समाचारं

मूल्यान्तरं १०,००० अस्ति, नूतनस्य पस्साट्-मगोटन-योः मध्ये कथं चयनं कर्तव्यम्?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सेप्टेम्बर् दिनाङ्के नूतनं पस्साट् प्रो आधिकारिकतया प्रक्षेपणं जातम् । एतावता उत्तरे दक्षिणे च फोक्सवैगनस्य प्रमुखौ उत्पादौ बी८ तः बी९ यावत् प्रमुखं उन्नयनं सम्पन्नवन्तौ ।

एतौ वाहनौ दृष्ट्वा बहवः मित्राणि कुतः आरभ्यत इति न जानन्ति, कः तेषां कृते अधिकं उपयुक्तः इति ।

अद्य वयं एतयोः कारयोः पार्श्वे पार्श्वे तुलनां करिष्यामः यत् कः अधिकं क्रेतुं योग्यः अस्ति इति।

नूतनं पस्साट्, मगोटन च द्वयोः अपि b9 इत्येतत् अधिकं यौवनं कर्तुं प्रयत्नः कृतः अस्ति ।

यद्यपि मगोटन इत्यनेन यौवनस्य गतिशीलस्य च भावः योजितः, तथापि एतत् स्वस्य मूलव्यापारस्य वायुमण्डलीयस्य च अधोस्वरस्य अधिकं धारयति, सरलतया वक्तुं शक्यते यत् सर्वेषां युगानां कृते उपयुक्तम् अस्ति

पस्साट् इत्यस्य परिवर्तनं अधिकं साहसिकं कट्टरपं च भवति, समग्रशैली च नूतनशक्तयः विद्युत्शैली इव अधिका अस्ति ।

वयं प्रक्षेपणसम्मेलने आधिकारिकशब्देभ्यः द्रष्टुं शक्नुमः यत् पस्साट् इत्यस्य लक्ष्यसमूहः अपि मूलव्यापारपरिपक्वसमूहात् युवासमूहे परिवर्तितः अस्ति, यः कनिष्ठः अन्वेषणः अस्ति।

मूल्यस्य आन्तरिकविन्यासस्य च दृष्ट्या द्वयोः कारयोः प्राथमिकता भिन्ना अस्ति ।

नवीनं passat pro तथा magotan इत्येतयोः द्वयोः अपि त्रीणि विन्यासाः प्रदत्ताः सन्ति, ये क्रमशः 189,900-223,900 युआन् तथा 169,900-236,900 युआन् इत्येतयोः अनुरूपाः सन्ति ।

द्वयोः कारयोः प्रवेशस्तरीयमाडलेन आरभ्यामः the passat pro इति 380tsi long yao edition इति, magotan इत्यस्य नाम 300tsi premium इति च द्वयोः कारयोः मूल्यं क्रमशः 189,900 युआन्, 169,900 युआन् च अस्ति

ते भिन्न-भिन्न-शक्ति-वाहनानां उपयोगं कुर्वन्ति इति नामतः ज्ञातुं न कठिनम् ।

सम्पूर्णा पास्ट् श्रृङ्खला २.०t उच्चशक्तियुक्तानि इञ्जिनानि प्रदाति, यदा तु मगोटनस्य प्रवेशस्तरीयं मॉडल् उच्चशक्तियुक्तं १.५t इञ्जिनसंस्करणं प्रदाति प्रवेशस्य सीमां २०,००० युआन् न्यूनीकृत्य पर्याप्तशक्तिं सुनिश्चित्य उपयोक्तृभ्यः उत्तमं ईंधन-अर्थव्यवस्था अपि प्रदातुं शक्यते, तथा च कारस्य दैनिक-रक्षणव्ययः अपि न्यूनः भविष्यति

द्वयोः कारयोः शीर्षमाडलयोः अपि तेषां भिन्नाः बोधाः सन्ति ।

passat pro 380tsi dragon edition इत्यस्य मूल्यं 223,900 युआन् अस्ति, यदा तु magotan 380tsi zhizun edition इत्यस्य मूल्यं 236,900 युआन् अस्ति; १६,००० मूल्यान्तरं भवतः किं आनेतुं शक्नोति ?

विन्यासस्य दृष्ट्या नूतनस्य मगोटनस्य पृष्ठतः टकरावस्य चेतावनी, चतुर्द्वारस्य कीलेसप्रवेशः, पदयात्रिकसंरक्षणम् अन्ये च विन्यासाः passat pro इत्यस्य अपेक्षया अधिकानि सन्ति ।

न केवलं, विवरणस्य दृष्ट्या नूतनस्य मगोटनस्य अपि पस्साट् प्रो इत्यस्मात् अधिकानि व्यावहारिकानि किन्तु "अगोचराः" विवरणानि सन्ति ।

उदाहरणार्थं सामग्रीनां दृष्ट्या मगोटनस्य द्वारस्य ट्रिम इत्यत्र इन्जेक्शन् मोल्डिंग् तथा लेजर लाइट् ट्रांसमिशन प्रौद्योगिक्याः उपयोगः भवति, तदतिरिक्तं मगोटनस्य पृष्ठभागस्य आर्मरेस्ट् इत्यत्र पसैट् इत्यस्य प्लास्टिक सामग्रीयाः स्थाने पियानो पेंट् सामग्री अपि उपयुज्यते खलु बहु परिष्कृतम् अस्ति।

यथा सर्वे यस्मिन् विशाले सोफे कुञ्चिताः सन्ति, तस्य विषये मगोटनस्य आसनानि अपि अधिकं परिष्कृतानि सन्ति, यदा हीरक-रजत-प्रौद्योगिक्याः उपयोगः भवति, यदा तु पस्साट्-इत्यस्य केवलं साधारण-पट्टिकाः सन्ति यदा विलासितायाः भावः सृज्यते तदा मगोटनः स्पष्टतया तस्मिन् श्रेष्ठः अस्ति

भेदानाम् एकश्रृङ्खलायां मगोटनस्य विषये यत् मां सर्वाधिकं प्रभावितं करोति तत् वस्तुतः ट्रंक-समूहस्य सर्वाधिकं अगोचरं विवरणम् अस्ति ।

मम सदृशानां जनानां कृते येषां बहु वस्तूनि सन्ति, यदि दुर्गतमार्गेषु वाहनचालनकाले ट्रङ्क्-मध्ये वस्तूनि कार-शरीरस्य सम्पर्कं कुर्वन्ति चेत्, तत् "सिम्फोनी" इव भविष्यति, यत् मनोदशां बहु प्रभावितं करिष्यति .

विशेषतः उल्लेखनीयं यत् द्वयोः कारयोः मध्ये विक्रयोत्तरसेवायां केचन भेदाः सन्ति ।

saic volkswagen इत्यस्य passat pro इत्यनेन पावरट्रेन इत्यस्य आजीवनं वारण्टी प्रदत्ता, परन्तु एतत् अधिकं "नौटंकी" इव अस्ति । फोक्सवैगनस्य पावरट्रेनस्य स्थिरतायाः कृते सदैव उत्तमप्रतिष्ठा अस्ति, मूलतः षड् अष्टवर्षपर्यन्तं कोऽपि समस्या नास्ति तथा च यदि भवान् आजीवनं वारण्टीम् आनन्दयितुं इच्छति तर्हि अधिकानि आवश्यकतानि सन्ति, यथा प्रथमः स्वामिः, पूर्णः 4s दुकानस्य अनुरक्षणं, गैर-अवस्थायाः; भागधारणा इत्यादयः पूर्वापेक्षाः वैकल्पिकाः सन्ति।

faw-volkswagen’s magotan नूतनकारस्य क्रयणस्य अनन्तरं 36 मासानां अन्तः षड्वर्षाणां असीमितमाइलेजस्य वारण्टीं च षड्वर्षाणां असीमितमाइलेजस्य च आनन्दं लब्धुं शक्नुवन्ति, अनुरक्षणस्य विषये स्पष्टम् अस्ति मगोटन द्वारा प्रदत्ता सेवा अधिका प्रभावशालिनी अस्ति।

सामान्यतया, नूतनस्य magotan इत्यस्य प्रवेशस्तरीयस्य मॉडलस्य मूल्यस्य, आन्तरिकविवरणस्य परिष्कारस्य, विक्रयानन्तरं सेवायाः च दृष्ट्या passat pro इत्यस्य अपेक्षया केचन लाभाः सन्ति level model 380tsi युवानां उपभोक्तृणां कृते अधिकं आकर्षकं भवितुम् अर्हति .

एतयोः द्वयोः कारयोः कः भवतः कृते अधिकं उपयुक्तः इति मन्यते ? एकत्र संवादं कर्तुं टिप्पणीक्षेत्रे स्वागतम्।