समाचारं

जिलिन्-नगरस्य एकस्मात् कारखानात् गैसः लीक् अभवत्, समीपस्थानां छात्राणां शङ्कितायाः आपत्कालस्य कारणेन निष्कासनं कृतम्, स्थानीयप्रतिक्रिया

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् जिलिन् प्रान्तस्य पञ्चीनगरस्य आर्थिकविकासक्षेत्रे एकस्मिन् कम्पनीयां गैसस्य लीकः अभवत्। तस्मिन् भिडियायां भित्तितः धूमस्य बृहत् परिमाणं उदयमानं दृश्यते। तस्मिन् एव दिने अपराह्णे अन्यः स्थानीयः नेटिजनः एकं भिडियो स्थापितवान् यत् एतस्य घटनायाः अनन्तरं सम्बद्धस्य कारखानस्य समीपे पञ्च नम्बर ५ मध्यविद्यालयेन छात्राणां निष्कासनस्य तत्काल आयोजनं कृतम्।

अनेके छात्राः नासिकाम् आच्छादयित्वा वीथिकायां गृहं गच्छन्ति इति भिडियायां दृश्यते। भिडियोस्य टिप्पणीक्षेत्रे एकः स्थानीयः नेटिजनः "धूमः अतीव प्रबलः अस्ति, गन्धः च अतीव गलितः अस्ति" इति गपशपस्य अभिलेखं स्थापितवान् ।

चित्र/वीडियो स्क्रीनशॉट चित्र/टिप्पणी क्षेत्र स्क्रीनशॉट

तस्मिन् भिडियायां panshi jiahengbao technology development co., ltd.

चित्र/वीडियो स्क्रीनशॉट्

संवाददाता नक्शे अन्वेषणं कृत्वा ज्ञातवान् यत् विडियोमध्ये गैसस्य लीकस्य स्थानस्य पञ्चममध्यविद्यालयस्य च मध्ये ऋजुरेखायाः दूरी प्रायः १ किलोमीटर् अस्ति। १२ सितम्बर् दिनाङ्के संवाददाता पञ्चीनगरस्य ५ क्रमाङ्कस्य मध्यविद्यालयस्य सम्पर्कं कर्तुं प्रयतितवान्, परन्तु प्रेससमयपर्यन्तं सम्पर्कं कर्तुं न शक्तवान् । संवाददाता panshi jiahengbao technology development co., ltd. इत्यनेन सम्पर्कं कृतवान् परन्तु तस्य कोऽपि लाभः न अभवत्।

१२ सितम्बर् दिनाङ्के इकोनॉमिक व्यू लाइव् इत्यस्य एकः संवाददाता पञ्चीनगरस्य आपत्कालीनप्रबन्धनब्यूरो इत्यनेन सह सम्पर्कं कृतवान् । एकः कर्मचारी अवदत् यत् 11 दिनाङ्के, 1999 तमे वर्षे।एकस्मिन् स्थानीयकम्पनीयां खलु गैसस्य लीकः अस्ति, "इदं ऑनलाइन-अफवा इव गम्भीरं नास्ति, केवलं लीकः एव। वर्तमानकाले स्थानीयतया सर्वं सामान्यम् अस्ति तथा च सर्वे सामान्य-उत्पादने जीवने च सन्ति।" परन्तु यदा संवाददाता अन्यपक्षं पृष्टवान् यत् कस्य कम्पनीयाः गैसस्य लीकः अस्ति तदा परपक्षः प्रासंगिकसूचनाः न प्रकटितवान्। पश्चात् विवरणं ज्ञापयिष्यते इति अपि कर्मचारी अवदत्।

१२ सितम्बर् दिनाङ्के इकोनॉमिक व्यू लाइव् इत्यस्य एकः संवाददाता पञ्चीनगरस्य शिक्षाब्यूरो इत्यनेन सह सम्पर्कं कृतवान्, ततः कर्मचारिणः अवदन् यत् "अद्य छात्राः सामान्यरूपेण विद्यालये गच्छन्ति" इति ।

जिलिन् नगरपालिका पारिस्थितिकपर्यावरणब्यूरो इत्यस्य कार्यालयस्य कर्मचारी आर्थिकदृश्य लाइव् इत्यस्य संवाददात्रे अवदत् यत् ते तस्मिन् अपराह्णे निष्कासनार्थं स्थलं प्रति त्वरितम् आगतवन्तः यथा अन्यपक्षतः पंशी जियाहेङ्गबाओ प्रौद्योगिकी विकासकम्पनी लिमिटेड् इत्यस्मात् गैसः लीकः अभवत् वा इति न जानाति इति उक्तवान्। यदा एकः संवाददाता पृष्टवान् यत् लीक् कृतः वायुः विषाक्तः अस्ति वा इति तदा परपक्षः अवदत् यत् प्रासंगिकस्थितिः अन्वेषणीयः अस्ति।