समाचारं

2024 सेवाव्यापारमेला |.सेवाव्यापारमेला आसियानदेशानां चीनस्य च मध्ये शैक्षिकसहकार्यस्य मञ्चं निर्माति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर १३ (रिपोर्टरः होउ होङ्गबो) "चीनसेवाव्यापारमेलायां मञ्चः अस्माकं कृते 'मैचमेकरः' अस्ति। चीनीय उच्चशिक्षासंस्थाभिः सह सहकार्यं अस्माकं विद्यालयाय महत्त्वपूर्णम् अस्ति। वयम् आशास्महे यत् भविष्ये सहकारीशिक्षा भविष्यति मलेशिया-चीनयोः सम्बन्धं वर्धयितुं अधिकं योगदानं ददातु।" अधिकं योगदानं कुर्वन्तु।"
13 तमे दिनाङ्के आयोजिते ciftis इत्यस्य शिक्षासेवाविशेषविषयस्य उद्घाटनसमारोहे universiti malaysia meilan तथा beijing vocational college of electronic science and technology इत्यनेन रणनीतिकसहकार्यसम्झौते हस्ताक्षरं कृतम्, यस्मिन् शैक्षणिकविनिमयः, शिक्षकयोग्यता, छात्राणां क्रेडिट् इत्यस्य परस्परमान्यता इत्यादयः सन्ति .
अस्य सिफ्टिसस्य शिक्षासेवाप्रदर्शनक्षेत्रे मलेशिया, वियतनाम, कम्बोडिया, थाईलैण्ड्, इन्डोनेशिया इत्यादीनां आसियानदेशानां विश्वविद्यालयाः शैक्षिकसंस्थाः च विदेशेषु अध्ययनस्य सुविधायाः, शोधविनिमयस्य च अन्यपक्षेषु चीनदेशेन सह सहकार्यस्य विषये चर्चां कृतवन्तः।
थाईलैण्ड् व्यापारविश्वविद्यालयस्य अन्तर्राष्ट्रीयमहाविद्यालयस्य उपडीनः झेङ्ग् ज़ियुः मन्यते यत् चीनीयविश्वविद्यालयैः सह गहनविनिमयार्थं विद्यालयस्य कृते सेवाव्यापारमेलायां भागं ग्रहीतुं महत् महत्त्वम् अस्ति। "सेवाव्यापारमेलायां अस्माकं प्रथमवारं भवति। वयं आशास्महे यत् अधिकानि चीनीयविश्वविद्यालयैः सम्पर्कं कृत्वा सहकारीशिक्षायाः सम्भाव्यावकाशान् अन्वेषयामः।"
लियान् जेन् स्नातकस्य स्नातकोत्तरस्य च अध्ययनार्थं नानकाई विश्वविद्यालये अध्ययनं कृतवान्, स्नातकपदवीं प्राप्त्वा अग्रे अध्ययनार्थं थाईलैण्ड् प्रौद्योगिकीव्यापारविश्वविद्यालयं गतः । अस्मिन् सेवाव्यापारमेलायां सः विदेशे अध्ययनपरियोजनानां प्रवर्धनार्थं थाईलैण्ड्-प्रौद्योगिकी-व्यापार-विश्वविद्यालयस्य पक्षतः प्रदर्शन्यां भागं ग्रहीतुं बीजिंग-नगरम् आगतः सः अवदत् यत् चीनीयछात्राणां कृते थाईविश्वविद्यालयानाम् पाठ्यक्रमः चीनस्य थाईलैण्डस्य च परस्परं लाभप्रदं सहकार्यं थाईलैण्डस्य आर्थिकविकासस्य वास्तविकस्थितेः च निकटतया एकीकरणं करोति, येन तेषां छात्राणां कृते उत्तमं आधारं स्थापयति ये स्वाध्ययनं निरन्तरं कर्तुं रुचिं लभन्ते, तत्सम्बद्धक्षेत्रेषु कार्यं कर्तुं च रुचिं लभन्ते।
अस्मिन् ciftis इत्यस्मिन् थाईलैण्ड् प्रौद्योगिकीव्यापारविश्वविद्यालयः चीनस्य बीजिंगप्रौद्योगिकीसंस्था तथा संचारविश्वविद्यालयः इत्यादिभिः विश्वविद्यालयैः सह विद्यालयानां संचालने शैक्षणिकविनिमययोः च “2+2” सहकार्यस्य चर्चां करिष्यति।
अस्मिन् वर्षे चीनसेवाव्यापारमेलायां शिक्षाप्रदर्शने ९७ अफलाइनप्रदर्शकाः आकर्षिताः, येषु ४० विदेशीयवित्तपोषिताः यूनिटाः अपि आगताः इति अवगम्यते (उपरि)
प्रतिवेदन/प्रतिक्रिया