समाचारं

लेफ्टिनेंट जनरल् हे लेई : अमेरिका केवलं शिबिरसङ्घर्षे प्रवृत्तः भवति, अन्येषां च तोपचारारूपेण अग्रपङ्क्तौ धक्कायति।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के अन्तर्राष्ट्रीयसम्मेलनकेन्द्रे ११ तमे बीजिंग क्षियाङ्गशान् मञ्चस्य उद्घाटनं जातम् । चीनीजनमुक्तिसेनायाः सैन्यविज्ञान-अकादमीयाः पूर्व-उपाध्यक्षः लेफ्टिनेंट जनरल् हे लेई एकस्मिन् साक्षात्कारे अवदत् यत् अमेरिका-देशः शिबिर-सङ्घर्षे प्रवृत्तः भवति, अन्येषां च अग्रपङ्क्तौ धकेलति यत् ते स्वस्य तोप-चारा, प्यादा, तथा च guns. एतेन उपायः अन्ते किमपि परिणामं न प्राप्स्यति, विश्वस्य अधिकांशदेशाः तस्य दृढविरोधं कुर्वन्ति ।

वैश्विकसंजालस्य प्रतिवेदनस्य स्क्रीनशॉट्

समाचारानुसारं "एकत्र शान्तिनिर्माणं भविष्यस्य साझेदारी च" इति विषयेण अयं बीजिंग-जियाङ्गशान्-मञ्चः ४ पूर्णसत्रं, ८ समानान्तरसमूहसत्रं, ६ शैक्षणिकगोष्ठीः, तथैव उच्चस्तरीयसाक्षात्काराः, चीनीजनेन सह संवादं च... विदेशीयप्रसिद्धाः, तथा च युवानां सैन्यपदाधिकारिणां विद्वांसस्य च संवादाः , "sco+" youth think tank salon and other special academic activities.

अस्मिन् मञ्चे १०० तः अधिकानां देशानाम् अन्तर्राष्ट्रीयसङ्गठनानां च आधिकारिकप्रतिनिधिमण्डलानां ५०० तः अधिकाः प्रतिनिधिः, तथैव २०० तः अधिकाः चीनीयविदेशीयविशेषज्ञाः विद्वांसः च उपस्थिताः आसन् तेषु ३० तः अधिकाः रक्षामन्त्रिणः सैन्यप्रमुखाः च समाविष्टः आधिकारिकः प्रतिनिधिमण्डलः, तथैव रेडक्रॉस्-सङ्घस्य अन्तर्राष्ट्रीयसमितेः उपाध्यक्षः, एशियादेशे अन्तरक्रिया-विश्वास-निर्माण-उपायानां सम्मेलनस्य महासचिवः, उपमहासचिवः च शङ्घाईसहकारसङ्गठनस्य, नाटो, यूरोपीयसङ्घ इत्यादीनां अन्तर्राष्ट्रीयक्षेत्रीयसङ्गठनानां प्रतिनिधिः च सभायां भागं गृह्णन्ति। तदतिरिक्तं अतिथिषु ३० तः अधिकाः पूर्वराजनैतिकव्यक्तिः, दर्जनशः प्रसिद्धाः विद्वांसः च आसन् । विश्वस्य सैन्य-रक्षा-नेतारः, अन्तर्राष्ट्रीय-सङ्गठनानां, चिन्तन-समूहानां च प्रमुखाः, देशे विदेशे च सम्बन्धितक्षेत्रेषु प्रसिद्धाः विशेषज्ञाः विद्वांसः च सुरक्षा-रक्षा-क्षेत्रेषु उष्णविषयेषु आदान-प्रदानं चर्चां च करिष्यन्ति |.

जिमु न्यूज व्यापक वैश्विक संजाल, सिन्हुआ न्यूज एजेन्सी

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया