समाचारं

क्रूजर-यानानि ब्रिटिश-नौसेनायाः कृते पुनः आगन्तुं शक्नुवन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा ब्रिटिश-नौसेनायाः १४ टाइप् ४२ विध्वंसकाः आसन् । चित्र स्रोतः ब्रिटिश रक्षामन्त्रालयः
वेगेली का व्यापक संकलन
नाविकानां परिच्छेदात् आरभ्य जहाजानां न्यूनीकरणपर्यन्तं ब्रिटिश-नौसेना अन्तिमेषु वर्षेषु अपेक्षितापेक्षया अधिकं निराशां बहिः जगति दत्तवती अस्ति । अग्रिम-पीढीयाः भारी-पृष्ठ-युद्ध-मञ्चः, टाइप् ८३ वायु-रक्षा-जहाजः, यः योजना-पदे अस्ति, सः ब्रिटिश-नौसेनायाः सार्वजनिक-प्रतिबिम्बस्य पुनः आकारस्य महत्त्वपूर्णं कार्यं स्कन्धे स्वीकृतवान् अस्ति विभिन्नाः संकेताः दर्शयन्ति यत् एषा नूतना पीढीयाः युद्धपोतः १०,००० टनात् अधिकं विस्थापनं, प्रायः २०० मीटर् दीर्घता च "विशालकायः" भविष्यति यदि आगामिदशके यथानिर्धारितं सेवायां स्थापयितुं शक्यते तर्हि तस्य अर्थः अस्ति यत् "क्रूजर" शस्त्रं अर्धशतकस्य अनन्तरं ब्रिटिशसमुद्रीयुद्धक्रमे पुनः आगमिष्यति इति
"elite few" इति रेखायाः पालनम् कुर्वन्तु
ब्रिटिश "नौसेनाप्रौद्योगिकी" इति जालपुटे अद्यैव एकः लेखः प्रकाशितः यस्मिन् टाइप् ८३ युद्धपोतस्य अन्तः बहिः च विवरणं दत्तम् अस्ति । लेखे उक्तं यत् एषा परियोजना प्रथमवारं २०२१ तमे वर्षे ब्रिटिशसर्वकारेण विमोचिते "रक्षाप्रतिस्पर्धायाः युगम्" इति दस्तावेजे प्रादुर्भूतवती ।"भविष्यस्य वायुप्रभुत्वप्रणाल्याः" भागरूपेण ब्रिटिशसैन्याय "सुरक्षात्मकं छत्रं" प्रदातुं उद्दिश्यते समुद्रे स्थले च वायुशक्तेः प्रभावस्य निवारणं कुर्वन्ति। अस्य कृते ब्रिटिशसेना नूतनानां प्रौद्योगिकीनां श्रृङ्खलां प्रवर्तयिष्यति, यत्र निर्देशित ऊर्जाशस्त्राणि, हाइपरसोनिक मिसाइल-अवरोध-प्रणाली च सन्ति
अस्मिन् वर्षे पूर्वं तत्कालीनः ब्रिटिश-कन्जर्वटिव-सर्वकारेण पुनः पुष्टिः कृता यत् टाइप् ८३ युद्धपोतः ब्रिटिश-रक्षायाः "विजन २०३०" इत्यस्य साक्षात्कारं प्रवर्धयिष्यति । एतेन कदमेन ब्रिटिशसैन्य-उद्योगस्य पुनः सजीवीकरणं, रक्षामन्त्रालयस्य प्रबलसमर्थनेन "प्रौद्योगिक्याः अग्रणी-जहाजनिर्माण-उद्यमस्य" निर्माणं भविष्यति इति अपेक्षा अस्ति यद्यपि तदनन्तरं सत्तां प्राप्तवान् लेबरसर्वकारेण ब्रिटिशसैन्यशक्तेः व्यापकसमीक्षा आरब्धा, तथापि तकनीकीस्तरस्य टाइप् ८३ युद्धपोतस्य सामरिकमहत्त्वं अप्रतिस्थापनीयतां च विचार्य, तथापि २०३० तमे दशके उत्तरार्धे सेवाप्रवेशस्य योजना इति अपेक्षा अस्ति परिवर्तनं भवति इति असम्भाव्यम्।
१९७० तमे वर्षात् आरभ्य ब्रिटिश-नौसेना क्षेत्रीयवायुरक्षाक्षमतायुक्तानां युद्धपोतानां त्रीणां पीढीनां विकासं कृतवती अस्ति । प्रथमं "सी डार्विन" क्षेपणास्त्रप्रणाल्या सुसज्जितं टाइप् ८२ विध्वंसकं आसीत् तथापि व्ययस्य समस्यायाः कारणात् केवलं एकं टाइप् ८२ विध्वंसकं निर्मितम् ततः तस्य स्थाने अधिककिफायती टाइप् ४२ विध्वंसकं स्थापितं ४२ प्रकारः अपि "सी डार्विन" इति क्षेपणास्त्रस्य मुख्यशस्त्ररूपेण उपयोगं करोति । टाइप ४२ इत्यस्य उत्तराधिकारी टाइप ४५ विध्वंसकः अस्ति, यस्य विस्थापनं ७,५०० टन अस्ति तथा च क्षेपणास्त्रस्य रडारस्य च कार्यक्षमतायाः उन्नतिः अभवत् तथापि आर्थिकबाधायाः कारणात् केवलं ६ जहाजाः एव निर्मिताः
"नेवी न्यूज" इत्यनेन उक्तं यत् ब्रिटिश-समुद्र-आधारित-वायु-रक्षा-मञ्चानां विकासस्य दशकेषु यावत् सैन्यं अल्पसंख्यायाः परन्तु एक-जहाज-युद्ध-क्षमतायुक्तस्य बेडानां निर्माणार्थं अधिकाधिकं प्रवृत्तं भवति इति द्रष्टुं शक्यते यद्यपि एषा रणनीतिः बेडान् अधिकं "परिष्कृतं" करोति तथापि अस्मिन् स्केलस्य लाभस्य अपि तुल्यकालिकरूपेण अभावः अस्ति । एषा प्रवृत्तिः किञ्चित्कालं यावत् निरन्तरं भविष्यति इति अपेक्षा अस्ति । अस्मिन् वर्षे जनवरीमासे कन्जर्वटिव-सर्वकारेण प्रकाशितानां आँकडानां अनुसारं अन्तिमः प्रकारः ४५ विध्वंसकः २०३८ तमे वर्षे निवृत्तः भविष्यति;
शस्त्राणि उपकरणानि च अमेरिकीसैन्येन सह पूर्णतया सङ्गतानि सन्ति
यदि लेबर-सर्वकारः बृहत्सुधारार्थं न धक्कायति तर्हि मध्यशताब्द्याः पूर्वं ब्रिटिश-नौसेनायाः जहाजानां संख्यायां महती वृद्धिः न भवेत् प्रकारस्य ८३ युद्धपोतस्य विशिष्टं निर्माणस्य अन्तिमसङ्ख्या केवलं ३ तः ४ यावत् जहाजाः एव भवितुम् अर्हन्ति । परन्तु अधिकानि शस्त्रव्यवस्थानि उच्चशक्तियुक्तानि विद्युत् उत्पादनसाधनं च स्थापयितुं अस्य प्रकारस्य जहाजस्य विस्थापनं १०,००० टनतः अधिकं भविष्यति, तथा च प्रकारस्य ४५ इत्यस्य १५२ मीटर् तः १८० मीटर् अधिकं यावत् दीर्घता अपि वर्धते कोण्डेरोगा" वर्ग क्रूजर।
यतः परियोजना अद्यापि अवधारणात्मकपदे एव अस्ति, तस्मात् बहिः जगत् केवलं विद्यमानशस्त्रप्रणालीनां आधारेण टाइप् ८३ इत्यस्य युद्धक्षमतायाः अनुमानं कर्तुं शक्नोति टाइप् ४५ विध्वंसकं प्रारम्भे फ्रांस्देशे निर्मितेन सिल्वा वर्टिकल प्रक्षेपणप्रणाल्या सुसज्जितम् आसीत्, यत् ४८ एस्टर्-१५, एस्टर्-३० वायुरक्षाक्षेपणानि यावत् वहितुं समर्थम् आसीत् अल्पदूरपर्यन्तं वायुरक्षायां जहाजस्य दोषाणां पूर्तिं कर्तुं ब्रिटिश-रक्षामन्त्रालयेन २०२३ तमे वर्षे घोषितं यत् प्रत्येकं टाइप् ४५ विध्वंसकं २४-यूनिट् "समुद्रग्राहक" क्षेपणास्त्रप्रक्षेपकेन सुसज्जितं भविष्यति, येन बम्बभारः ५० इत्येव वर्धते % । अस्याः अनुमानस्य आधारेण बृहत्तरविस्थापनयुक्तः प्रकारः ८३ अधिकगोलाबारूदं वहितुं समर्थः भवेत् ।
विश्वसनीयतां बहुमुख्यतां च सुनिश्चित्य "नौसेनाविज्ञानं प्रौद्योगिकी च" इति वेबसाइट् भविष्यवाणीं करोति यत् प्रकारः ८३ अमेरिकीनिर्मितस्य mk41 मॉड्यूलर ऊर्ध्वाधरप्रक्षेपणप्रणालीं उपयोक्तुं शक्नोति, यत् न केवलं लघु, मध्यमं, दीर्घदूरपर्यन्तं जहाजस्य श्रृङ्खलां प्रक्षेपयितुं शक्नोति- to-air missiles, परन्तु "युद्ध" अपि उपयुज्यन्ते axe cruise missiles गभीरं अन्तःस्थं लक्ष्यं प्रहरन्ति । अमेरिकी "टिकोण्डेरोगा" वर्गस्य क्रूजरस्य mk41 प्रक्षेपणप्रणाल्यां कुलम् १२२ मानकप्रक्षेपण-एककाः सन्ति, तथा च टाइप् ८३ इत्यस्य बम्बभारः अस्य सदृशः भविष्यति इति अपेक्षा अस्ति ब्रिटिशनौसेनाद्वारा निर्मिताः टाइप् २६, टाइप् ३१ च फ्रीगेट् इत्येतौ द्वौ अपि mk41 प्रक्षेपणप्रणाल्या सह स्थापनं कर्तुं शक्यते । यदि टाइप् ८३ इत्यस्य आशा अस्ति यत् सः पृष्ठीयलक्ष्येषु आक्रमणं कर्तुं स्वस्य क्षमताम् अधिकं वर्धयिष्यति तर्हि एतत् विशेषैः जहाजविरोधिशस्त्रैः सुसज्जितं भवितुम् अर्हति, यथा नॉर्वेदेशस्य कोङ्ग्स्बर्ग् कम्पनीयाः "नौसेनाप्रहारक्षेपणास्त्रम्"
तदतिरिक्तं, लघु-मध्यम-आकारस्य ड्रोन्-इत्यादीनां न्यूनलाभ-जहाज-विरोधी-उपायानां तीव्र-लोकप्रियीकरणस्य सन्दर्भे, मानक-मुख्यबन्दूकानां, निकट-रक्षाबन्दूकानां च अतिरिक्तं, प्रकारः ८३ अधिकानि लघु-मध्यम- विद्यमानजहाजानां अपेक्षया आकारस्य अग्निबाणः, यस्य कैलिबर् ७.६२ मि.मी.तः ४० मि.मी.पर्यन्तं भवति । लघुवायुलक्ष्यविरुद्धः अन्यः सम्भाव्यः विकल्पः निर्देशित ऊर्जाशस्त्राणि सन्ति । बहुकालपूर्वं ब्रिटिश-नौसेना "ड्रैगन फायर" इति कोड-नामकं लेजर-शस्त्रं प्रदर्शितवती, २०२७ तमे वर्षे जहाज-आधारितस्य मॉडलस्य परीक्षणं आरभ्यत इति अपेक्षा अस्ति ।
ब्रिटेनस्य जहाजनिर्माणक्षमता परीक्षायाः सामनां कुर्वन्ति
"नौसेनाविज्ञानं प्रौद्योगिकी च" इत्यनेन एतत् बोधितं यत् टाइप् ८३ युद्धपोतस्य समर्थनं कुर्वन्तः संवेदकाः विद्युत्प्रणाल्याः च अद्यापि अन्तिमरूपेण न निर्धारिताः, वर्तमानकाले च सार्वजनिकसूचनायाः आधारेण केवलं अनुमानं कर्तुं शक्यते किं निश्चितं यत् एतत् जहाजं पारम्परिकरूपेण चालितं भविष्यति, यतः परमाणुप्रणोदनव्यवस्थाः सर्वदा ब्रिटिश-पनडुब्बी-बलस्य अनन्यतया एव आसन् । ब्रिटिश-कम्पनी bae systems इत्यनेन प्रकटितानि शोधपरिणामानि सूचयन्ति यत् अग्रिम-पीढीयाः जहाजस्य विद्युत्-प्रणाली निकास-तापमानं न्यूनीकर्तुं विशेषं ध्यानं दास्यति, यत् सूचयति यत् भविष्ये प्रकारः ८३ अधिकव्यापकं चुपके-निर्माणं प्रवर्तयिष्यति, यत्र रडार-चोरी-प्रौद्योगिक्याः संयोजनेन च इन्फ्रारेड्-चोरी-प्रौद्योगिक्याः संयोजनं भविष्यति .
यूके-देशे जहाज-विद्युत्-प्रणालीषु गहनाः तकनीकी-भण्डाराः सन्ति परन्तु पनडुब्बीविरोधी युद्धं प्रकारस्य ८३ इत्यस्य मुख्यं कार्यं नास्ति इति विचार्य तस्य शक्तिव्यवस्था मौनस्य अपेक्षया कार्यप्रदर्शनस्य प्राथमिकताम् अददात् । २०५० पर्यन्तं टाइप् ८३ "क्वीन् एलिजाबेथ" वर्गस्य विमानवाहकपोतेन सह दीर्घकालं यावत् सहकार्यं करिष्यति, तथा च टाइप् २६ तथा टाइप् ३१ फ्रीगेट् इत्यनेन सह मिलित्वा परमाणुपनडुब्बीषु आक्रमणं करिष्यति, जलान्तरं, समुद्रपृष्ठं, वायुम् अपि च आच्छादयन् पूर्णस्पेक्ट्रम रक्षाप्रणालीं निर्मास्यति स्थानं। समानजहाजानां अनुभवस्य आधारेण यथासम्भवं सम्पूर्णं युद्धक्षेत्रस्य स्थितिजागरूकतां प्राप्तुं टाइप् ८३ वायुसन्धानरडारं उच्चस्थाने स्थापयितुं शक्यते, सम्भवतः एकीकृतमस्तकस्य डिजाइनस्य उपयोगेन आधुनिकपृष्ठयुद्धमञ्चेषु एषा विन्यासः अधिकाधिकं सामान्यः अस्ति ।
"नौसेनाप्रौद्योगिकी" लेखस्य सारांशे बोधयति यत् यद्यपि मुख्ययुद्धपोतानां अग्रिमपीढीयाः सेवातिथिः अद्यापि प्रायः १५ वर्षाणि दूरम् अस्ति तथापि केचन जनाः चिन्तयन्ति यत् प्रासंगिकं शोधविकासं निर्माणकार्यं च तात्कालिकं नास्ति। परन्तु ब्रिटिशसैन्यजहाजनिर्माण-उद्योगस्य कार्यक्षमता गम्भीरतापूर्वकं ग्रहीतव्यः विषयः अस्ति । उदाहरणरूपेण टाइप् २६ फ्रीगेट् गृह्यताम् इस्पातप्लेट्-कटनात् आरभ्य आधिकारिकतया सेवायां प्रवेशपर्यन्तं कुलम् १० वर्षाणि यावत् समयः अभवत् । ब्रिटिश-इतिहासस्य जटिलतम-पृष्ठ-युद्ध-मञ्चेषु अन्यतमः इति नाम्ना टाइप् ८३ युद्धपोतस्य निर्माणकालः अधिकः भविष्यति इति अपेक्षा अस्ति ।
अस्मात् दृष्ट्या अद्यापि महती अनिश्चितता अस्ति यत् अर्धशताब्दमधिकं यावत् ब्रिटिश-नौसेनायाः सर्वाधिकशक्तिशालिनः "क्रूजरः" इति गण्यते टाइप् ८३ इति विमानं पूर्ववर्तीनां सफलतया उत्तराधिकारी भूत्वा मुख्यबलस्य कृते सुचारुसंक्रमणं सुनिश्चितं कर्तुं शक्नोति वा इति ब्रिटिश-पृष्ठ-बेडानां ।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया