2024-09-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संवाददाता/यान xingyue
सम्पादक/यांग बाओलू
याङ्ग हाओ स्टेशनस्य टिकटस्य खिडक्यां टिकटं क्रीणाति
टिकटक्रयणं, टैक्सीयानं, निवासस्थानं, शॉपिङ्गं, दिशानिर्देशः अपि च संवादः... आधुनिकसमाजस्य एताः श्रृङ्खलाः प्रायः स्मार्टफोनेषु पूर्वनिर्धारितरूपेण क्रियन्ते। यदा अङ्कीकरणं जीवनस्य सर्वान् पक्षान् आच्छादयति तदा जीवनं पूर्वस्मात् अपेक्षया अधिकं सुविधाजनकं जातम्, "संकेत" "शक्ति" इत्येतयोः उपरि अधिकं निर्भरं जातम् - कः अधिकः रोचकः, १ बारः संकेतः वा ५% शक्तिः वा इति वक्तुं अपि कठिनम् अस्ति त्वं चिन्तया उन्मत्तः भवसि।
परन्तु १९९२ तमे वर्षे जन्म प्राप्य शान्क्सीनगरस्य बालकः याङ्ग हाओ इत्यनेन एषः विचारः प्रस्तावितः यत् अहम् अद्यापि मोबाईल-फोनस्य "अङ्गं" विना विश्वं परिभ्रमितुं शक्नोमि वा?
अतः सः एकं प्रयोगं आरब्धवान् - सर्वाणि डिजिटल-जाल-उपकरणं क्षिप्त्वा देशस्य २४ प्रान्तेषु ६८ काउण्टी-नगराणि च भ्रमन् १३४ दिवसान् व्यतीतवान्
प्रयोगः सफलः अभवत्, तस्य भावनाः अपि गभीराः आसन् : वास्तविकजीवने अन्तर्जालस्य प्रवेशः सुलभः, परन्तु अन्तर्जालतः बहिः गन्तुं अतीव कठिनः
तस्य स्वस्य विवरणं निम्नलिखितम् अस्ति ।
मोबाईल-फोनं विना यात्रां कुर्वन् याङ्ग-हाओ केवलं नक्शेन एव मार्गदर्शनार्थं अवलम्बितुं शक्नोति
"तत्परप्रयोगाः" त्रयः दिवसाः।
“भवतः मोबाईल-फोनं क्षिपतु” इति विचारः प्रथमवारं महामारी-काले आगतः । २०२१ तमस्य वर्षस्य सितम्बरमासे अहं यूके-देशे पीएचडी-अध्ययनार्थं आवेदनं कृतवान् तथापि महामारी-कारणात् २०२१ तः २०२३ पर्यन्तं अधिकांशं समयं गृहे एव ऑनलाइन-कक्षां स्वीकृतवान् दिवसः वास्तविकः जनाः नासीत्।
अन्यः भावः अस्ति यत् अन्तर्जालसूचनाभिः परितः भवितुं चिड़चिडापनम्। प्रतिदिनं मोबाईल-फोनाः कुत्रचित् काः घटनाः अभवन्, बन्दक्षेत्रेषु कीदृशाः समस्याः अभवन्, नेटिजन-जनानाम् नकारात्मक-भावनाः च इति विषये सूचनाः धक्कायिष्यन्ति... सर्वं च ऑनलाइन-रूपेण डिजिटाइज्ड् च कृतम् अस्ति |. अन्तर्जालद्वारा त्यक्ता स्मृतिः यथार्थजगति मम स्मृतेः अपेक्षया लघुतरः इव दृश्यते यत् प्रथमदिने यत् घटितं तत् तृतीयचतुर्थदिने न स्मर्यते।
एषा स्थितिः मां असहजतां जनयति अहं मम दूरभाषे सन्देशप्रोम्प्ट् निष्क्रियं कर्तुम् इच्छामि, परन्तु नवीनतमवार्ताः त्यक्तुं भीतः अस्मि। आशासे यत् मम जीवनं अधिकं वास्तविकं भवितुम् अर्हति, अतः "मम मोबाईल-फोनं क्षिप्य चीन-देशस्य परिभ्रमणं" इति विचारः मया आगतवान् ।
एषः विचारः सम्भवः वा इति परीक्षितुं प्रथमं "प्रारम्भिकप्रयोगः" कृतवान् । २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य २८ दिनाङ्के अहं शाङ्घाई-नगरात् मम मोबाईल-फोनं विना, केवलं मम कॅमेरा-यंत्रं विना प्रस्थितवान्, झेजियाङ्ग-नगरस्य तियान्टाई-पर्वतं प्रति वाहनेन गतः । तियानताई पर्वतस्य गुओकिङ्ग् मन्दिरस्य अनेकानि सुसंरक्षितानि प्राचीनानि भवनानि सन्ति । यात्रायाः पूर्वं मया मम मातापितरौ अवदम् यत् अहं मम मोबाईल-फोनं विना त्रयः दिवसाः यावत् मन्दिरं गमिष्यामि यतोहि अहं बाल्यकालात् एव विदेशे अध्ययनं करोमि स्म, अहं केवलं त्रयः दिवसाः यावत् तत्र गच्छामि स्म। t बहु चिन्ता दर्शयन्ति।
राजमार्गनिरीक्षणस्थाने एव मम प्रथमं कष्टं जातम् । तस्मिन् समये कर्मचारी मम स्वास्थ्यसङ्केतं दर्शयितुं पृष्टवान् अहं अवदम् यत् मम मोबाईल-फोनः नष्टः अस्ति तथापि तत् अन्वेष्टुं पुनः गन्तव्यम् इति। रात्रौ निवासः एव बृहत्तमा समस्या भवति । तियन्ताई पर्वतं प्रति वाहनद्वारा गमनानन्तरं अहं एकदर्जनाधिकानि होटलानि अन्विषम्, परन्तु तेषु कश्चन अपि मां स्वीकुर्वितुं न इच्छति स्म । अहं मूलतः कारमध्ये निवासं कर्तुं चिन्तितवान्, परन्तु तदा एकः लघुः b&b मां गृहीतवान्।गृहस्वामी दयालुः वृद्धा आसीत् अहं तां अवदम् यत् अहं पर्यटकः अस्मि, मम मोबाईलफोनः नष्टः।
मम कारमध्ये जीपीएस-इत्येतत् स्थापितं नासीत्, अतः तियानटाई-पर्वते आगत्य अहं वाहनचालनं त्यक्त्वा तस्य स्थाने सवारीं कृतवान् । अहं मार्गस्य पार्श्वे गच्छामि यदि अहं २० काराः ध्वजं पातयामि तर्हि प्रायः त्रीणि वा चत्वारि वा स्थगितानि भविष्यन्ति अहं कारस्वामिने व्याख्यास्यामि यत् मम समीपे मोबाईलफोनः नास्ति, परन्तु अहं कुत्रचित् गन्तुम् इच्छामि। त्रयः चत्वारि वा स्थगितानि काराः सर्वदा कारं वहितुं शक्नोति।
एतानि गतत्रयदिनानि मया मम दूरभाषः सर्वथा न त्यक्तः। यद्यपि अहं बहु कष्टं प्राप्नोमि तथापि प्रतिदिनं वास्तविकजनैः सह व्यवहारं कुर्वन् आसीत् इति कारणेन अहं सहजः अभवम् ।
अहं सुरक्षितरूपेण शाङ्घाईनगरं प्रत्यागत्य सायं ९ वादनम् आसीत् यदा एव अहं मम दूरभाषं चालूकृतवान् तदा एव मम मातुः कृते आसीत् सा अनुमानितवती यत् अहम् अद्य रात्रौ गृहे भविष्यामि इति रात्रिभोजनानन्तरं आह्वानं कुर्वन्। अहं अवगच्छामि यत् सा अद्यापि चिन्तिता अस्ति।
एषा त्रिदिवसीयः "तयारपरीक्षा" मम मनसि विश्वासं जनयति स्म यत् मम मोबाईल-फोनस्य "अङ्गः" अपसारितः अपि अहं अद्यापि जगति जीवितुं शक्नोमि इति। अतः अहं "मोबाइलफोनं विना चीनदेशस्य परिभ्रमणं" इति योजनां कार्यान्वितुं निश्चितवान्।
याङ्ग हाओ मार्गे स्वजनानाम् आचार्याणां च कृते लिखितानि पत्राणि
भवतः दूरभाषं विना यात्रां कुर्वन्तु
अग्रिमषड्मासान् यावत् अहं मम मातापितृणां सखीणां च कृते वैचारिककार्यं कृतवान्, मम सखीयाः च सद्वृत्तिः आसीत् । मम मातापितरौ यत् अधिकं चिन्तितवन्तौ तत् आसीत् यत् मोबाईल-फोनं विना मम किमपि घटितं चेत् अहं साहाय्यार्थं आह्वानं कर्तुं न शक्नोमि, अथवा ते तस्य विषये अपि न ज्ञास्यन्ति इति
मम पिता अवदत् यत् वयम् अधुना इलेक्ट्रॉनिकयुगे स्मः, तथा च मोबाईल-फोनं विना भ्रमणं कठिनम् अस्ति वस्तुतः अहं मम मातापितरौ अन्त्यपर्यन्तं पूर्णतया न प्रत्ययितवान्, परन्तु ते जानन्ति स्म यत् अहं परिवर्तनं न करिष्यामि इति मम निर्णयः। ते केवलं सम्झौतां कर्तुं शक्नुवन्ति।
अस्याः यात्रायाः कृते अहं पूर्वमेव ४० लीटरस्य पृष्ठपुटं, कतिपयानि वस्त्राणि, चप्पलानि, प्रसाधनसामग्री, द्वौ लघुकॅमेरा, द्वौ खण्डौ, द्वौ ब्रशौ, तण्डुलपत्रस्य अनेकाः राशौ, मसिस्य एकं पुटं, त्रीणि पुस्तकानि, तथा एकः a नोटबुकः, एकः पेनः, आईडी तथा बैंककार्ड्, तथा च नगदस्य राशौ।
२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य २७ दिनाङ्के अहं मम मातापितृभिः सह प्रातःभोजनं कृतवान्, ततः मम मोबाईल-फोनं सङ्गणकं च अध्ययनकक्षे स्थापयित्वा आधिकारिकतया यात्रां आरब्धवान् । मम मातापितरौ मां स्टेशनस्य टिकटभवनं प्रति प्रेषयन्ति स्म, मम माता च मां विरामं कर्तुं सुरक्षापरीक्षायां गन्तुम् इच्छति स्म, अहं तां शीघ्रं गन्तुं अवदम्। यदा अहं रेलयाने आरुह्य अहं किमपि चिन्तितः नासीत् अपितु "अन्ततः एषा महान् यात्रा आरब्धा" इति अहं उत्साहितः अभवम्।
मम योजना अस्ति यत् ताइयुआन्, शान्क्सीतः दक्षिणं यावत् गन्तुं, लिन्फेन्-नगरं च प्रथमं विरामस्थानं वर्तते । सायंकालः एव आसीत् यदा अहं लिन्फेन्-नगरम् आगतः तदा मया वीथिपार्श्वे एकं विशालं श्रृङ्खला-होटेल् प्राप्तम् अहं मम परिचयपत्रं नगदं च अग्रे डेस्कं प्रति दर्शितवान्, परन्तु अग्रे डेस्क-कर्मचारिणः दीर्घकालं यावत् उन्मत्तः कार्यं कृतवन्तः, परन्तु तदपि पूर्णं कर्तुं न शक्तवन्तः the reservation on the computer इदं प्रतीयते स्म यत् ते मम करियर-मध्ये एतादृशी स्थितिः कदापि न सम्मुखीभूता - नगदं गृहीत्वा अन्तः गत्वा होटेले स्थातुं।
ततः दक्षिणदिशि गच्छन् युन्चेङ्गः अस्ति अहं प्रत्यक्षतया लिन्फेन्-स्थानकस्य खिडकीं प्रति गतः रेलयानस्य टिकटं क्रेतुं टिकटस्य खिडकी अत्यन्तं जनसङ्ख्या आसीत्, परन्तु खिडक्यां टिकटं क्रीणन्तः जनाः प्रायः सर्वे वृद्धाः आसन्, अथवा सर्पचर्मपुटं कर्षन्तः प्रवासी श्रमिकाः आसन्, तथा च यदा कदा young people.अधिकांशजनानां परिचयपत्राणि नष्टानि अथवा टिकटं प्रतिदातुं अस्थायी खिडक्यां गतवन्तः।
अहं गमनात् पूर्वं मम मातापितरौ प्रतिज्ञातवान् यत् अहं यत्र यत्र गच्छामि तत्र तत्र पञ्जीकृतानि पत्राणि प्रेषयिष्यामि इति एतत् एव मम कृते तेषां सम्पर्कं स्थापयितुं पत्राणि शारीरिकं भावं दातुं शक्नुवन्ति तथा च ते मम लेखनेन अवशिष्टं वास्तविकं चिह्नं द्रष्टुं शक्नुवन्ति .पत्राणि मम अनुमतिं दत्तवन्तः प्राप्तेः प्रक्रिया दीर्घा भवति, मातापितरः च अधिकानि पत्राणि प्राप्तुं प्रतीक्षन्ते।
तथापि अहं प्रत्येकं नगरं पत्राणि प्रेषयितुं न शक्तवान्, लिन्फेन्-नगरे अहं दिशां याचयितुम् अतिशयेन लज्जितः अभवम्, चीन-पोस्ट्-पत्रं च न प्राप्नोमि । प्रथमं पत्रं युन्चेङ्ग-नगरम् आगत्य मया सम्पूर्णयात्रायाः कालखण्डे कुलम् २० पत्राणि प्रेषितानि, परन्तु तेषां कृते केवलं एकदर्जनं पत्रं प्राप्तम् ।
अहम् अस्मिन् समये बहिः गच्छन् बहु पुस्तकानि आनयम्, अतः प्रथमे मम दूरभाषः न त्यक्तवान् यदा प्रस्थानस्य ९ दिने एव मम ज्वरः अभवत्, couldn 't sleep all night, and was sweating. प्रथमवारं मम मोबाईल-फोनम् अतीव स्मरामि, मेइतुआन्-इत्यत्र औषधक्रयणं च स्मरामि ।
अन्ते अहं होटेलस्य अग्रभागं आहूय मम स्थितिं व्याख्यातवान् यत् अग्रभागे स्थितः व्यक्तिः मम कृते औषधं क्रीत्वा द्वारे वितरितवान्। औषधं सेवित्वा अहं शयनं कृत्वा शय्यायाः पार्श्वे स्थितं दूरभाषं पश्यन् आसीत् सः दूरभाषः न केवलं आन्तरिकं आह्वानं कर्तुं शक्नोति स्म, अपितु बहिः गन्तुं शक्नोति स्म। अहं दुर्बलः विषादितः च आसीत्, मम मम्मम्, सखीं च आह्वयितुम् इच्छामि स्म। परन्तु बहुकालं संघर्षं कृत्वा अपि सः युद्धं न कृतवान् । मया अनुभूतं यत् यतः मया एतत् परियोजना कर्तुं निश्चितं तस्मात् मया सम्यक् कर्तव्यम्, अतः अहं एकैकं पत्रं लिखितुं आरब्धवान्, मम मातापितरौ, मम सखीं, मम मित्राणि, मम पितामहपितामहीभ्यः च एकदा मम किञ्चित् बलं जातम्, अहं लिखिष्यामि,। श्रान्तः च शयने विश्रामं करोमि स्म। एवं त्रयः दिवसाः व्यतीताः।
केवलं द्वौ नक्शाः सन्ति ये दिशां मार्गदर्शनं कुर्वन्ति नवनिर्मितानि उच्चगतिरेलमार्गाः अथवा नवनिर्मिताः रेलमार्गाः, तथैव ग्रामनगरबसयानानि च मानचित्रे न दर्शितानि सन्ति । मम एतौ चित्रद्वयं आवश्यकं यत् मां ताइयुआन्-नगरात् फुजियान्-नगरं, ततः पश्चिमदिशि सिन्जियाङ्ग-नगरं, ततः ईशानदिशि, अन्ते च ईशान्यतः पुनः ताइयुआन्-नगरं प्रति नेतुम्।
नक्शेन बहु भ्रामकसूचनाः प्राप्ताः। प्रथमवारं गुआङ्गडोङ्ग-नगरस्य मेइझोउ-नगरे आसीत् एतौ नगरौ परस्परं पार्श्वे एव सन्ति, परन्तु यदा अहं पृच्छितुं स्टेशनं गतः तदा कण्डक्टरः एवम् अवदत् there was no train from meizhou to ganzhou for a long time , मया गन्झौ-नगरं प्रति रेलयानं ग्रहीतुं शक्यते तस्मात् पूर्वं पुनः चाओझौ-नगरं गन्तव्यम् ।
अतः अहं प्रायः दिशां पृच्छन् यात्रां निरन्तरं करोमि। अहं प्रायः वदामि: "क्षम्यतां, मम मोबाईल-फोनः नास्ति। अहं कथं... इतः गच्छामि?" यत् अहं जानीतेव संभाषणं प्रहारं कर्तुं प्रयतमानोऽस्मि, केचन जनाः वदन्ति यत् एतत् अतीव विचित्रम् अस्ति, प्रथमवारं मया श्रुतं यत् ये जनाः मोबाईल-फोनस्य उपयोगं न कुर्वन्ति, अस्मिन् युगे च अद्यापि जनाः सन्ति ये मोबाईल-फोनस्य उपयोगं न कुर्वन्ति, केचन जनाः शङ्कयन्ति यत् अहं स्टन्ट्-रूपेण लाइव-प्रसारणं करोमि; परन्तु मया व्याख्यातस्य अनन्तरम् अपि बहवः जनाः मम मार्गं अन्वेष्टुं साहाय्यं कर्तुं स्वस्य मोबाईल-फोनानि बहिः कृतवन्तः ।
बहवः स्थानानि नगदं न स्वीकुर्वन्ति यदा अहं नगदं वस्तूनि क्रीणामि तदा ते कदाचित् धनं परिवर्तयितुं न शक्नुवन्ति। मेइझोउ-नगरे अहं दीर्घदूर-बस-यानं आरुह्य, तस्मिन् समये मम कोऽपि परिवर्तनः नासीत्, न्यूनतमं मूल्यं च २० युआन्-रूप्यकाणि आसीत् कालः। कारमध्ये एकः मातुलः आसीत् यः सम्भवतः इतः परं सहितुं न शक्नोति स्म, अतः सा मम कृते अलिपे स्वाइप् कृत्वा ९ युआन् दत्तवती।
अङ्कीयजालद्वारा यत् किमपि समाधानं करोमि स्म तत् सर्वं अफलाइनरूपेण स्थानान्तरितम् आसीत्, यात्रायाः समये मया बहवः दयालुजनाः मिलिताः। यथा, एकदा रुइचेङ्ग-नगरे अहं "योङ्गले-महलम्" इति स्थानं गत्वा भित्तिचित्रं द्रष्टुम् इच्छामि स्म, तत् स्थानं उपनगरे आसीत्, नक्शेन च एकैकशः चिह्नितं नासीत् यात्रिकाणां मध्ये उच्चविद्यालयस्य छात्रः अवदत् यत् अहं भवन्तं तत्र प्रेषयिष्यामि। सः वस्तुतः आहूय स्वपितरं वाहनद्वारा गत्वा मां तत्र नेतुम् आह।
अपरिचितजनाः मम बहु साहाय्यं कृतवन्तः अहं बहुधा अपरिचितानाम् दयालुतायाः कारणात् एतत् परियोजनां सम्पन्नं कर्तुं समर्थः अभवम्। अहं मन्ये जनाः सर्वदा मन्यन्ते यत् बहिः बहवः दुष्टाः जनाः सन्ति, अन्तर्जालः च किञ्चित् दुर्भावं प्रवर्धयति वा प्रसारयति, येन जनानां चिन्ता भवति यदा भवन्तः वास्तवतः जगतः सम्पर्कं कुर्वन्ति तदा भवन्तः पश्यन्ति यत् जनाः बहुसंख्यकाः दयालुः सन्ति।
वृद्धः मेहतरः याङ्ग हाओ मार्गे एव मिलितवान्
वास्तविक सामाजिक स्पर्श
सम्पूर्णयात्रायाः कालखण्डे अहं चलन् आसीत् इति कारणतः केवलं मम पितुः पत्रं प्राप्तवान् सः तत् a4 कागदस्य चतुर्पृष्ठेषु कलमेन हस्तलिखितं लिखितवान् सामग्रीः तस्य मातुः च दैनन्दिनजीवनात् अधिकं किमपि नासीत् word मया बहुवारं पठित्वा इङ्ग्लैण्ड्देशम् आनयत्। मया मम मातापितृभ्यः प्रेषितानि दशकानि वा पत्राणि अपि तेषां कृते सुसंरक्षितानि आसन् । अस्याः यात्रायाः अनन्तरं मम मातापितृभिः सह मम सम्बन्धः अधिकः जातः इति अहं अनुभवामि ते इदानीं प्रतिदिनं तेषां सम्पर्कस्य आवश्यकता नास्ति, ते अपि मन्यन्ते यत् अहं सुरक्षितः अस्मि ।
इयं यात्रा यथा मया कल्पिता तथा एकाकी नासीत् अपि तु मया मम मोबाईल-फोनम् न आनयत्, अन्यत् किमपि मनोरञ्जनं च नासीत्, अतः अस्मिन् यात्रायां मम साहसिकं कार्यम् आसीत् तेषां भिन्नाः परिचयाः सन्ति, यथा यात्रामित्राः, विद्वांसः, लघुव्यापारव्यापारिणः, विशेषः वृद्धः च ।
मङ्ग्यानगरस्य एकस्याः मस्जिदस्य समीपे एकस्मिन् स्क्रैप-संग्रहणस्थानके सः वृद्धः मिलितवान् सः १९६०-१९७० तमे दशके दुर्भिक्षात् पलायितवान्, मङ्ग्या-नगरात् पश्चिमदिशि दूरं लोप-नूर्-नगरं गतः .सः मङ्ग्यायां स्थगित्वा चीर-उद्धृत्य जीवनं यापयति स्म सः अपि कचराकुण्डे एकं बालकं उद्धृतवान्, अयं बालकः तस्य बालकः अभवत् । इदानीं बालकः २० वर्षीयः अस्ति, सः स्वेन सह चीराणि उद्धृत्य यद्यपि सः मङ्ग्यायां वर्धितः तथापि सः हेनन् बोलीं वदति ।
अहं तस्य सह सम्यक् मिलित्वा अपराह्णात् अन्धकारपर्यन्तं गपशपं कृतवान् सः मां स्वेन सह रात्रिभोजार्थं गृहं गन्तुं पृष्टवान्, सायंकाले च स्वेन सह पेयं पिबितुं मां आमन्त्रितवान्। अहं तस्य गृहं गतः, यत् वस्तुतः अवशेषैः निर्मितं शाला आसीत्, मम प्रथमः विचारः आसीत् यत्, अत्र भोजनं अस्वच्छं भविष्यति वा? किञ्चित् शारीरिकप्रतिरोधः आसीत्, परन्तु अहं शीघ्रमेव मम आडम्बरं अवगत्य तस्मात् लज्जितः अभवम् ।
यात्रायां मया मम मोबाईल-फोन-सङ्ख्या लिखिता, येषां सह मम गहन-सञ्चारः आसीत्, कचरान् उद्धृत्य वृद्धाः जनाः, भूगोलविदां यावत्, अहं मम दूरभाषं चालू कृत्वा अवाप्तवान् यत् २० तः अधिकाः जनाः तान् योजितवन्तः इति wechat इत्यत्र अहं डालियाङ्गपर्वते यी जातीयसमूहस्य एकं युवकं मिलितवान् सः प्रायः मम कृते तेषां जातीयसमूहस्य जीवनस्य छायाचित्रं प्रेषयति स्म, यथा तेषां गृहनगरे मशालमहोत्सवः, अथवा विशेषव्यञ्जनानि of their yi ethnic group सः चित्राणि गृहीत्वा मम कृते प्रेषयति स्म, अहं च तस्मै इङ्ग्लैण्डदेशस्य जीवनस्य केचन छायाचित्राणि प्रेषयति स्म।
एते १३४ दिवसाः मम अतीतेषु अन्येभ्यः १३४ दिवसेभ्यः अपेक्षया बहु दीर्घाः दृश्यन्ते, कालस्य, स्थानस्य च दृष्ट्या । अहं प्रायः यात्रायाः समये रेलयानं गृहीत्वा अस्थायीरूपेण टिकटं क्रेतुं टिकटजालकं गच्छामि अहं प्रायः समीपस्थप्रस्थानसमयेन सह उच्चगतिरेलटिकटं क्रेतुं न शक्नोमि अधिकांशं टिकटं स्थानीयरेलयानानां कृते भवति। लिन्फेन् तः युन्चेङ्ग् यावत् ५ घण्टाभ्यः अधिकं समयः भवति केवलं तस्मिन् कारमध्ये उपविश्य, मम दूरभाषं पश्यन् व्यतीतः सर्वं समयं खिडक्याः बहिः पश्यन्, काननानि तृणानि, तृणानि च नद्यः परिणमन्ति इति पश्यन् पृथिवी इव अनुभूतम् बृहत्तरः जातः आसीत् । समयः अपि अतीव दीर्घः अभवत् मार्गे अहं ४० पुस्तकानि न्यूनानि न पठितवान् तथा च देशस्य २४ प्रान्तेषु ६८ काउण्टीः नगराणि च गतवान्।
यात्रायां केचन स्थानानि आसन् ये मया पूर्वं यात्रायां गतानि आसन्, परन्तु भवनानि, वीथीः, नगरदृश्यानि च तदा दृष्टात् सर्वथा भिन्नानि आसन् मम अधिकांशः सहपाठिनः मम सदृशाः अन्तर्राष्ट्रीयछात्राः सन्ति, ते प्रत्येकं पुनरागमने निःश्वसन्ति, "अरे, एतत् स्थानं किमर्थम् अस्ति? अस्मिन् मार्गे किमर्थं मार्गः अस्ति? सः पुरातनः परिसरः कार्यालयभवनेषु परिणतः अस्ति। एतादृशेन सामग्री-अन्तर्निर्मित-विकासेन अस्माकं जीवनस्य गुणवत्तायां सुधारः अभवत्, परन्तु अन्तर्जालस्य अङ्कीकरणम् एतावत् शीघ्रं विकसितं भवति यत् कदाचित् किञ्चित् भयम् अनुभवति यत् एतेन जनाः सूचनां प्राप्तुं शक्नुवन्ति इति वेगः वर्धितः, परन्तु एतेन निर्मितः | people autistic." तथा च जडता, डिजिटल भंवरमध्ये पतन्।
अहं स्मरामि यत् चेन् डान्किङ्ग् इत्यनेन सह साक्षात्कारं पश्यन् एकः उक्तिः अस्ति यस्याः सह अहं बहु सहमतः अस्मि, अर्थात् वर्तमानयुगे स्ट्रीमिंग् मीडिया अतीव शीघ्रं व्यक्तिः स्वस्य सम्पूर्णं जीवनं जीवितुं शक्नोति तस्य सर्वं जीवनं क्षणमात्रेण परिवर्तितम् अस्ति ।
अर्धजाल जीवन
मम मातापितरौ वस्तुतः एतां योजनां हास्यास्पदं मन्यन्ते ते मम विरोधं कुर्वन्ति स्म, यत् जनाः स्वस्य मोबाईल-फोनं विना विचित्रस्थाने निवसितुं असम्भवम् इति। अहं प्रतिपृष्टवान्, भवतः प्रारम्भिकवर्षेषु अपि मोबाईलफोनाः न आसन् वा? ते इदानीं भिन्नाः इति अवदन् आधुनिक-अङ्कीयजीवने अनुकूलतां प्राप्तुं मां पृष्टवन्तः च।
मम पिता अस्माकं स्थानीयसांस्कृतिकावशेषसंस्थायां पुरातत्त्वशास्त्रस्य अध्ययनं कुर्वन् विद्वान् अस्ति। मम पितुः विषये यत् अधिकं प्रभावितं कृतवान् तत् आसीत् यत् सः शयनागमनात् पूर्वं शयने एव पठति स्म, यावत् पुस्तकं तस्य मुखं "थप्पड़" इत्यनेन न प्रहारयति स्म, ततः सः निद्रां गतः, मम च माता पुस्तकं दूरं गृह्णाति स्म .
अस्मिन् विषये मया सह तस्य विवादः आसीत् सः अवदत् यत् सः केवलं इतिहास-संस्कृत्या-सम्बद्धाः लघु-वीडियाः एव पश्यन्ति स्म, ये सर्वे तस्य व्यावसायिकक्षेत्रे एव आसन् । अहं तस्य खण्डनं कृतवान् यदि भवान् यथार्थतया इतिहासं संस्कृतिं च अवगन्तुं इच्छति तर्हि पुस्तकस्य पठनं १०० लघु-वीडियो-दर्शनात् सर्वथा भिन्नम् अस्ति। सः मन्यते यत् लघु-वीडियाः केचन अधिक-आवश्यक-वस्तूनि निष्कासयितुं शक्नुवन्ति, भवान् च शीघ्रमेव बहु सूचनां ज्ञातुं शक्नोति । यथा, अहं भवद्भ्यः एकस्मिन् निमेषे रेशममार्गं दर्शयितुं शक्नोमि, तथा च प्राचीनस्य लौलान्-नगरस्य विषये ज्ञातुं शक्नोमि संक्षेपेण, तस्य लघु-वीडियो-प्रति तस्य उन्मत्त-प्रेमस्य विषये अद्यापि तस्य मम भिन्नाः मताः सन्ति।
मया चिन्तितम् आसीत् यत् मम मातापितरौ बहुवारं मोबाईल-फोनस्य उपयोगं न करिष्यन्ति, परन्तु मोबाईल-फोन-सॉफ्टवेयर-द्वारा अस्माकं पारिवारिकजीवने पूर्णतया आक्रमणं कृतम् अस्ति, अहं मम पितुः टैक्सी-हेलिंग्-सॉफ्टवेयर-इत्यत्र आपत्कालीन-सम्पर्कः अस्मि, यतः प्रत्येकं सः व्यापारिक-यात्रायां गच्छति चेत्, तत्र सन्देशाः चालू भवन्ति | मम दूरभाषः प्रतिदिनं तं स्मारयतु। मम माता पूर्वं ऑनलाइन-शॉपिङ्ग्-विषये विमुखा आसीत्, परन्तु गत-कतिपयेषु वर्षेषु सा पिण्डुओडुओ-इत्यत्र केचन दैनन्दिन-आवश्यकवस्तूनि क्रीणाति स्म, प्रथमं सा प्रायः "छुरी-छूरी-कट्य" इति लिङ्क्-इत्येतत् प्रेषयति स्म, परन्तु ततः मम विरोधस्य अनन्तरं क्रमेण तानि प्रेषयितुं त्यक्तवती .
अहं यस्य ध्यानं सहजतया विचलितं भवति यथा, यदि अहं लिखामि वा चिन्तयामि तर्हि यदि कश्चन संयोगेन सन्देशं प्रेषयति तर्हि सूचनाध्वनिः मम केषाञ्चन भावानाम् अवरोधं करिष्यति यद्यपि अहं क्षणेन उत्तरं न ददामि मम मनसि केचन विचाराः भविष्यन्ति अहं स्मरामि यत् यदि कोऽपि मां सन्देशं प्रेषयति तर्हि मया शीघ्रं उत्तरं दातव्यम्। एतेन मम आत्मनः कृते न्यूनाधिकः समयः भवति, समग्रतया ।
एकस्मिन् दिने मम दूरभाषेण गतसप्ताहस्य स्क्रीनसमयप्रतिवेदनं दर्शितं यत् अहं प्रतिदिनं ६ घण्टाः ५७ निमेषान् यावत् दूरभाषस्य स्क्रीनस्य उपयोगं कृतवान् एतेन अहम् एतेषु ७ घण्टेषु किं कृतवान्। किं ते सर्वे कार्यवार्ताभिः सह व्यवहारं कुर्वन्ति ? किं भवन्तः अद्यापि सार्थकलेखान् पठन्ति ? मम धारणायां अहं प्रतिदिनं केवलं wechat, weibo, instagram, youtube च ब्राउज् करोमि अहं न जानामि यत् दिवसस्य चतुर्थांशः कथं अस्मिन् पटले निगलितः भवति।
अवश्यं यात्रायाः गृहं प्रत्यागत्य अहं शीघ्रमेव अन्तर्जालस्य अनुकूलतां प्राप्य तत्क्षणमेव ऑनलाइन-रूपेण शॉपिङ्ग् कर्तुं आरब्धवान् तथा च मोमेण्ट्स्, फेसबुक् च अवलोकितवान् शाङ्घाई-नगरं प्रति सार्धघण्टायाः यात्रा प्रायः सर्वं होटेल्-चयनार्थं व्यय्यते , अहं च पुनः विकल्पानां गोलस्य मध्ये अटन् अस्मि।
मम भावना अस्ति यत् अन्तर्जालतः बहिः गन्तुं कठिनं, परन्तु तस्मिन् प्रवेशः सुलभः । व्यक्तिगतरूपेण अहं न मन्ये यत् एतत् अवश्यमेव साधु वस्तु अस्ति अहं मध्यविद्यालयेषु विश्वविद्यालयेषु च मम पूर्वशिक्षकैः सह सम्पर्कं करोमि - किं भवन्तः १९९०, २०००, २०१० तमस्य दशकस्य अनुभवं कृतवन्तः? भिन्न-भिन्न-पीढीभ्यः, भिन्न-भिन्न-पीढीनां छात्राणां मध्ये महत्त्वपूर्णाः भेदाः के सन्ति इति भवन्तः मन्यन्ते? तेषां उत्तरं यत् २०००, २०१० तमवर्षेभ्यः परं जन्म प्राप्यमाणानां छात्राणां विश्वस्य विषये संकीर्णं जिज्ञासा भविष्यति यथा, ते कक्षायां न्यूनानि प्रश्नानि पृच्छन्ति। एतेषां घटनानां बहवः कारणानि सन्ति, परन्तु अहं मन्ये यत् सर्वदा सर्वत्र विद्यमानेन अङ्कीयजालेन सह सम्बद्धम् अस्ति।
यूके-देशं प्रत्यागत्य अहं गृहे एव वाईफाई-मोबाइल-जाल-सङ्कुलं स्थगितवान्, प्रतिदिनं विद्यालयम् आगत्य अहं सन्देशान् संसाधितुं ऑनलाइन-गतवान्, यत्र मम मातापितृभिः प्रेषिताः wechat-सन्देशाः अपि आसन् यदा अहं विद्यालयं त्यक्त्वा गृहं प्रत्यागच्छम्। केवलं पुस्तकपठने, चलचित्रदर्शने, मम सखी सह जीवने च ध्यानं दत्तव्यम्। यदा कदा मम मातापितरौ मम सखीं आह्वयन्ति स्म यदि किमपि तात्कालिकं भवति स्म। पूर्वजीवनस्य तुलने अहं अधिकं ऊर्जावानः, अधिकं एकाग्रः, कार्ये कुशलः, मम परितः जनान् अधिकं प्रेम्णा च अस्मि । अहम् अस्य अर्ध-अनलाइन-जीवनस्य अभ्यस्तः भवितुम् आरब्धवान्, भविष्ये च एतां स्थितिं निर्वाहयिष्यामि इति मन्ये ।
अहं सहमतः यत् मोबाईल-फोनः, डिजिटल-जीवनं च अनिवार्यप्रवृत्तिः अस्ति यद्यपि अहं तया फसितुं न इच्छामि तथापि अहं तत् परिहरितुं न शक्नोमि । विगतदिनेषु मम नूतनं पुस्तकं "shutdown" प्रकाशितुं प्रवृत्तम् अस्ति अहं चीनदेशं प्रत्यागतवान् यत् अहं प्रातःकाले उत्थाय मम मोबाईल-फोनं विना न शक्नोमि अद्य अहं कुत्र गन्तुम् इच्छामि इति पश्यन्, नेविगेट् कर्तुं, ततः अधः गत्वा सवारीं कर्तुं कोडं स्वाइप् कर्तुं, मेनू पठितुं qr कोडं स्कैन कर्तुं कॉफी-दुकाने गत्वा, qr कोडं स्वाइप् कर्तुं च pay... एषा प्रक्रिया अतीव द्रुतगतिः सुलभा च अस्ति। अहम् अपि एतस्याः प्रक्रियायाः प्रतिरोधं न करोमि। अहं अन्तर्जाल-मोबाईल-फोन-इत्यनेन आधुनिकजीवनं स्वीकुर्वन् अस्मि, यतोहि एषः आधुनिकजीवनस्य नियमः अस्ति, परन्तु नियमैः अपवाहितस्य स्थाने वयं शान्ताः भूत्वा अस्य नियमस्य अन्तः चिन्तनीयाः इति मन्ये |.