समाचारं

चीन-यूएई-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ४० वर्षाणि "यूएई-बीजिंग-आर्थिक-मञ्चस्य" आतिथ्यं कर्तुं सेवाव्यापारमेलायां भविष्यति ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के २०२४ तमे वर्षे सेवाव्यापारमेलायां यूएई-राष्ट्रीयमण्डपस्य उद्घाटनेन सह चीनदेशे यूएई-दूतावासः, अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं बीजिंगपरिषदः, चाओयाङ्गजिल्लासर्वकारः च संयुक्तरूपेण "यूएई- —बीजिंग-आर्थिकमञ्चस्य आयोजनं कृतवन्तः ” इति । "साझासमृद्धेः चत्वारिंशत् वर्षाणि" इति विषयेण सह मञ्चः उन्नतनिर्माणं, कृत्रिमबुद्धिः, वित्तम् इत्यादिषु उद्योगेषु केन्द्रितः अस्ति, विदेशीयबाजाराणां अन्वेषणार्थं निजीप्रौद्योगिकीकम्पनीनां सेवां करोति, बीजिंग-नगरस्य व्यापारस्य निवेशस्य च द्विपक्षीयं प्रचार-मञ्चं निर्माति च तथा संयुक्त अरब अमीरात् ।

अबुधाबी संस्कृतिपर्यटनविभागः, दुबई अर्थव्यवस्थापर्यटनविभागः, अल फोआह, हलवा, अमीरातविमानसेवा, इतिहादवायुसेवा, याहसात, अमीरात् ग्लोबल एल्युमिनियम (ईजीए), बोरूगे, मुबदाला तथा प्रथम अबूधाबीबैङ्क इत्यादयः सुप्रसिद्धाः उद्यमाः तथा यूएई-देशस्य संस्थाभिः यूएई-राष्ट्रिय-मण्डपे व्यापार-सञ्चार-निर्माण-वित्त-वित्त-विमान-संस्कृति-पर्यटन-इत्यादीनां प्रमुख-उद्योगेषु स्वस्य तेजस्वी-उपार्जनानां व्यापकरूपेण प्रदर्शनं कृतम्, येन यूएई-अर्थव्यवस्थायाः जीवन्ततां विविधविकासं च पूर्णतया प्रतिबिम्बितम् |.

चीनदेशे यूएई-दूतावासस्य प्रभारी खालिदशाहः अवदत् यत्, "यूएई-चीनयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ४० वर्षस्य अवसरे वयं चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेलायां भागं ग्रहीतुं गौरवं प्राप्नुमः , यत् पुनः अस्माकं दृढं तथा च स्थायि आर्थिकसाझेदारी प्रति दृढप्रतिबद्धतां प्रदर्शयति।” परस्परं समृद्धिं विकासं च प्रवर्तयन्ति।

मञ्चे अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं बीजिंगपरिषद् निजीप्रौद्योगिकीकम्पनीनां "गोइंग ग्लोबल" प्रयत्नेषु सेवां कर्तुं विज्ञानप्रौद्योगिकी एक्स्पो मञ्चस्य पूर्णतया उपयोगं कर्तुं अनुशंसां कृतवती उच्चस्तरीयबुद्धिमान् काररोबोट् जियुए ऑटोमोबाइल, ऊर्जा डिजिटल उद्यम ऊर्जा श्रृङ्खला संयुक्त इत्यादीनां कम्पनीनां प्रतिनिधिभिः स्वस्य मूललाभानां भविष्यस्य सहकार्यदृष्टेः च विस्तरेण परिचयः कृतः। बीजिंगनगरे निजीप्रौद्योगिकीकम्पनीनां १०० तः अधिकाः प्रतिनिधिभिः विदेशीयसंस्थानां कम्पनीनां च प्रतिनिधिभिः सह साक्षात्कारः कृतः, तथा च नवीनऊर्जा, कृत्रिमबुद्धिः, वित्तीयसहकारः इत्यादिषु क्षेत्रेषु गहनतया पूरकस्य, अत्यन्तं विजय-विजयस्य च सहकार्यस्य नूतनानां परिस्थितीनां अन्वेषणं कृतम् .

अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं बीजिंगपरिषदः निवेशप्रवर्धनविभागस्य निदेशकः वाङ्ग जिंग्चुआन् इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयव्यापारप्रवर्धनार्थं बीजिंगपरिषद् अबुधाबीनिवेशप्राधिकरणस्य, दुबईनिवेशप्राधिकरणस्य, शारजाहनिवेशस्य च प्रासंगिकं डॉकिंगक्रियाकलापानाम् आयोजनं कृतवती अस्ति विभागः अस्मिन् वर्षे। अधुना एव न बहुकालपूर्वं समाप्तः दुबई-व्यापार-मञ्चः अपि एतादृशानां क्रियाकलापानाम् निरन्तर-डॉकिंग्-द्वारा प्रायः सहस्रं बीजिंग-कम्पनयः भागं ग्रहीतुं आकर्षितवान् |. उभयोः पक्षयोः सहकार्यस्य प्रबलः इच्छा अस्ति, "द्विपक्षीयः त्वरितम्" इति भावः च ।

अस्मिन् वर्षे चीन-संयुक्त-अरब-अमीरात्-देशयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ४० वर्षाणि पूर्णानि सन्ति, द्वयोः देशयोः व्यापक-रणनीतिक-साझेदारी अपि नूतन-पदे प्रविष्टा अस्ति, यत्र द्वयोः पक्षयोः राजनीतिः, अर्थव्यवस्था इत्यादिषु प्रमुखेषु क्षेत्रेषु महत्त्वपूर्ण-विकासस्य आरम्भः अभवत् | , संस्कृतिः च । यूएई मध्यपूर्वे उत्तराफ्रिकादेशे च चीनस्य बृहत्तमः अतैलव्यापारसाझेदारः अभवत्, २०२३ तमे वर्षे द्वयोः पक्षयोः मध्ये अतैलव्यापारस्य परिमाणं ८२ अरब अमेरिकीडॉलर् यावत् अभवत् २०३० तमे वर्षे द्वयोः देशयोः व्यापारस्य परिमाणं २०० अरब अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति । आँकडानुसारं अरबदेशेषु चीनस्य कुलनिवेशस्य ४७.७% भागं यूएई-देशेन अवशोषितम् अस्ति, यदा तु चीनदेशे अरबदेशानां कुलनिवेशस्य ३३% भागः चीनदेशे यूएई-देशस्य निवेशः अस्ति

पाठ/बीजिंग युवा दैनिक संवाददाता ली जिया

सम्पादक/पेंग जिओफेई

प्रतिवेदन/प्रतिक्रिया