समाचारं

audi song feiming: यदि वयं चीनदेशे सफलतां प्राप्तुं शक्नुमः तर्हि वैश्विकरूपेण अवश्यमेव सफलतां प्राप्नुमः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ऑडी-एसएआईसी सहकार्यपरियोजनायाः मुख्यकार्यकारी फर्मिन् सोनेरा चाइना बिजनेस न्यूज् इत्यस्मै अवदत्
अस्मिन् वर्षे मे-मासस्य २० दिनाङ्के ऑडी इत्यनेन एसएआईसी मोटर् तथा एसएआईसी फोक्सवैगन इत्यनेन सह सहकार्यसम्झौते हस्ताक्षरं कृतम् ।
ऑडी इत्यस्मात् सोङ्ग फेइमिङ्ग् परियोजनायाः मुख्यकार्यकारीरूपेण कार्यं करोति, सहकार्यस्य कार्यान्वयनस्य नेतृत्वं करोति, प्रचारं च करोति । सोङ्ग फीमिङ्ग् इत्यनेन २५ वर्षाणि यावत् फोक्सवैगनसमूहे कार्यं कृतम् अस्ति तथा च ऑडी पीपीई विद्युत्वाहनमञ्चस्य वैश्विकप्रमुखरूपेण कार्यं कृतम् अस्ति । कार्यस्य सुविधां कर्तुं चीनीयविपण्यस्य आवश्यकतां च अधिकतया अवगन्तुं सोङ्ग फीमिङ्ग् अस्मिन् वर्षे मार्चमासे स्वपरिवारं शाङ्घाईनगरं स्थापयति स्म ।
"उत्पादविकासस्य प्रगतिः अपेक्षां अतिक्रान्तवती अस्ति। प्रथमः अवधारणाकारः अस्य वर्षस्य अन्ते सर्वेषां कृते उपलभ्यते, प्रथमः सामूहिकरूपेण उत्पादितः मॉडलः च आगामिवर्षस्य उत्तरार्धे उपलभ्यते। एकतः एकस्य च अन्तः प्रथमस्य कारस्य प्रक्षेपणस्य अर्धवर्षेभ्यः अनन्तरं वयं एसयूवी मॉडल् अपि च विशालः सेडान् अपि भविष्यति अस्माकं मूलयोजना आसीत् यत् एकस्य पश्चात् अन्यस्य त्रीणि मॉडल् प्रक्षेपणं करणीयम्, परन्तु अधुना ते प्रायः हस्तेन हस्तेन गच्छन्ति।
बहुराष्ट्रीयवाहनविशालकायेषु फोक्सवैगेन्, ऑडी च चीनीयविद्युत्वाहनरणनीतिं प्रवर्तयितुं सर्वाधिकं दृढनिश्चयाः सन्ति । अस्मिन् वर्षे एव चीनदेशे विद्युत्वाहनेषु फोक्सवैगनसमूहस्य निवेशः २.५ अरब यूरो (प्रायः १९.६५८ अरब युआन्) यावत् अभवत् । बैटरी, सॉफ्टवेयर इत्यादिषु क्षेत्रेषु निवेशं वर्धयितुं अतिरिक्तं फोक्सवैगन तथा एक्सपेङ्ग, ऑडी तथा एसएआईसी इत्येतयोः मध्ये स्थानीयचीनीकारकम्पनीभिः सह सहकार्यं कृत्वा चीनीयबाजारस्य आवश्यकतानुसारं अधिकं विद्युत्वाहनानि प्रक्षेपणार्थं साझेदारी कृता अस्ति
योजनायाः अनुसारं एडवांस्ड डिजिटाइज्ड् प्लेटफॉर्म इंटेलिजेण्ट् डिजिटल प्लेटफॉर्म इत्यस्य आधारेण ऑडी उत्पादानाम् प्रक्षेपणचक्रं ३०% अधिकं लघु भविष्यति। प्रथमत्रयमाडलयोः बी-वर्गस्य, सी-वर्गस्य च कार-खण्डं कवरं भविष्यति ।
सोङ्ग फीमिंग् इत्यनेन उक्तं यत् चीनदेशः विश्वे ऑडी इत्यस्य बृहत्तमः एकलविपण्यः अस्ति, तस्य सामरिकं महत्त्वं च ऑडी इत्यस्य कृते स्वयमेव स्पष्टं भवति द्वितीयं नूतन ऊर्जावाहनेषु बुद्धिमान् सम्बद्धेषु वाहनेषु च चीनीयविपण्यस्य विकासस्य गतिः परिवर्तनं च द्रुततमं द्रुततमं च अस्ति the world अत्यन्तं दृढनिश्चयः अस्ति यत् ऑडी चीनीयविपण्ये अवसरान् ग्रहीतुं बहु आशास्ति।
"विश्वस्य चीनीयविपण्यस्य अन्यविपण्यस्य च मध्ये बहवः भेदाः सन्ति। यथा चीनस्य ग्राहकवर्गः सामान्यतया कनिष्ठः भवति, यस्य औसतवयः प्रायः ३५ वर्षाणि भवति, अन्येषु विपण्येषु ग्राहकसमूहानां औसतवयः प्रायः ५५ वर्षाणां मध्ये भवति तथा 60 वर्षाणि यावत् चीनदेशः अधिकः अस्ति यतः युवाग्राहकसमूहस्य बुद्धिमान् वाहनचालनस्य वाहनस्य च परस्परसंयोजनस्य अधिकानि माङ्गल्यानि सन्ति, अतः वयं एसएआईसी इत्यनेन सह सहकार्यपरियोजनायाः माध्यमेन नूतनानां ऊर्जावाहनानां बुद्धिमान् सम्बद्धानां वाहनानां च अधिकं विकासं कर्तुं आशास्महे, बाजारस्य माङ्गल्याः अधिकशीघ्रं प्रतिक्रियां दातुं शक्नुमः, तथा च उत्पादस्य पङ्क्तिं समृद्धयन्ति। ." गीत feiming अवदत्।
रिले-शैल्याः अनुसंधानविकाससहकार्यं ऑडी-एसएआईसी परियोजनायाः तीव्रप्रगतेः कारणेषु अन्यतमम् अस्ति ऑडी-एसएआईसी-सहकार्यस्य परियोजनायाः शङ्घाई-जर्मनी-देशयोः एकः दलः अस्ति जर्मन-दलस्य आन्तरिक-बाह्य-सज्जा-निर्माणस्य उत्तरदायित्वम् अस्ति team is responsible for human-computer interaction, intelligence, etc. , आवश्यकता परिभाषा परीक्षणं च इत्यादीनां अनुसंधानविकासकार्यं शङ्घाईनगरे अपि क्रियते।
"चीन-जर्मन-दलस्य रिले-कार्य-प्रतिरूपेण परियोजनायाः प्रगतिः महती प्रवर्धिता, मुख्यालयात् प्राप्तः समर्थनम् अपि परियोजनायाः कुशल-सञ्चालनं सुनिश्चित्य महत्त्वपूर्णकारणेषु अन्यतमम् अस्ति। यदि मम कस्यापि तकनीकीसमस्यायाः सामना भवति तर्हि अहं तान् प्रत्यक्षतया ऑडी ग्लोबल-सीईओ गाओ डेनुओ इत्यस्मै प्रतिवेदनं करिष्यति, परियोजनानां आदान-प्रदानार्थं प्रतिसप्ताहं नियमित-समागमं करोति, तथा च वयं एसएआईसी-प्रबन्धनेन सह अपि बहुवारं संवादं कुर्मः, सर्वेषां आशास्ति यत् एषा परियोजना सफला भविष्यति इति।
विगतषड्मासेषु सोङ्ग फीमिंग् इत्यस्य गहनतमा भावना अस्ति यत् "चीनीविपण्यस्य वेगः अतीव द्रुतगतिः अस्ति", यूरोप-अमेरिका-देशयोः वेगात् दूरम् अतिक्रम्य सः मन्यते यत् "चीनवेगः" अनेकस्तरयोः प्रतिलिपिः कर्तुं शक्यते, परन्तु समग्रतया तस्य प्रतिलिपिः कठिना अस्ति ।
"इदं न तावत् द्रुतं सर्वथा उत्तमम्। तत्र हानिः अपि सन्ति। केचन स्थानानि अतिवेगेन भवितुम् अर्हन्ति। कारपरम्परा तथा तकनीकीलाभाः, उच्चतरपरिमाणे प्रौद्योगिक्याः अवधारणानां च साझेदारी, तथा च सुनिश्चितं यत् नूतनाः काराः शुद्धब्राण्डजीनयुक्ताः ऑडीकाराः सन्ति।
सः अवदत् यत् ऑडी-एसएआईसी सहकार्यपरियोजना उत्पादनार्थं एसएआईसी-वोक्सवैगनस्य एण्टिङ्ग् संयंत्रस्य उपयोगं करिष्यति तथा च विक्रयचैनलस्य दृष्ट्या विद्यमानस्य एसएआईसी-ऑडी विक्रयजालस्य उपयोगं करिष्यति, परन्तु उपयोक्तृ-अनुभवस्य दृष्ट्या भेदं करिष्यति।
चीनस्य वाहनविपण्ये वर्तमानप्रतिस्पर्धा अत्यन्तं तीव्रा अस्ति, विदेशीयवित्तपोषिताः वाहनकम्पनयः सामान्यतया चीनदेशे स्वस्य विद्युत्वाहनव्यापारस्य विकासे असफलाः अभवन् तथा च अन्याः वाहनकम्पनयः स्वस्य विद्युत्वाहनव्यापारं वहितुं नूतनानि ब्राण्ड्-प्रवर्तनं कर्तुं योजनां कुर्वन्ति सोङ्ग फेइमिङ्ग् इत्यनेन बोधितं यत् यद्यपि तस्य सम्मुखीभवति यत्किमपि आव्हानं भवति तथापि ऑडी नूतनं ब्राण्ड् निर्मातुं ऑडी इत्यस्मात् न विच्छिदति। विगत ११५ वर्षेषु ऑडी इत्यनेन बहुधा विपण्यस्य उतार-चढावः अभवत्, लचीलता, उद्यमशीलता, शिक्षणक्षमता, द्रुतप्रतिक्रिया च अस्य मूलकारणानि सन्ति यत् ऑडी इत्यनेन विपण्यस्य उतार-चढावः कृतः
चीनदेशे फोक्सवैगनसमूहस्य संयुक्तोद्यमस्य एकः कर्मचारी पत्रकारैः सह अवदत् यत् जर्मनपक्षस्य मतं यत् स्मार्टविद्युत्वाहनानां "अग्निः" सम्प्रति केवलं चीनीयविपण्ये एव प्रज्वलति, परन्तु कालान्तरेण विश्वस्य अन्येषु विपण्येषु अवश्यमेव दह्यते, अतः फोक्सवैगनं अवश्यमेव सम्मिलितं भवति।
"ब्राण्डस्य स्वरस्य, स्थितिनिर्धारणस्य च पालनेन एव वयं भविष्ये कस्यापि तूफानस्य, आव्हानस्य च साहसेन अग्रे गन्तुं शक्नुमः। वयं प्रायः वदामः यत् यदि चीनदेशे सफलतां प्राप्तुं शक्नुमः तर्हि वैश्विकरूपेण अवश्यमेव सफलतां प्राप्नुमः।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया