समाचारं

युन्नान्-नगरस्य एकः उप-काउण्टी-दण्डाधिकारी विवाहेतर-प्रकरणस्य विषये सूचनां प्राप्य स्वपदात् निष्कासितः ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिजोङ्ग-मण्डलस्य जनकाङ्ग्रेसस्य स्थायीसमितिः नियुक्ति-निष्कासन-सूचौ निर्णयं करोति

(शिजोङ्ग काउण्टी इत्यस्य १८ तमे जनकाङ्ग्रेसस्य स्थायीसमितेः २४ तमे सत्रे ९ सितम्बर् २०२४ दिनाङ्के स्वीकृतम्)

काउण्टी जनसर्वकारस्य काउण्टी मजिस्ट्रेट् क्यू दाओकाई इत्यस्य अनुरोधानुसारं : १.

1. माफीं कर्तुं निर्णयं कुरुत

शिजोङ्ग-मण्डलस्य जनसर्वकारस्य उप-काउण्टी-दण्डाधिकारीरूपेण सु एर्फेइ इत्यस्य स्थितिः ।

2. नियुक्तिविषये निर्णयं कुर्वन्तु

शेन् शेन्कोङ्ग् शिजोङ्ग् काउण्टी जनसर्वकारस्य उपकाउण्टी मजिस्ट्रेट् अस्ति ।

पूर्वं निवेदितम्

युन्नान शिजोङ्गस्य उपकाउण्टी मजिस्ट्रेटस्य अन्वेषणस्य प्रगतिः का अस्ति यस्य विवाहातिरिक्तसम्बन्धः इति सूचना प्राप्ता? स्थानीय प्रतिक्रिया

युन्नान-प्रान्तस्य कुजिंग-नगरस्य शिजोङ्ग-मण्डलस्य जनसर्वकारस्य उपप्रमुखस्य सु मौफेइ-इत्यस्य विवाहेतर-सम्बन्धः इति सूचना अभवत्, स्थानीय-अनुसन्धानस्य सत्यापनस्य च कृते एकमासः अभवत्, अन्वेषणस्य परिणामः अपि न अभवत् तथापि जनसामान्यं प्रति घोषितम्।

"अस्माकं काश्चन आन्तरिकप्रक्रियाः सन्ति, येषां अनुसरणं करणीयम्।" अनुशासननिरीक्षणआयोगस्य आधिकारिकं खाता तथा आधिकारिकजालस्थलं अस्थायीरूपेण असुविधाजनकं भवति।

पेपर-पत्रे पूर्वं ज्ञापितं यत् जून-मासस्य २४ दिनाङ्के एका महिला प्रासंगिक-माध्यमेन शिजोङ्ग-मण्डलस्य उप-दण्डाधिकारी सु मौफेइ-इत्यस्याः सह विवाहातिरिक्त-सम्बन्धः अस्ति, गर्भधारणानन्तरं गर्भपातः कृतः इति च निवेदितवती सा मीडिया-सञ्चारमाध्यमेभ्यः वार्ताम् अङ्गीकृत्य सु मौफेई २४ तमे दिनाङ्के तया सह वार्तालापं कृत्वा द्वयोः क्लियरिंग्-मध्ये १५०,००० युआन्-रूप्यकाणि दातुं स्वस्य इच्छां प्रकटितवान् मीडियाद्वारा निवेदितस्य अनन्तरं व्यापकं ध्यानं, उष्णचर्चा च उत्पन्नवती ।

तस्याः रात्रौ यदा सु मौफेइ इत्यस्य साक्षात्कारः द पेपर इत्यनेन कृतः तदा सः तस्य प्रतिवेदनस्य पूर्णतया अङ्गीकारं कृत्वा अवदत् यत् गपशप-अभिलेखाः, वीचैट्-अभिलेखाः च नकली भवितुम् अर्हन्ति इति । परदिने कुजिङ्ग्-नगरेण अस्य घटनायाः महत्त्वं दत्तम् इति ज्ञापितं, शीघ्रमेव अन्वेषणस्य सत्यापनस्य च आयोजनं कृतम् । सु मौफेइ निरीक्षणार्थं निलम्बितः अस्ति, अनुशासननिरीक्षणनिरीक्षणआयोगेन च अन्वेषणे हस्तक्षेपः कृतः।

अस्य विषयस्य अन्वेषणस्य प्रगतेः प्रतिक्रियारूपेण द पेपरः ३० जुलै दिनाङ्कस्य अपराह्णे कुजिंग-नगरपालिका-समित्याः संगठनविभागं फ़ोनं कृत्वा तस्य विषये ज्ञातुं आह्वानस्य उत्तरं दत्तवन्तः कर्मचारीः अवदन् यत् विभागः परं न अवगच्छति इति प्रक्रियाः, तथा च विशिष्टस्थितेः विषये अनुशासननिरीक्षणपर्यवेक्षणनगरीयआयोगेन सह परामर्शस्य आवश्यकता वर्तते।

पत्रे कुजिंग् नगरपालिकासर्वकारसूचनाकार्यालयस्य प्रभारी व्यक्तिं आहूतवान्, परन्तु अन्यपक्षः न संवाददातायाः आह्वानस्य उत्तरं दत्तवान्, न च साक्षात्कारपाठसन्देशस्य प्रतिक्रियां दत्तवान्

पत्रे उल्लेखितम् यत् ३१ जुलै दिनाङ्के शिजोङ्ग-मण्डलस्य जनसर्वकारस्य आधिकारिकजालस्थले "सरकारीनेतृत्वम्" इति स्तम्भे काउण्टी-सर्वकारस्य दलसमूहस्य सदस्यस्य उप-काउण्टी-दण्डाधिकारिणः च सु मौफेइ इत्यस्य सूचना सूचीबद्धा आसीत् पूर्वोक्तसरकारीजालस्थले तस्य नाम अन्वेष्य नवीनतमः गतिशीलसामग्री अस्मिन् वर्षे मेमासस्य १६ दिनाङ्के आसीत्, तस्य सभायां उपस्थितिः शिजोङ्ग-मण्डलस्य मीडिया-केन्द्रस्य प्रतिवेदने उक्तवती आसीत्

३१ जुलै दिनाङ्के अपराह्णे द पेपर इत्यनेन सु मौफे इत्यस्य दूरभाषसङ्ख्यायां सम्पर्कः कृतः ततः परः एकवारं उत्तरं दत्तवान् ततः पुनः किमपि न अवदत् ।

पत्रे शिजोङ्ग काउण्टी पार्टी समितिसचिवं ली झीवेइ इत्यनेन अन्वेषणस्य प्रगतेः विषये पृष्टः सः अवदत् यत् सः एकस्मिन् सत्रे अस्ति, ततः सः दूरभाषं लम्बितवान्।