समाचारं

सुवोन् एफसी आधिकारिकतया घोषितवान् : सोन् जून-हो इत्यनेन सह अनुबन्धस्य समाप्तिः समयात् पूर्वमेव

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के बीजिंगसमये दक्षिणकोरियादेशस्य के लीग् सुवोन् एफसी-दलेन आधिकारिकतया घोषितं यत् सः सोन् जुन्हो इत्यनेन सह पूर्वमेव अनुबन्धं समाप्तं करिष्यति इति ।
२०२३ तमस्य वर्षस्य मे-मासस्य १२ दिनाङ्के सूर्य-झुन्हाओ-इत्येतत् शाङ्घाई-नगरात् देशं त्यक्तुं प्रयतमानोऽपि चीन-पुलिसैः अपहृतः । २०२४ तमस्य वर्षस्य मार्चमासस्य २५ दिनाङ्के सोन् जुन्हो मुक्तः भूत्वा दक्षिणकोरियादेशं प्रत्यागतवान् । एप्रिलमासस्य अन्ते सोन् जुन्हो के-लीग्-क्रीडायां पञ्जीकरणं सम्पन्नं कृत्वा जूनमासे सुवोन्-एफसी-क्रीडायां सम्मिलितः, कोरिया-देशस्य फुटबॉल-क्रीडायां पुनः आगतः ।
१० सितम्बर् दिनाङ्के चीनीयपदकक्रीडासङ्घः आधिकारिकतया टिकटं निर्गत्य सन झुनहाओ इत्यस्य उपरि "आजीवनं प्रतिबन्धं" कृतवान् ।
सुवोन् एफसी आधिकारिकघोषणायां लिखितवान्——
"सर्वेभ्यः नमस्कारः, अहं सुवोन् एफसी-सङ्घस्य महाप्रबन्धकः चोई सून-हो अस्मि। चीनीय-फुटबॉल-सङ्घेन १० सितम्बर्-दिनाङ्के घोषितस्य खिलाडी सोन् जुन्-हो-इत्यस्य दण्डस्य विषये वयं गम्भीरतापूर्वकं चिन्तयामः, दृढतया च विश्वसामः यत् क्लबरूपेण अस्माभिः साहाय्यं कर्तव्यम् सर्वे क्रीडकाः क्रीडायां स्वस्य उत्तमं प्रदर्शनं दर्शयन्ति, अतः वयं सम्पूर्णं दलं, अन्येषां सङ्गणकस्य सहचरानाम्, प्रशंसकानां च विषये अधिकं अक्रीडासम्बद्धानि कष्टानि जनयितुं न शक्नुमः to sun zhunhao इति खिलाडी अनुबन्धं समाप्तुं अनुरोधं कृतवान्, अस्माभिः तस्य सह अनुबन्धं स्वीकृत्य समाप्तुं निश्चयः कृतः।
कोरियादेशस्य माध्यमैः सह पूर्वसाक्षात्कारे चोई सून-हो इत्यनेन उक्तं यत्, "क्लबः अनुबन्धं समाप्तुं निश्चयं कृतवान् यतोहि विवादास्पदानां क्रीडकानां उपयोगं निरन्तरं करणं प्रशंसकानां अनादरः इति मन्यते" इति
योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं सुवोन् एफसी इत्यत्र सोन् जुन्हो इत्यस्य कुलवेतनं ५० कोटि वोन (प्रायः २१.७ मिलियन आरएमबी) अस्ति, सम्प्रति सः १० कोटितः २० कोटि वोनपर्यन्तं वेतनं प्राप्तवान् अस्ति सुवोन् एफसी इति एकः दलः यः नागरिकानां करराजस्वस्य उपरि निर्भरः अस्ति । सुवोन् एफसी-क्लबस्य नागरिकैः प्रबलतया आलोचना कृता इति कथ्यते, ये दावान् कृतवन्तः यत्, मेल-निर्णय-कार्यं कुर्वतां जनानां वेतनं दातुं दलेन करदातृणां कोटि-कोटि-धनं अपव्ययितम् इति
११ सेप्टेम्बर् दिनाङ्के सन झुनहाओ इत्यनेन क्षमायाचनार्थं पत्रकारसम्मेलनं कृतम् । परन्तु सः पत्रकारसम्मेलने कटुतया रोदन् यत् "तथ्यं" उक्तवान् तत् अतिविरोधयुक्तं सामान्यबुद्ध्या सह असङ्गतं च आसीत्, येन तस्य बहिः जगति ज्ञातुं कठिनं जातम् तस्य पत्रकारसम्मेलनस्य विषयवस्तुं श्रुत्वा कोरियादेशस्य मीडिया सामान्यतया तस्य विषये संशयं प्रकटितवती ।
याङ्गजी इवनिंग न्यूज/ziniu news इति संवाददाता झाङ्ग चेन्क्सुआन् तथा झाङ्ग हाओ
ताओ शाङ्गगोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया