समाचारं

२०२४ ई-वाणिज्यसम्मेलनं सीमापारं ई-वाणिज्यविशेषसत्रं बीजिंगनगरे आयोजितम्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनविकासजालसमाचाराः १३ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य ई-वाणिज्यसम्मेलनं - सीमापार-ई-वाणिज्यविषये विशेषसत्रं सीमापार-अभिरक्षण-डॉकिंग्-विषये विशेषसत्रं च बीजिंग-नगरस्य राष्ट्रिय-सम्मेलन-केन्द्रे निर्धारितरूपेण आयोजितम् सम्मेलनस्य आतिथ्यं बीजिंगनगरवाणिज्यब्यूरो, चीनवाणिज्यसङ्घः च कुर्वन्ति, यिबाङ्गपावरः, बीजिंगई-वाणिज्यसङ्घः, मोर्केटिङ्गसमूहः च सह-आयोजिताः सन्ति
१३ दिनाङ्के प्रातःकाले "'नवस्य प्रति वर्धमानम्, अधिकं स्थानीयं अधिकं वैश्विकं च गमनम्" इति विषयेण सीमापारं ई-वाणिज्यविशेषसत्रं उद्घाटितम् दलसमितेः स्थायीसमितेः सदस्यः चीनवाणिज्यसङ्घस्य उपाध्यक्षः वरिष्ठः अर्थशास्त्री च लाङ्ग चेङ्गः स्वभाषणे अवदत् यत् सीमापारं ई-वाणिज्यं मम देशस्य परिसञ्चरण-उद्योगस्य विदेशव्यापारस्य च महत्त्वपूर्णं भागत्वेन उच्चगुणवत्तायुक्तं आर्थिकविकासं प्रवर्तयितुं महत्त्वपूर्णं बलं जातम् अस्ति। लघुमध्यम-उद्यमानां विशालसङ्ख्यायाः सीमापार-ई-वाणिज्य-मञ्चानां साहाय्येन वैश्विक-विपण्यस्य प्रबलतया विस्तारः अभवत्, तथा च वैश्विक-अङ्कीकरणस्य तरङ्गे क्रमेण नूतन-व्यापारे नूतन-शक्त्या वर्धिता वैश्विक-आर्थिक-सहकार्यस्य महत्त्वपूर्ण-भागत्वेन सीमापारं ई-वाणिज्यं न केवलं चीनीय-कम्पनीभ्यः वैश्विक-गमनस्य अवसरान् प्रदाति, अपितु विश्वस्य देशानाम् आर्थिक-सहकार्ये नूतनं जीवनं प्रविशति |.
सीमापारं ई-वाणिज्यं न केवलं वस्तुव्यवहारस्य मार्गः, अपितु सांस्कृतिकविनिमयस्य ब्राण्डसञ्चारस्य च सेतुः अपि अस्ति । यथा यथा वैश्विकविपण्यं परिवर्तमानं भवति तथा तथा चीनीयकम्पनयः अपि विदेशं गच्छन्तीनां बहवः अनिश्चिततानां सामनां कुर्वन्ति । स्थानीयलाभान् निर्वाहयन् वैश्वीकरणस्य नियमानाम् परिवर्तनानां च अनुकूलतां कथं करणीयम् इति एषः प्रश्नः अभवत् यस्य विषये चीनीयकम्पनीभिः अवश्यमेव चिन्तनीयम्।
morketing group इत्यस्य संस्थापकः मुख्यकार्यकारी च zeng qiao इत्यनेन "2024-2025 brand globalization white paper: brand power and localization resonance" इति स्थले एव प्रकाशितम्, प्रतिवेदने विदेशेषु गच्छन्तीनां चीनीयकम्पनीनां बाजारस्य अवसरेषु विकासरणनीतिषु च केन्द्रितः आसीत्, तथा च व्यवहार्यस्य अन्वेषणं कृतम् चीनीयब्राण्ड्-समूहानां विदेशं गन्तुं मार्गाः।
चीनस्य सीमापार-ई-वाणिज्य-विपण्यं वा वैश्विक-सीमा-पार-ई-वाणिज्य-विपण्यं वा, तस्य परिमाणम् अद्यापि वर्धमानम् अस्ति । नवम्बर २०२३ तः अगस्त २०२४ पर्यन्तं कुलम् १२५+ कम्पनीभिः वित्तपोषणं प्राप्तम्, येषु स्मार्ट हार्डवेयर, ऑटोमोबाइल यात्रा, चिकित्सास्वास्थ्यं, तत्सम्बद्धाः कम्पनयः च पूंजीद्वारा अधिकं अनुकूलाः सन्ति मातृशिशुपालनम्, पर्यावरणसंरक्षणं & सामान्यस्वास्थ्यं, लघुनाटकाः इत्यादयः भविष्ये सम्भाव्यपट्टिकाः इति गण्यन्ते।
बाजारस्य वातावरणस्य निवेशस्य वित्तपोषणस्य च प्रवृत्तीनां संयोजनेन चीनस्य सीमापारं ई-वाणिज्यबाजारः दर्शयति यत्: चीनीयकम्पनीनां अन्तर्राष्ट्रीयकरणस्य गतिः त्वरिता अस्ति, तथा च विदेशेषु पञ्जीकरणस्य प्रवृत्तिः महतीं वर्धिता अस्ति, तथा च बृहत्-स्तरीयवित्तपोषणस्य संख्यायां महती वृद्धिः अभवत् तथा कम्पनीनां वित्तपोषणपरिमाणस्य प्रायः आधा भागः १० कोटि युआन-अङ्कं अतिक्रान्तवान् अस्ति
तस्मिन् एव काले, प्रतिवेदने सारांशतः "विदेशीयविपणनस्य षट् प्रमुखाः रणनीतयः" "ब्राण्ड्-शक्तिः" "स्थानीयीकरणं" च मध्ये अनुनादं प्राप्तुं प्रमुखमार्गाः सन्ति: ऑनलाइन-अफलाइन-सर्व-चैनलस्य एकीकरणस्य अवहेलना कर्तुं न शक्यते ai इत्यस्य सदुपयोगः करणीयः , स्थानीयकृतसामग्रीषु गहनतां प्राप्तुं तथा च डिजिटलविपणनस्य विषये ध्यानं दत्तुं;
तदनन्तरं मुख्यभाषणसत्रे स्मार्टयात्रा, श्रृङ्खलाभोजनागारः, सौन्दर्य-उत्पादाः इत्यादीनां विभिन्नवर्गाणां ब्राण्ड्-कम्पनीनां प्रतिनिधिभिः अपि निगमवैश्वीकरणस्य विषये स्वस्य अनुभवाः सुझावाः च साझाः कृताः
mavericks electric ceo li yan इत्यस्य मतं यत् वैश्विकविन्यासे स्थानीयकृतसञ्चालनं केन्द्रबिन्दुः भवति, यत्र उत्पादरूपस्य स्थानीयकरणं, परिचालनमाडलस्य स्थानीयकरणं, ब्राण्डप्रचारस्य स्थानीयकरणं च सन्ति स्मार्ट-यात्रा-ब्राण्ड्-कृते ऑनलाइन-एक्स्पोजर-पश्चात्, यातायात-आकर्षणं, उपभोक्तृणां क्रयणार्थं च आकर्षयितुं, ऑनलाइन-उपक्रमः, वितरण-क्षमता च समानरूपेण महत्त्वपूर्णा अस्ति
शैडोस्टोन् इनोवेशनस्य सहसंस्थापकः निदेशकश्च चेन् योङ्गकियाङ्गः मन्यते यत् पैनोरमिककैमराणां क्षेत्रे कम्पनयः प्रौद्योगिकीनवाचारं विकासस्य आधारशिलारूपेण गृह्णन्ति तथा च एआइ एल्गोरिदम् इत्यादीनां प्रौद्योगिकीनां उपयोगेन मन्दशूटिंग् गतिः, जिट्टरी इत्यादीनां समस्यानां पदे पदे समाधानं कुर्वन्ति शूटिंग् प्रक्रिया, पारम्परिकविहङ्गमकैमराणां दुर्बलप्रतिबिम्बगुणवत्ता च एतत् उपयोक्तृणां "प्रतिबिम्बकार्यस्य" कृते सम्पूर्णं समाधानं निर्माति यथा मन्दं अधिग्रहणम् ।
तियानके अन्तर्राष्ट्रीयव्यापार-एककस्य महाप्रबन्धकः लुओ मिंगबो इत्यस्य मतं यत् प्रौद्योगिक्याः उत्पादानाञ्च समर्थनेन, भवेत् तत् ऑनलाइन-चैनल-विपणनम् अथवा अफलाइन-चैनल-सञ्चालनम्, कुञ्जी अस्ति यत् संस्थायाः आन्तरिक-कर्मचारिणः, विशेषतः परिचालन-कर्मचारिणः, विक्रय-कर्मचारिणः च, यथार्थतया वा उत्पादं अवगन्तुं केवलं एतेन एव वयं यथार्थतया ब्राण्डस्य स्थानीयसञ्चालने निर्माणे च उत्तमं कार्यं कर्तुं शक्नुमः।
यिक्सियन-समूहस्य उपाध्यक्षः हुआङ्ग योङ्गः अवदत् यत् विगतवर्षद्वयेषु विदेशीयविपण्येषु चीनीयब्राण्ड्-प्रवेशस्य दरः सौन्दर्यस्य, व्यक्तिगतपरिचर्यायाः च क्षेत्रे वर्धमानः अस्ति चीनीयब्राण्ड्-विदेशविस्तारस्य पृष्ठतः वस्तुतः प्रौद्योगिकी-ब्राण्ड्-शक्तेः विदेशविस्तारः अस्ति । चीनीयस्य घरेलुब्राण्डस्य सौन्दर्यप्रस्तावत्वेन सौन्दर्यस्य सीमां न स्थापयितुं आग्रहं करोति, युवानां पीढीं सौन्दर्यविश्वासं च प्रोत्साहयति
हैप्पी लैम्ब ब्राण्ड् इत्यस्य उपाध्यक्षः याङ्ग ओउ इत्यस्य मतं यत् यदा चीनीयभोजनव्यवस्था विदेशेषु गच्छति तदा समीचीनलक्ष्यविपण्यं अन्वेष्टुं प्रथमं सोपानं भवति, द्वितीयं सोपानं च ब्राण्ड् प्रबन्धनप्रक्रियायाः समये स्थानीयबाजारे सक्रियरूपेण एकीकरणं भवति। तदतिरिक्तं स्थानीयवातावरणे संस्कृतिषु च ब्राण्डस्य एकीकरणस्य प्रक्रियायां प्रचारार्थं स्थानीयप्रवक्तृणां मीडियामञ्चानां च उचितप्रयोगः अपि आवश्यकः, येन स्थानीयग्राहकैः सह अन्तरं अधिकं पूरयितुं शक्यते।
अन्ते "स्थानीयकरणस्य प्रक्रियायां प्रथमं व्यापारं कर्तव्यं वा ब्राण्डं कर्तव्यम्?" नीतिस्य महाप्रबन्धकः लिन्, ग्रेटर चीनदेशे गूगलस्य नूतनग्राहकव्यापारविभागस्य महाप्रबन्धकः रुई फेङ्गः, काये टेक्नोलॉजी इत्यस्य संस्थापकः मुख्यकार्यकारी च वु पेङ्गः च स्वस्य अद्भुतानि विचाराणि साझां कृतवन्तः।
“प्रथमं व्यापारं वा प्रथमं ब्राण्ड् वा” इति विषये, विकासस्य विभिन्नेषु चरणेषु भिन्न-भिन्न-वर्गेषु च ब्राण्ड्-संस्थाः प्रथमवारं विदेशं गच्छन् स्वस्य विकास-स्थित्यानुसारं भिन्न-भिन्न-केन्द्रीकरणानि चिन्वितुं शक्नुवन्ति परन्तु वस्तुतः चीनीयब्राण्डानां वर्तमानविदेशविस्तारः दशवर्षपूर्वस्य विस्तारात् मौलिकरूपेण भिन्नः अस्ति पूर्वं कम्पनयः उत्पादमूल्यप्रतिस्पर्धायाः माध्यमेन व्यावसायिकवृद्धिं प्राप्तुं शक्नुवन्ति स्म, परन्तु अधुना, केवलं "विक्रयणस्य" उपरि अवलम्बनं स्थायिव्यापारप्रतिरूपं नास्ति . व्यापारः ब्राण्ड् च एकः वा-अथवा सम्बन्धः नास्ति व्यापारं कर्तुं प्रक्रियायां केषाञ्चन विपणनपद्धतीनां माध्यमेन ब्राण्डस्य निर्माणं तथा च कम्पनीयाः स्वस्य विभेदितलाभानां निर्माणम् अपि आवश्यकम्।
अपराह्णे "सीमापार-होस्टिंग्-डॉकिंग-सत्रे" shein-मञ्चस्य व्यापारिक-प्रबन्धन-प्रबन्धकः मेगन-वाङ्गः, aliexpress-निवेश-प्रबन्धकः वाङ्ग-जूनः, temu-वरिष्ठ-निवेश-प्रबन्धकः xian xiang, tiktok shop-सीमा-पार-अमेरिका-निवेश-प्रबन्धकः daisy, तथा च banban-सह-संस्थापकः & वाइसः च राष्ट्रपतिः चाङ्ग निङ्ग क्षियाओक्सी क्रमशः स्वस्य भाषणं साझां कर्तुं मञ्चं गृहीतवान् । विभिन्नमञ्चानां प्रतिनिधिभिः संयुक्तराज्यसंस्था, कनाडा, मेक्सिको, यूरोपीय-अमेरिका-विपण्य इत्यादीनां विदेशक्षेत्रीयबाजाराणां विश्लेषणं प्रवृत्तिसंभावना च कृता तस्मिन् एव काले विभिन्नमञ्चानां विभेदितलाभानां आधारेण विभिन्नकम्पनीनां प्रतिनिधिभिः मञ्चव्यापारप्रतिमानं, कम्पनीउत्पादचयनसूचनानि, मञ्चनीतयः इत्यादीनि अपि साझां कृत्वा व्याख्यां कृत्वा कम्पनीनां विपण्यअवकाशान् जब्धयितुं साहाय्यं कृतम्
विशेषसत्रस्य अन्ते "सीमापार-कस्टडी-संसाधन-डॉकिंग्"-सत्रे अलीबाबा-अन्तर्राष्ट्रीय-स्थानकस्य, अली-एक्सप्रेस्, नोक्स-सुपरस्टार-, टेमु-, लेगे-ओसीज-वेयरहाउस्, वानयटोङ्ग्, शेइन् इत्यादीनां कम्पनीनां विशेषज्ञ-प्रतिनिधिः उपस्थिताः आसन्, तेषां कृते दीर्घः 1v1 आसीत् प्रतिभागिभिः सह आदानप्रदानस्य माध्यमेन प्रतिभागिनः सीमापारं ई-वाणिज्यसमाधानं अनुरूपं प्राप्नुयुः। अस्य विशेषस्य मेलमेलसत्रस्य उद्देश्यं ब्राण्ड्-विक्रेतृभ्यः भौगोलिक-प्रतिबन्धान् भङ्गयितुं, वैश्विक-विपण्यस्य विस्तारं कर्तुं, सीमापार-ई-वाणिज्यस्य नूतनयुगं संयुक्तरूपेण आलिंगयितुं च सहायतां कर्तुं वर्तते
ई-वाणिज्यसम्मेलनं २०११ तः क्रमशः चतुर्दशवारं यावत् आयोजितम् अस्ति।सेवाव्यापारव्यापारस्य चीन-अन्तर्राष्ट्रीयमेलायाः महत्त्वपूर्णभागत्वेन एतत् अन्तर्राष्ट्रीयव्यावसायिकं जातम् यः ई-वाणिज्यविकासस्य अत्याधुनिकसंकल्पनानां नेतृत्वं करोति, ई.-प्रदर्शनं करोति -वाणिज्य नवीनता उपलब्धयः, तथा च ई-वाणिज्यविकासप्रवृत्तिषु अन्वेषणं प्रदाति।
प्रतिवेदन/प्रतिक्रिया