समाचारं

अमेरिकी प्रतिनिधिसभा विद्युत्वाहनविधेयकं पारयति, परन्तु श्वेतभवनं तस्य विरोधं करोति: अमेरिकनग्राहकानाम्, वाहननिर्मातृणां च दण्डं दास्यति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[संयुक्तराज्ये ग्लोबल टाइम्स् विशेषसम्वादकः फेङ्ग यारेन्] गुरुवासरे स्थानीयसमये अमेरिकीप्रतिनिधिसदनेन संकीर्णतया मतदानं कृत्वा एतादृशं कानूनं पारितं यत् चीनीयसंस्थाभिः निर्मिताः अथवा संयोजिताः भागाः युक्ताः विद्युत्वाहनानि क्रियन्ते ये जनाः तेषां करक्रेडिट् प्राप्तुं निषिद्धं भवति।
प्रतिनिधिसभायाः २१७ मतैः १९२ मतैः एतत् विधेयकं पारितं, परन्तु अद्यापि सिनेट्-समित्या तस्य विषये विचारः न कृतः । व्हाइट हाउसस्य प्रबन्धन-बजट-कार्यालयेन १२ तमे दिनाङ्के विधेयकस्य विरोधं कृत्वा वक्तव्यं जारीकृतम्, यत् एतत् विधेयकस्य विरोधं कृत्वा, महङ्गानि न्यूनीकरण-अधिनियमस्य अन्तर्गतं कर-कटौतिषु, छूटेषु च "नवीनानि, अस्पष्टानि, अकार्यक्षमाणि च प्रतिबन्धानि" योजयति, तस्य स्थाने अमेरिकन-उपभोक्तृणां दण्डं च दास्यति इति विश्वासः अस्ति वाहननिर्मातारः ।
"२०२४ तमवर्षपर्यन्तं संयुक्तराज्ये चीनीयविद्युत्वाहनानां वर्चस्वस्य समाप्तिः" इति नामकं विधेयकं अस्मिन् वर्षे एप्रिलमासे रिपब्लिकनपक्षस्य काङ्ग्रेससदस्येन मिलरेण प्रस्तावितं केवलं सप्त डेमोक्रेट्-दलस्य सदस्याः रिपब्लिकन्-दलस्य सदस्यैः सह अस्य विधेयकस्य समर्थनं कृतवन्तः । अधिकांशः डेमोक्रेट्-दलस्य मतं यत् एतेन उपायेन राष्ट्रं स्वच्छतरवाहनानां प्रति स्थानान्तरणार्थं बाइडेन् प्रशासनस्य प्रयत्नाः क्षीणाः भविष्यन्ति । कनेक्टिकट्-नगरस्य डेमोक्रेटिक-प्रतिनिधिः डैन् किल्डी इत्ययं नूतन-विधेयकेन अमेरिका-देशस्य चीन-देशेन सह स्पर्धां कर्तुं कठिनं भविष्यति इति अवदत् । सः चिन्तयति यत् नूतनानि प्रतिबन्धानि स्थापयित्वा वाहन-उद्योगः बैटरी-निर्मातारः च अमेरिका-देशे निवेशं निष्कास्य पुनः चीन-देशस्य उपरि अवलम्बितुं बाध्यन्ते इति। डेमोक्रेटिक-प्रतिनिधिः मैगी चाओ इत्यनेन चेतावनी दत्ता यत् एतत् विधेयकं चीनीय-एशिया-देशस्य आप्रवासी-समुदायस्य हानिं करिष्यति परन्तु राष्ट्रिय-सुरक्षायाः उन्नयनार्थं वा विदेशीय-ऊर्जायाः उपरि अमेरिकी-निर्भरतां न्यूनीकर्तुं वा किमपि न करिष्यति।
रायटर्-पत्रिकायाः ​​अनुसारं जीएम, टोयोटा, फोक्सवैगन इत्यादीनां कारकम्पनीनां प्रतिनिधित्वं कुर्वन् एलायन्स् फ़ॉर् ऑटोमोटिव् इनोवेशन (एएआई) इत्यनेन उक्तं यत्, अस्य विधेयकस्य कारणेन कर-क्रेडिट्-योग्यानां वाहनानां संख्यायां अधिका न्यूनता भविष्यति। एएआई-सीईओ बोज्जेला इत्यनेन उक्तं यत् उत्सर्जन-मानकाः विद्युत्-वाहन-उत्पादन-लक्ष्याणि च विद्युत्-वाहन-कर-क्रेडिट्-प्रभावशीलतायाः उपरि आंशिकरूपेण आधारितानि सन्ति यदि प्रोत्साहनं निष्कासितम् अस्ति तर्हि वाहन-उद्योगस्य आधारः गम्भीर-आर्थिक-राष्ट्रीय-सुरक्षा-जोखिमानां सामनां करिष्यति तथा च अमेरिकी-प्रतिस्पर्धायाः न्यूनता भविष्यति, तस्य समर्थनं च भविष्यति उपभोक्तारः अपहृताः भविष्यन्ति।
प्रतिवेदन/प्रतिक्रिया