समाचारं

"तार-नियन्त्रित-ड्रोन्" ये इलेक्ट्रॉनिक-हस्तक्षेपात् न बिभेन्ति ते रूसी-युक्रेन-युद्धक्षेत्रे दृश्यन्ते

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विस्फोटकं वहन्तः सरलाः ड्रोन्-यानानि । चित्रस्रोत सामाजिकमाध्यममंच "x"।
चेन रोंगशेंग द्वारा व्यापक संकलन
रूस-युक्रेन-सङ्घर्षस्य अग्रपङ्क्तौ ड्रोन्-यानानां परितः आक्रमणं रक्षा च सैन्यप्रौद्योगिकी-नवीनीकरणस्य उत्प्रेरकं जातम् । अधुना एव रूसदेशेन फाइबर-ऑप्टिक-नियन्त्रित-ड्रोन्-इत्येतत् अग्रपङ्क्तौ स्थापितं यत् एतत् ड्रोन्-इत्येतत् इलेक्ट्रॉनिक-हस्तक्षेपात् "प्रतिरक्षितम्" इति कथ्यते । विदेशीयमाध्यमानां मतं यत् यद्यपि युद्धक्षेत्रस्य प्रतिमानं न विध्वंसयति तथापि ड्रोन्-सञ्चालनस्य जटिलपरिवर्तनीयप्रकृतौ नूतनानि प्रकरणानि योजयति एव
यदा युक्रेन-देशेन रूसस्य कुर्स्क-क्षेत्रे आक्रमणं कृतम् तदा आरभ्य युक्रेन-देशस्य टङ्क-कार्मिवाहक-वाहनानां आक्रमणाय तार-नियन्त्रित-ड्रोन्-इत्यस्य उपयोगस्य रूस-सेनायाः वार्ता सामाजिक-माध्यमेषु निरन्तरं दृश्यते पारम्परिकरेडियो-नियन्त्रित-ड्रोन्-इत्यनेन सह तुलने अस्मिन् ड्रोन्-इत्यनेन गृहीताः लक्ष्य-प्रतिबिम्बाः महत्त्वपूर्णतया स्पष्टाः सन्ति । रूसीसैन्येन चालितः एकः टेलिग्राम-सामाजिक-माध्यम-चैनलः अवदत् यत् - "फाइबर-आप्टिक्स्-माध्यमेन संकेतान् प्रसारयित्वा वयं ड्रोन्-इत्यस्य हिट्-सटीकताम्, एण्टी-जैमिंग्-क्षमतां च सुनिश्चितं कर्तुं समर्थाः स्मः" इति
अमेरिकी "व्यापार अन्तःस्थ" इति जालपुटेन प्रकाशिताः प्रासंगिकाः प्रतिवेदनाः दर्शयन्ति यत् तारनियन्त्रितस्य ड्रोन् इत्यस्य प्रथमदर्शनस्य अभिलेखः अस्मिन् वर्षे मार्चमासपर्यन्तं ज्ञातुं शक्यते। ततः परं क्रमेण अस्य शस्त्रस्य प्रादुर्भावस्य आवृत्तिः वर्धिता । तारयुक्तनियन्त्रणस्य धन्यवादेन, ड्रोन् दीर्घकालं यावत् संचालकेन सह सम्पर्कं स्थापयितुं शक्नोति, जटिलविद्युत्चुम्बकीयवातावरणेषु उच्चगुणवत्तायुक्तं विडियोसंचरणं सुनिश्चितं करोति, येन संचालकः लक्ष्यगतिविज्ञानं सटीकरूपेण ग्रहीतुं शक्नोति
ब्रिटिश-यूएएस-विजन-जालस्थलेन ड्रोन्-नियन्त्रणार्थं फाइबर-आप्टिक्स-उपयोगः रूस-देशे एव विशिष्टः नास्ति इति दर्शितम् । युक्रेनदेशे "united24" इति कोडनाम्ना सर्वकारस्य क्राउड्फण्डिंग् परियोजना अस्मिन् वर्षे सितम्बरमासे तारनियन्त्रितड्रोन्-विमानानाम् परीक्षणस्य योजनां घोषितवती ।
"center for a new american security" इति चिन्तनसमूहस्य रक्षापरियोजनानां निदेशिका stacie pettijohn इत्यनेन विश्लेषितं यत् यद्यपि इलेक्ट्रॉनिकहस्तक्षेपस्य खतरान् विचार्य तारयुक्तनियन्त्रणस्य उदयं विचार्य सूचनायाः आधारेण एतादृशानां प्रणालीनां प्रभावशीलतायाः न्यायः ऑनलाइन कर्तुं कठिनः अस्ति प्रौद्योगिकी तार्किकम् अस्ति।
तार-नियन्त्रित-ड्रोन्-इत्येतत् केवलं रूस-युक्रेन-देशयोः इलेक्ट्रॉनिक-हस्तक्षेपस्य निवारणाय प्रयुक्ता रणनीतिः अस्ति । एवं प्रकारेण ड्रोन् "प्रक्षेपणं विस्मरणं च" प्राप्तुं शक्नोति, स्वयमेव लक्ष्यं अन्वेष्टुं ताडयितुं च शक्नोति, संकेतव्यत्ययस्य भयं न भवति, संचालकस्य आवश्यकताः न्यूनीकर्तुं च शक्नोति
तस्य विपरीतम्, तन्तु प्रकाशिकी, तार-विस्थापन-उपकरणं च योजयित्वा, यूएवी अधिकं न्यूनगति-विहार-गोलाबारूद-सदृशं भवति, यत् गतशताब्द्यां लोकप्रियस्य तार-निर्देशित-टङ्क-विरोधी-क्षेपणास्त्रस्य स्मरणं करोति, यथा अमेरिकन-"tow"-प्रकारस्य एतत् क्षेपणास्त्रं प्रक्षेपणानन्तरं संचालकः स्वस्य उड्डयनमार्गं समायोजयितुं शक्नोति ।
परन्तु समग्रतया तारयुक्तनियन्त्रणस्य लाभात् अधिकाः दोषाः सन्ति तथा च संक्रमणकालीनसमाधानस्य सदृशं अधिकं भवति । सर्वप्रथमं रूस-युक्रेन-देशयोः व्यापकरूपेण प्रयुक्ताः सरलाः ड्रोन्-वाहनानि मूलतः अल्पपरिधियुक्तानि, लघु-आकारयुक्तानि, सीमित-भारक्षमतायुक्तानि च डिस्पोजेबल-शस्त्राणि सन्ति "यदि भवान् अतिरिक्तं फाइबर ऑप्टिक्स् योजयति तर्हि एते ड्रोन् बहुदूरं न उड्डीयन्ते" इति पेटीजोन् अवदत् द्वितीयं फाइबर ऑप्टिक्स् वृक्षशाखा इत्यादिषु विघ्नेषु फसितुं शक्नोति, अथवा अन्यैः ड्रोन् इत्यनेन सह उलझितुं शक्नोति, यत् समस्यां जनयितुं शक्नोति .ड्रोन्-इत्यस्य युद्धक्षमतां सीमितं कुर्वन्तु ।
"व्यापार-अन्तःस्थः" इत्यनेन उक्तं यत् यद्यपि तार-नियन्त्रित-ड्रोन्-विमानानाम् लाभाः हानिः च सुप्रसिद्धाः सन्ति तथापि तेषां प्राप्ताः परिणामाः वास्तविकाः सन्ति । अग्रपङ्क्तिक्षेत्रेषु रूस-युक्रेनयोः मध्ये इलेक्ट्रॉनिक-सङ्घर्षः अधिकाधिकं भयंकरः भवति । अतः यावत् प्रतिबिम्बपरिचयः इत्यादीनि प्रौद्योगिकीनि अधिकविश्वसनीयानि सस्तानि च न भवन्ति तावत् तारयुक्तनियन्त्रणस्य लाभाः तस्य हानिभ्यः अधिकाः भविष्यन्ति ।
युक्रेनदेशे युद्धक्षेत्रे सरल-ड्रोन्-यानानां प्रवाहः केवलं विगतवर्षद्वये एव अभवत् । प्रथमं ते केवलं युद्धक्षेत्रनिरीक्षणस्य अग्निमार्गदर्शनस्य च साधनरूपेण कार्यं कुर्वन्ति स्म, परन्तु ते शीघ्रमेव सैनिकानाम्, वाहनानां च कृते घातकं खतरारूपेण परिणतवन्तः, न्यूनलाभस्य सटीकप्रहारस्य कृते सर्वोत्तमः विकल्पः अभवन् अद्यत्वे प्रतिदिनं शतशः ड्रोन्-यानानां उपयोगः सैनिकानाम् उपरि बम्ब-पातनाय, अथवा शत्रु-वाहनानां, विस्फोटक-भारितानां बङ्कर्-स्थानानां च आक्रमणाय भवति
तदनन्तरं इलेक्ट्रॉनिकयुद्धसाधनानाम् उन्नयनेन ड्रोन्-इत्यस्य धारः दुर्बलः अभवत्, येन तार-नियन्त्रित-ड्रोन्-इत्यस्य उद्भवः अभवत् यथा यथा प्रतिकाराः निरन्तरं विकसिताः भवन्ति तथा तथा भविष्ये तेषां स्थाने अधिकानि उन्नतानि शस्त्राणि भवितुं शक्नुवन्ति, सम्भवतः कृत्रिमबुद्धि-सञ्चालित-ड्रोन्-इत्येतत् अथवा अन्ये मानवरहित-प्रणालीरूपाः बहवः जनाः मन्यन्ते यत् मानवरहिताः भूयुद्धव्यवस्थाः अग्रिमः "क्रीडापरिवर्तकः" भवितुम् अर्हति ।
यावत्कालं यावत् द्वन्द्वः निरन्तरं भवति तावत् रूस-युक्रेन-देशयोः युद्धे नवीनतां कुर्वन्तौ, परस्परस्य प्रौद्योगिकी-नवीनीकरणानां शीघ्रं अनुकूलतां, प्रतिकारं च कुर्वन्तौ भविष्यतः |. युक्रेनदेशस्य एकः अधिकारी बिजनेस इन्साइडर इत्यस्मै अवदत् यत्, "एतत् मानव-इतिहासस्य प्रौद्योगिकी-दृष्ट्या सर्वाधिकं उन्नतं युद्धम् अस्ति, सः अग्रे व्याख्यातवान् यत् "युद्धक्षेत्रे प्रौद्योगिकी निर्णायकभूमिकां निर्वहति, मूलतः च, वयं प्रतिदिनं तान् पुनः आविष्करोमः। उपयोगं कुर्मः" इति।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया