समाचारं

एकं ऑफ-रोड्-वाहनं वालुकायां दुर्घटनाम् अकुर्वत्, ३० वाराधिकं च आवर्त्य द्वौ जनाः मृतौ ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के एकः नेटिजनः एकं भिडियो स्थापितवान् यत् आन्तरिकमङ्गोलियादेशस्य बदाइन् जरान् मरुभूमिषु आफ्रोड् गच्छन् एकस्य आफ्-रोड्-वाहनस्य दुर्घटना अभवत्, तस्मिन् वाहने स्थितौ द्वौ जनाः मृतौ ९ सितम्बर् दिनाङ्के साक्षात्कारात् संवाददाता ज्ञातवान् यत् कारमध्ये द्वौ जनाः शाओझुआङ्ग्-नगरस्य काओ-मण्डलस्य शाडोङ्ग-प्रान्तस्य आसन् । शाओझुआङ्ग-नगरस्य सर्वकारस्य कर्मचारिभिः पुष्टिः कृता यत् नगरे द्वौ जनाः बदाइन् जरान्-मरुभूमिषु दुर्भाग्येन मृतौ अवश्यं, परन्तु अनुवर्तन-उपचारः अस्पष्टः आसीत्

अन्तर्जालद्वारा प्रकाशितस्य भिडियोस्य अनुसारं "कारकवरं" संलग्नं रेङ्गलर-वाहनस्य दुर्घटना अभवत्, तस्य हुडः, अग्रे वायुकाचः, द्वारस्य काचः च "अन्तर्धानं" जातः इति भासते विकृतः । एकः नेटिजनः यः घटनास्थले आसीत् सः पत्रकारैः अवदत् यत् एषा घटना सितम्बर् ७ दिनाङ्के अभवत् सः ८ सेप्टेम्बर् दिनाङ्के बदाइन् जरान् मरुभूमिम् आगतः।तस्मिन् समये रैङ्गलरः अद्यापि घटनास्थले एव आसीत्, तथा च वाहनम् अतीव "आहतं" दृश्यते स्म तस्य अवगमनानुसारं तस्मिन् दिने याने स्थितौ द्वौ जनाः दुर्भाग्येन मृतौ इति पुष्टिः अभवत् । अयं नेटिजनः इदमपि अवदत् यत् एषः क्षेत्रः बदाइन् जरान् मरुभूमिदृश्यक्षेत्रात् बहिः अस्ति तथा च बाओली दाओगुओ इति उच्यते अयं अन्तर्जालसेलिब्रिटी चेक-इन-बिन्दुः अस्ति तथा च प्रायः आफ्-रोड्-वाहनानि मरुभूमि-अफ-रोडिंग्-क्रीडायै अत्र आगच्छन्ति

संवाददाता अन्वेषणेन ज्ञातं यत् बदाइन् जरान् मरुभूमिस्थे बाओली दाओगुओ, निसाङ्गुओ च ऑफ-रोड्-वृत्ते लोकप्रियाः चेक-इन-स्थानानि सन्ति, तेषु खड्ग-प्रवणता, उच्च-कठिनता, मृदु-वालुका च इति ज्ञायते सामाजिकमाध्यमेषु बहवः आफ्रोड्-वाहनस्वामिनः एतेषु स्थानेषु स्वयमेव चुनौतीं दत्तवन्तः भिडियाः स्थापितवन्तः ।

दुर्घटनायां सम्बद्धाः वाहनानि। (स्रोतः/वीडियो स्क्रीनशॉट्)

९ सेप्टेम्बर् दिनाङ्के प्रातःकाले संवाददाता मृतस्य कारस्वामिनः मित्रेण सह सम्पर्कं कृतवान् सः संवाददातारं अवदत् यत् एषा घटना ७ सेप्टेम्बर् दिनाङ्के अभवत् ।कारस्य स्वामी प्रायः २५ वर्षीयः पुरुषः आसीत्, अपरः मृतः व्यक्तिः कारमध्ये आसीत् कारस्वामिनः मातुलपुत्रः आसीत् । कारस्य स्वामी प्रायः एकः सुन्दरः व्यक्तिः भवति तथा च सः आफ्-रोड्-क्रीडां कर्तुं रोचते, परन्तु सः नूतनः अस्ति तथा च तस्य आफ्-रोड्-अनुभवः अल्पः अस्ति यदा ते बदाइन् जरान् मरुभूमिं गतवन्तः तदा सः काफिलस्य अनुसरणं न कृतवान् । यानं यदृच्छया सानुतः अधः आवर्त्य मृतम् । सम्प्रति मृतानां द्वयोः परिवारजनाः घटनास्थलं प्राप्तवन्तः।