समाचारं

कारागारात् मुक्तस्य अनन्तरं शीआन्-नगरस्य एकः महिला यस्याः दण्डः "बावाङ्ग-कारः" इति दण्डः दत्तः आसीत्, सा अदत्तं टैक्सी-यानं गृहीतवती वीथिकार्यालयेन उक्तं यत् सा चेतवति, तस्याः मनोवैज्ञानिकपरीक्षां दास्यति च।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर शेन वाई

अधुना एव क्षियान्-नगरस्य टैक्सीचालकाः अवदन् यत् क्षियान्-नगरे बहुवारं टैक्सी-प्रदानं न कृत्वा एकवर्षस्य कारावासस्य दण्डं प्राप्तवती याङ्ग-मौमौ-इत्येता कारागारात् मुक्तः भूत्वा पुनः "बावाङ्ग-टैक्सी"-यानं गृहीतवती १४ सितम्बर् दिनाङ्के स्थानीयपुलिसः जिमु न्यूजस्य संवाददातृभ्यः अवदत् यत् अद्यैव चालकानां कृते सूचनाः प्राप्ताः। क्षियान् डोङ्गडा उपजिल्लाकार्यालयस्य कर्मचारिणः अवदन् यत् ते याङ्गस्य गृहं गत्वा तस्याः सल्लाहं दत्तवन्तः, तस्याः मनोवैज्ञानिकपरीक्षां कर्तुं योजनां कृतवन्तः, निष्कासनपद्धतीनां च अग्रे अध्ययनं कर्तुं योजनां कृतवन्तः।

जिमु न्यूज इत्यस्य पूर्वसमाचारानुसारं २०२३ तमस्य वर्षस्य अगस्तमासे याङ्ग मौमौ नामिका क्षियान्-देशस्य महिला विना भुक्तिं कृत्वा टैक्सी-यानं गृहीतवती, ततः तस्याः सूचनां दातुं चालकेन तस्याः वीडियोग्राफी कृता । याङ्गः टैक्सीचालकस्य अपमानं कृत्वा एकं भिडियो अपि अन्तर्जालद्वारा स्थापितवान्, तथा च अवदत् यत् "चालकस्य क्षमता नास्ति" इति कारणेन सः टैक्सी-मूल्यं दातुं न अस्वीकृतवान्, अनन्तरं पुलिसैः निरुद्धः अभवत् पश्चात् क्षियान् लिआन्हु-मण्डलस्य जनन्यायालयेन याङ्ग्-इत्यस्य कलह-उत्कर्षस्य, उपद्रवस्य च अपराधस्य एकवर्षस्य कारावासस्य दण्डः दत्तः, ११ भ्रातृणां १,०९५.९ युआन्-रूप्यकाणां आर्थिकहानिः क्षतिपूर्तिः कर्तुं च आदेशः दत्तः

याङ्गः भाडां दातुं न अस्वीकृतवान् (साक्षात्कारस्य भिडियोस्य स्क्रीनशॉट्)

अधुना एव बहवः टैक्सीचालकाः निवेदितवन्तः यत् कारागारात् मुक्तः सन् याङ्ग मौमो पुनः एकवारं विना भुक्तिं टैक्सीयानं गृहीतवान् । भिडियो दर्शयति यत् चालकः याङ्गं भाडां दातुं कोडं स्कैन् कर्तुं पृष्टवान्, परन्तु सः किमपि न अवदत्। अन्यस्मिन् भिडियो दृश्यते यत् पुलिस घटनास्थले एव घटनां सम्पादयति।

१४ सितम्बर् दिनाङ्के शीआन्-नगरस्य एकः टैक्सीचालकः यस्य नाम न ज्ञातुम् इच्छति स्म, सः अवदत् यत् याङ्गः शीआन्-नगरस्य डोङ्गडा-उपजिल्लाकार्यालयस्य एकस्मिन् ग्रामे निवसति तस्याः टैक्सी-कार्यक्रमः तुल्यकालिकरूपेण निश्चितः अस्ति, दूरं अल्पं नास्ति, तथा च... भाडा शतशः युआन् भवति। अधुना एव तस्य बेडानां एकः चालकः याङ्ग मौमौ इत्यस्य साक्षात्कारं कृत्वा टैक्सीयानं स्वीकृत्य भाडां दातुं न अस्वीकृतवान् ।

स्थानीयपुलिसकर्मचारिणः अवदन् यत् अद्यैव याङ्ग मौमोउ टैक्सीयानस्य मूल्यं न ददाति इति सूचनाः प्राप्ताः, परन्तु एतत् दुर्लभम् अस्ति।

डोङ्गडा उपजिल्लाकार्यालयस्य एकः कर्मचारी अवदत् यत् याङ्ग मौमूः अधुना एव कारागारात् मुक्तः अभवत्, अपि च अन्यः स्थितिः अस्ति यत्र सः टैक्सी-यानस्य मूल्यं दातुं न अस्वीकृतवान् , वयं केवलं उपदेशं प्राधान्यं दातुं ग्रामकार्यकर्तृभ्यः उपदेशं दातुं च शक्नुमः।" तां पालनं कुरुत, गृहे निरुद्धं कर्तुं मा बाध्यताम्।”

केचन नेटिजनाः अवदन् यत् याङ्ग मौमौ इत्यस्य व्यवहारः असामान्यः अस्ति तथा च तस्य तत्सम्बद्धाः रोगाः सन्ति वा, तत्सम्बद्धाः स्थानीयविभागाः समये एव हस्तक्षेपं कुर्वन्तु।

डोङ्गडा उपजिल्लाकार्यालयस्य न्यायपालिकाकार्यालयस्य एकः कर्मचारी अवदत् यत् न्यायपालिकाकार्यालयस्य अधिकारक्षेत्रे न्यायिककार्यालयः, पुलिसस्थानकं, ग्रामसमितिः च याङ्गस्य वर्तमानस्थितेः विषये अतीव चिन्तिताः सन्ति। याङ्गस्य गृहे पिता अस्ति, अतः न्यायिककार्यालयः केवलं गृहे एव कानूनीशिक्षां दातुं शक्नोति। यदि भवान् याङ्ग मौमौ मानसिकरोगपरीक्षायै पहिचानाय च प्रासंगिकसंस्थासु नेतुम् इच्छति तर्हि तस्याः सहमतिः अथवा तस्याः अभिभावकस्य प्राधिकरणं प्राप्तव्यं "अधुना एव पुनः तां दृष्टवती, सहायतां दातुं प्रथमं तस्याः मनोवैज्ञानिकपरीक्षां कर्तुं योजना अस्ति" इति ." प्रासंगिकाः स्थानीयविभागाः वयं अध्ययनं कुर्मः यत् अग्रे कथं प्रकरणस्य निवारणं कर्तव्यम् इति द्रष्टुं तस्याः कृते अधिका सहायता च।

पूर्वमाध्यमेषु प्रकाशितानां समाचारानुसारं याङ्ग मौमूः स्वयमेव कार्यं नास्ति, प्रायः बहिः गच्छति, तस्य स्थानं च अनियमितं भवति तस्य पिता वृद्धः अस्ति, वृद्धः अपि अवदत् यत् सः स्वपुत्रीं नियन्त्रयितुं न शक्नोति।