एस्टेट ब्यूरो इत्यनेन झोपडयः परिवर्तितानां पुनर्वासगृहानां १५० सेट्-निर्माणार्थं केन्द्रीयबजटात् श्रेष्ठवित्तीयसहायतानिधिः, समर्थनमूलसंरचनानिधिः च कुल १२.७०५ मिलियनयुआन् इत्यस्य उपयोगः कृतः संवाददातायाः स्थलगतभ्रमणेन ज्ञातं यत् एतेषां पुनर्वासगृहाणां उपयोगः झोपडपट्टेषु नवीनीकरणं कृतानां गृहेषु पुनर्वासार्थं न भवति, अपितु सार्वजनिकभाडागृहरूपेण भाडेन दत्तम्।

——परियोजनाप्रबन्धनं मानकीकृतं नास्ति तथा च पारदर्शितायाः पर्यवेक्षणस्य च अभावः अस्ति ।

कार्यान्वयनप्रक्रियायाः अतिरिक्तं स्थानीयशाला नवीनीकरणपरियोजनानां अनुप्रयोगे स्वीकारे च अनियमितप्रबन्धनस्य समस्याः अपि सन्ति संवाददाता प्रासंगिकसूचनाः परीक्ष्य ज्ञातवान् यत् केषुचित् परियोजनासु अनुप्रयोगसामग्रीणां गमनं, प्रक्रियानुसारं निर्माणस्य सूचनां न दत्तं तथा निर्माणस्य अवैधप्रारम्भः, अपूर्णस्वीकारलेखाः परीक्षणदत्तांशः च, निर्माणकाले प्रभावी पर्यवेक्षणस्य अभावः च इति समस्याः सन्ति प्रक्रिया।

निर्णयः "ललाटे थपथपायते", कार्यान्वयनम् "मिथ्या", स्वीकारः च "हरितप्रकाशः" भवति ।

संवाददातुः साक्षात्कारेषु ज्ञातं यत् डोङ्गकोउ काउण्टी इत्यस्य आवाससुधारपरियोजनायां जालसाजीसमस्यायाः पृष्ठतः निर्णयनिर्माणकाले स्थानीयसर्वकारस्य “ललाटे थप्पड़ः”, कार्यान्वयनकाले “मिथ्यावादः”, स्वीकारस्य समये “हरितप्रकाशः” च आसीत्, येन जनानां आजीविकायाः ​​निधिः इव व्यवहारः कृतः “ताङ्ग भिक्षु मांस”।

संवाददाता प्रासंगिकसूचनाः परामर्शं कृत्वा ज्ञातवान् यत्, गाओशा-नगरस्य झोन्घे-समुदायस्य झोपड-नगर-पुनर्निर्माण-परियोजनां उदाहरणरूपेण गृहीत्वा, केन्द्रीय-प्रान्तीय-विशेष-सहायता-निधिः १२.४५६ मिलियन-युआन् अस्ति, परन्तु काउण्टी-वित्तस्य कृते १० कोटि-अधिकस्य समर्थन-निधिः आवश्यकः अस्ति युआन् । 10 आवाससुधारपरियोजनानां कृते येषां कृते तुल्यकालिकरूपेण उच्चा जनप्रतिक्रिया प्राप्ता अस्ति, आवाससुधारार्थं केन्द्रीयप्रान्तीयविशेषसहायतानिधिः ८२.४९६ मिलियनयुआन् अस्ति, तथा च स्थानीयक्षेत्रस्य कृते आवश्यकस्य समर्थननिधिराशिः अपि अधिका अस्ति

एतादृशः विशालः वित्तपोषणस्य अन्तरः अस्ति इति ज्ञात्वा वयम् अद्यापि किमर्थं स्वं मूर्खं कर्तुं प्रयत्नशीलाः स्मः ?

केचन कार्यकर्तारः पत्रकारैः सह स्पष्टतया अवदन् यत् आवाससुधारपरियोजनानां कृते आवेदनं कुर्वन्तः काउण्टीः परियोजनानां संख्यां परिमाणं च परस्परं तुलनां कुर्वन्ति स्म, ते जनानां वास्तविक आवश्यकतायाः आरम्भं न कुर्वन्ति स्म, फलतः केचन येषु क्षेत्रेषु आवाससुधारस्य आवश्यकता नासीत् तेषु अपि अन्तर्भवति स्म "अन्यैः सर्वैः तत् निवेदितम्। यदि भवान् तत् न घोषयति तर्हि भवान् पृष्ठतः पतति।"

परियोजनायाः आवेदनं कुर्वन् ते "प्रदर्शनं दर्शयितुं प्रयतन्ते" "ललाटे" निर्णयं कुर्वन्ति, परन्तु परियोजनायाः कार्यान्वयनसमये ते मिथ्याकार्यक्रमेषु प्रवृत्ताः भवन्ति

सत्यापितं यत् आवाससुधारपरियोजनायाः कार्यान्वयनकाले बहुविभागानाम् निजीव्यापारस्वामिनः च संयुक्तरूपेण दीर्घकालं यावत् धोखाधड़ीं योजनां कृतवन्तः, संगठिताः च आसन्, ते काल्पनिकरूपेण गृहसुधारस्य पुनर्वासं कृतवन्तः, सम्पन्नव्यापारिक-अचल-संपत्ति-परियोजनानां उपयोगं कृत्वा आवास-सुधारस्य मिथ्यारूपेण सूचनां दत्तवन्तः परियोजना, तथा च आसपासस्य परियोजनासु संलग्नतां प्राप्तुं आवाससुधारस्य नाम प्रयुक्तवान्। परन्तु सक्षमाः प्राधिकारिणः परियोजनानि स्वीकुर्वन् "समायोजनं कृतवन्तः" "हरितप्रकाशं च दत्तवन्तः", यस्य परिणामेण केषाञ्चन "समस्यायुक्तानां परियोजनानां" अनुमोदनं जातम्, ये स्पष्टतया अवास्तविकाः आसन्

तस्मिन् एव काले नकली परियोजनाकार्यं प्रायः "बन्द" वातावरणे कार्यं कुर्वन्ति । संवाददाता डोङ्गकोउ-मण्डलं गत्वा पश्यति यत् अधिकांश-परियोजना-स्थलेषु झोपड-नगर-पुनर्निर्माण-परियोजनानां सार्वजनिक-सूचना-फलकानि नास्ति, तथा च निवासी परियोजना-सामग्रीणां प्रगतेः च विषये किमपि न जानन्ति स्म झोपडपट्टसुधारक्षेत्रेषु केचन निवासिनः अवदन् यत् ते झोपडनगराणि कुत्र सन्ति इति न जानन्ति, वास्तविकं आवासनवीनीकरणं न दृष्टवन्तः इति

स्थानीयजनानाम् आजीविकासुधारपरियोजनासु जनसमूहस्य सहभागिता आवश्यकी भवति

संवाददाता ज्ञातवान् यत् १९ मार्चतः डोङ्गकोउ काउण्टी पार्टी समितिः काउण्टीसर्वकारः च डोङ्गकोउ काउण्टी शैन्टी नवीकरणपरियोजना सत्यापनम् सुधारणं च अग्रणीसमूहं स्थापितवन्तः, यस्य नेतृत्वं काउण्टी पार्टी समितिसचिवः काउण्टी मजिस्ट्रेट् च कुर्वन्ति परियोजनायाः व्यापकरूपेण निरीक्षणं कृत्वा सुधारः कृतः त्रयः समूहाः, तथा च कुलम् ६३३ विविधप्रकारस्य समस्याः आविष्कृताः ।

१० सितम्बर् दिनाङ्कपर्यन्तं विभिन्नप्रकारस्य ६२० मुद्देषु सुधारः कृतः, ये १३ मुद्देषु सुधारः न कृतः, तेषु मुख्यतया योजनासमायोजनं, भूअनुमोदनं, उत्तरदायित्वं, हानिपुनर्प्राप्तिः च सन्ति, न्यायिकप्रक्रियाः च प्रचलन्ति

अवगम्यते यत् यदा हुनानप्रान्तः डोङ्गकोउ काउण्टी शेडनवीनीकरणपरियोजनायां नकलीविषयाणां गम्भीरतापूर्वकं अन्वेषणं करोति, तेषां निवारणं च कुर्वन् अस्ति, तदा प्रान्तीयविभागेन आवासः तथा नगरीय-ग्रामीणविकासः सम्पूर्णे समानसमस्यानां अन्वेषणं सुधारणं च आयोजनं कृत्वा अग्रणीः अस्ति प्रांत। प्रान्तस्य अनुशासनात्मकनिरीक्षण-पर्यवेक्षण-एजेन्सीभिः जनसमूहस्य परितः अस्वस्थ-प्रवृत्तीनां भ्रष्टाचार-विषयाणां च केन्द्रीकृत-सुधारस्य केन्द्रत्वेन नगरीय-झगडानां विशेष-सुधारः समाविष्टः, सुराग-निबन्धनं सुदृढं कृतम्, अन्तर्निहित-भ्रष्टाचार-विषयाणां, कर्तव्य-परित्यागस्य च सम्यक् अन्वेषणं कृतम् अस्ति अगस्तमासस्य अन्ते प्रान्ते २,६३० सम्बद्धविषयाणां सुरागः आसीत्, १,२७५ प्रकरणाः दाखिलाः, ८८९ जनानां दलस्य अनुशासनात्मकाः, सर्वकारीयप्रतिबन्धाः च दत्ताः, १९१ जनानां न्यायिकअङ्गेषु स्थानान्तरिताः, अनुशासनात्मकेषु च ३७ कोटियुआनाधिकाः अवैधनिधिः पुनः प्राप्तः, प्रत्यागतः च।

साक्षात्कारं कृतवन्तः कार्यकर्तारः सुझावम् अददुः यत् जनानां लाभाय नीतीनां आवेदनस्य कार्यान्वयनस्य च प्रक्रियायां तृणमूलजनाः लापरवाहीपूर्वकं कठिनतया च कार्यं न कुर्वन्तु जनसहभागितायाः तन्त्रस्य आरम्भः आवश्यकः यत् जनसमूहस्य ज्ञानस्य पर्यवेक्षणस्य च अधिकारः सुनिश्चितः भवति गुप्तक्रियाः परिहरन्तु। पूंजीनिवेशस्य सटीकता वैज्ञानिकता च सुनिश्चित्य प्रमुखजनजीविकापरियोजनानां कृते पूर्णप्रक्रियापरिवेक्षणतन्त्रं स्थापनीयम्। प्रमुखपरियोजनानां कृते सुदृढं उत्तरदायित्वतन्त्रं स्थापयितव्यं, सुधारितव्यं च येन एतादृशाः घटनाः न भवन्ति।