समाचारं

हुबेइ-नगरस्य एकः वकिलसंस्था निरुद्धा अभवत्, तत्र वकिलसंस्था, परामर्शदातृसंस्था च सम्मिलितौ

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के वुहान्-नगरे केचन नेटिजनाः एतत् वार्ताम् अङ्गीकृतवन्तः यत् अज्ञातकारणात् स्थानीयपुलिसैः एकं प्रसिद्धं स्थानीयं वकिलसंस्थां बन्दं कृत्वा द्वारं सीलबद्धम् इति।

अन्तर्जालचित्रेषु दृश्यते यत् या कम्पनी जप्तवती सा hubei sanxing law firm इति । मुद्रायां ज्ञातं यत् यया यूनिट् वकिलसंस्थां जप्तवती सा वुहाननगरपालिकाजनसुरक्षाब्यूरो इत्यस्य युजियाशान्पुलिसस्थानम् आसीत्, जब्धस्य तिथिः च १० सितम्बर् आसीत्

वुहाननगरस्य एकः स्थानीयः वकिलः पत्रकारैः सह अवदत् यत् वकिलसंस्था अनौपचारिककानूनीसेवापरामर्शदातृकम्पनीभिः सह सहकार्यं करोति, शिकायतया च उच्चः दरः अस्ति।

ततः संवाददाता वुहाननगरपालिकाजनसुरक्षाब्यूरो इत्यस्य युजियाशान्पुलिसस्थानकं फ़ोनं कृतवान् । पुलिस स्टेशनस्य कर्मचारिभिः पुष्टिः कृता यत् हुबेई सैन्क्सिङ्ग् लॉ फर्म इत्यस्य सीलीकरणं कृतम् अस्ति। कर्मचारिणः अवदन् यत् एषा वकिलसंस्था खलु अपराधं कृतवती अस्ति तथा च तस्य शङ्का अस्ति यत् सम्प्रति सार्वजनिकसुरक्षाअङ्गाः प्रकरणं नियन्त्रयन्ति, प्रकरणस्य विशिष्टविवरणं च प्रकटयितुं न शक्यते।

हुबेई-प्रान्तीयन्यायविभागस्य कर्मचारीः मीडियासमूहेभ्यः अवदन् यत् ते वकिलसंस्थायाः बन्दीकरणस्य विषये अवगताः सन्ति, परन्तु तस्य मुद्रणं कथं कृतम् इति न जानन्ति।

११ सितम्बर् दिनाङ्के वुहान-वकील-सङ्घः अन्वेषण-वक्तव्यं जारीकृतवान् यत्, "अस्मिन् स्थाने कार्यं कुर्वन्तः हुबेई-सैङ्क्सिङ्ग् इन्फॉर्मेशन-परामर्श-कम्पनी-लिमिटेड् इत्यस्य प्रासंगिकाः कर्मचारिणः अवैध-अपराधस्य शङ्काः सन्ति

हुबेई प्रान्तीयन्यायविभागस्य आधिकारिकजालस्थले सूचनानुसारं हुबेई सैन्क्सिङ्ग लॉ फर्म इत्यस्य स्थापना जनवरी २०१८ तमे वर्षे अभवत् ।अस्य संगठनात्मकरूपं व्यक्तिः अस्ति, यत्र कुलम् १२ वकिलाः सन्ति, प्रभारी व्यक्तिः च श्री लाई अस्ति

११ सितम्बर् दिनाङ्के लाईमहोदयेन पत्रकारैः उक्तं यत् १० सितम्बरदिनाङ्के सायंकाले वकिलसंस्था पुलिसैः मुद्रिता, प्रकरणस्य अन्वेषणं च प्रचलति इति पुलिसैः प्रकरणस्य विशिष्टपरिस्थितिः न सूचिता। सम्प्रति अस्य फर्मस्य वकिलाः गृहात् एव कार्यं कुर्वन्ति “यदा प्रकरणस्य अन्वेषणं सम्पन्नं भविष्यति तदा वकिलसंस्थायाः क्रमः सामान्यः भविष्यति।”

अत्र अफवाः सन्ति यत् वकिलसंस्था "ऋणनिपटने" भागं गृहीतवती इति कारणेन निरुद्धा अभवत् यत् असफलम् अभवत्, पक्षाः च धनवापसीं याचितवन्तः परन्तु तत् कर्तुं असफलाः अभवन्

अस्मिन् विषये लाईमहोदयः अवदत् यत् - "अहं प्रकरणस्य विवरणं न जानामि। पुलिसैः मां न कथितम्। अधुना वयं सक्षमैः अधिकारिभिः सह स्थितिं अवगन्तुं कार्यं कुर्मः, अवगमनानन्तरं समीचीनाः सूचनाः च प्रदास्यामः।

मीडिया अवलोकितवती यत् हुबेई सैन्क्सिङ्ग् लॉ फर्म् एकदा एकं चिह्नं प्रयुक्तवान् यस्य अधः "सैन्क्सिङ्ग् कन्सल्टिङ्ग्" "योमी लॉ" इति शब्दाः लिखिताः आसन् । अस्मिन् वर्षे आरभ्य अनेकस्थानेषु विधिसङ्घैः सार्वजनिकरूपेण दस्तावेजाः जारीकृताः येन विधिसंस्थाः कानूनीपरामर्शसेवाकम्पनीभिः सह कानूनीव्यापारसहकार्यं कर्तुं निषिद्धाः सन्ति।

वस्तुतः १९८६ तमे वर्षे न्यायमन्त्रालयेन "कानूनीसेवासंस्थानां विषये अनेकविषयेषु अन्तरिमप्रावधानाः" निर्मिताः, यस्मिन् उल्लेखः कृतः यत् "कानूनसेवासंस्थाः" द्वौ प्रकारौ स्तः, यथा "वकीलकार्यसंस्थाः" तथा "सशर्तकानूनीसंशोधनं च कानूनी शिक्षण-एककैः स्थापिताः कानूनीपरामर्श-संस्थाः।" पूर्वं "कानूनीपरामर्शदातृकार्यालयः" अथवा "कानूनसंस्था" अस्ति तथा च सर्वासाम् कानूनीसेवानां उत्तरदायी अस्ति, उत्तरं "कानूनीपरामर्शदातृकार्यालयः" अस्ति यत् केवलं कानूनीविषयेषु पृच्छनानां उत्तरं दातुं शक्नोति तथा च वकिलस्य नामप्रयोगस्य अनुमतिः नास्ति .

१९८९ तमे वर्षे जुलैमासे न्यायमन्त्रालयेन उद्योगव्यापारराज्यप्रशासनेन च संयुक्तरूपेण "कानूनीपरामर्शसेवासंस्थानां प्रबन्धनस्य सुदृढीकरणविषये न्यायमन्त्रालयस्य उद्योगव्यापारराज्यप्रशासनस्य च अनेकाः प्रावधानाः" जारीकृताः, येषु स्पष्टीकृतं यत्... कानूनीपरामर्शसेवा एजेन्सीनां स्थापना प्रथमं न्यायिकप्रशासनिकसंस्थानां माध्यमेन गन्तव्यं अनुमोदनानन्तरं औद्योगिकव्यापारिकप्रशासनप्राधिकारिभिः सह पञ्जीकरणार्थम् आवेदनं करणीयम्, स्थापनायाः शर्ताः व्यावसायिकव्याप्तिः च निर्धारितव्या।

२१ शताब्द्याः आरम्भे यथा देशः प्रशासनिक-अनुमोदन-व्यवस्थायां सुधारं कर्तुं प्रशासनिक-शक्तयोः प्रशासनिक-व्यवहारयोः च अधिकं मानकीकरणं आरब्धवान्, तथैव २००४ तमे वर्षे मे-मासे राज्यपरिषद् "प्रशासनिक-अनुमोदन-परियोजनानां रद्दीकरण-समायोजनयोः निर्णयानां तृतीय-समूहः" जारीकृतवती । , "सामाजिककानूनीपरामर्शसेवा" संस्थागतस्थापनसमीक्षा” सहितम्। अस्य अर्थः अस्ति यत् कानूनीपरामर्शदातृकम्पन्योः स्थापना पूर्वानुमोदनस्य अधीनः नास्ति, न्यायिकप्रशासनिकविभागस्य पर्यवेक्षणस्य अधीनः अपि नास्ति

ततः परं कानूनीपरामर्शकम्पनीं स्थापयितुं केवलं समाजाय कानूनीपरामर्शसेवाः प्रदातुं मार्केट् पर्यवेक्षणविभागात् व्यापारानुज्ञापत्रस्य आवेदनं करणीयम्। "कानूनीपरामर्शकम्पनयः" "कानूनीकार्यकेन्द्राणि" इत्यादीनि नामानि विविधानि कानूनीसेवाकम्पनयः अपि क्रमेण प्रकटितानि सन्ति ।

अन्तिमेषु वर्षेषु कानूनीपरामर्शकम्पनीनां "शून्यदहलीजः दुर्बलपरिवेक्षणं च" इति स्थितिः "अल्पमूल्येन यातायातः, अतिप्रतिज्ञाः, दिनचर्यायाः स्तराः च" इत्यादीनां उद्योगस्य अराजकताम् अपि उत्पन्नवती अस्ति

२०१९ तमे वर्षात् राष्ट्रियजनकाङ्ग्रेसस्य प्रतिनिधयः गुआङ्गडोङ्ग, सिचुआन्, हेनान् इत्यादिषु स्थानेषु चीनीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य सदस्याः न्यायिकविभागेभ्यः बाजारपरिवेक्षणविभागेभ्यः च कानूनीपरामर्शकम्पनीनां पर्यवेक्षणं सुदृढं कर्तुं सुझावम् अयच्छन् सुझावः अभिगम-अनुज्ञापत्रस्य स्थापनायां, पर्यवेक्षणस्य सुदृढीकरणे च केन्द्रीभवन्ति ।

२०२४ तमस्य वर्षस्य मे-मासस्य १६ दिनाङ्के न्यायमन्त्रालयेन एकं सूचनां जारीकृत्य घोषितं यत् सः बाजारविनियमनार्थं राज्यप्रशासनेन सह संयुक्तरूपेण कानूनीपरामर्शसेवासंस्थानां विशेषसर्वक्षणं करिष्यति, यत्र उक्तवान् यत् सः कानूनीपरामर्शसेवासंस्थानां कृते प्रासंगिककानूनीनीतीनां अध्ययनं मानकीकरणं च करिष्यति इति गहनसंशोधनस्य आधारेण तथा मतानाम् पूर्णश्रवणस्य आधारेण कानूनीसेवानां कृते उत्तमं वातावरणं निर्मातुं उपायाः।