समाचारं

अमेरिकी-सीपीआई-दत्तांशः अपेक्षां अतिक्रमयति, तथा च फेडस्य मुखपत्रं आगामिसप्ताहे २५ आधारबिन्दुव्याजदरे कटौतीं कर्तुं "स्वरं सेट् करोति"

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुधवासरे अमेरिकी-सीपीआई-आँकडानां अपेक्षाः ताडयन् आगामिसप्ताहे फेडस्य व्याजदरे कटौतीयाः विस्तारस्य विषये अनुमानं निश्चिन्ततायाः समीपे अस्ति।

यस्मिन् काले फेडरल् रिजर्व-अधिकारिणः सामूहिकरूपेण मौनम् आसन्, तस्मिन् काले "फेडस्य मुखपत्रम्" इति प्रसिद्धः सुप्रसिद्धः मैक्रो-पत्रकारः निक तिमिरास् बुधवासरे एकं लेखं प्रकाशितवान् यत् महङ्गानि निरन्तरं दुर्बलतां गच्छन्ति इति फेडरल् रिजर्वस्य कृते उत्तमं संकेतम् अस्ति आगामिसप्ताहे आरभ्यताम्।क्रमेण न्यूनीकरोतिव्याजदराणि मार्गं प्रशस्तं कुर्वन्ति, परन्तु आवासमहङ्गानि अप्रत्याशितरूपेण वर्धमानाः अधिकारिणः त्यजन्तिगभीरव्याजदरे कटौतीं प्रवर्धयितुं कठिनम्

(स्रोतः x)

अगस्तमासे संयुक्तराज्ये भाकपा-स्थितेः संक्षेपेण सारांशं दातुं : नाममात्र-सीपीआई-मासिकं ०.२%, वर्षे वर्षे २.५% च वर्धितम्, उभयम् अपि अपेक्षायाः अनुरूपं भवति स्म % मास-मास (वास्तवतः 0.281%) आवासव्ययेन चालितम् ), 0.2% विपण्यसहमतेः अपेक्षया अधिकः मूल-सीपीआई वार्षिकदरः 3.2% आसीत्, अपेक्षायाः अनुरूपम्;

२०२१ तमस्य वर्षस्य फरवरी-मासस्य अनन्तरं न्यूनतम-स्तरं यावत् पतितस्य नाममात्रस्य भाकपा-सङ्घस्य विपरीतम् कोर-भाकपा महत्त्वपूर्णतया मन्दं पतितम् । इत्यस्मिन्‌मूल-सीपीआय-मास-मास-दत्तांशः ५१ मासान् यावत् क्रमशः वर्धितः अस्ति, यत् अमेरिकी-इतिहासस्य अपि नूतनः अभिलेखः अस्ति ।

अत्यन्तं चिन्ताजनकं वस्तु अस्ति यत्२०२३ तमस्य वर्षस्य आरम्भात् प्रथमवारं आवासमहङ्गानि अपि वर्धिता

"स्वरस्य निर्धारणम्" व्याजदरेण २५ आधारबिन्दुभिः कटौती

तिमिलौसः अवदत्, .आवासस्य महङ्गानि सशक्ततया अगस्तमासे कोरमहङ्गानि अपेक्षितापेक्षया अधिकं वृद्धिं कृतवन्तः, येन सम्भाव्यतया आगामिसप्ताहस्य सभायां अधिकारिणां कृते गभीरतरं ५० आधारबिन्दुदरकटनं कर्तुं कठिनं जातम्

अवश्यं निवेशकानां कृते फेड्-संस्थायाः मनः परिवर्तयितुं व्याजदरेषु न कटौतिं च इति विषये बहु चिन्ता न भवति । तिमिलसः अपि अवदत् ।बुधवासरस्य भाकपा-दत्तांशैः अधिकांशस्य केन्द्रीयबैङ्ककानां वृत्तिः न परिवर्तिता यतः ते व्याजदरेषु कटौतीं कर्तुं सज्जाः भवन्ति, एकमात्रं अवशिष्टं असहमतिबिन्दुः अस्ति यत् "केचन अधिकारिणः" बृहत्तरस्य व्याजदरे कटौतीयाः सम्भावनां पूर्णतया न निराकृतवन्तः ।

महङ्गानि आँकडानां अतिरिक्तं निवेशकाः अधुना अमेरिकी-अर्थव्यवस्थायाः स्वास्थ्ये अधिकाधिकं ध्यानं ददति । महङ्गानि यदा शिथिलाः भवन्ति तदा अमेरिकीश्रमविपण्यम् अपि महत्त्वपूर्णतया शीतलं भवितुं आरब्धम् - नूतनानि कार्याणि, वेतनवृद्धिः च मन्दतां प्राप्तवन्तः, बेरोजगारजनानाम् नूतनानि कार्याणि अन्वेष्टुं यः समयः भवति सः अपि दीर्घः अभवत् ई-वाणिज्य-विशालकायः अमेजन-संस्था अपि उपभोक्तारः अधिकानि रियायती-वस्तूनि, न्यून-मूल्येन दैनन्दिन-आवश्यकवस्तूनि च क्रीणन्ति इति ज्ञापितवान् ।

तिमिलसः मन्यते यत्,आगामिसप्ताहस्य फेडरल् रिजर्व-समागमाय व्याजदरे कटौतीयाः विस्तारस्य विषये ध्यानं दातुं अतिरिक्तं अर्थव्यवस्थायाः स्वास्थ्यविषये फेडरल् रिजर्व-अध्यक्षस्य पावेल्-महोदयस्य विचारेषु अपि ध्यानं दातव्यम् |.

अतः...वर्षस्य अवशिष्टयोः सभयोः कृते किं अपेक्षितव्यम्?

यतः आगामिसप्ताहे फेडरल् रिजर्वस्य २५ आधारबिन्दुव्याजदरे कटौती "निश्चितस्य" समीपे अस्ति, निवेशबाजारः अपि अस्मिन् वर्षे अन्तिमद्वयं फेडरल् रिजर्वव्याजदरसमागमं द्रष्टुं प्रतीक्षां कर्तुं आरब्धवान् अस्ति।

अस्मिन् वर्षे अमेरिकीनिर्वाचनेन प्रभावितः फेडरल् रिजर्वस्य fomc इत्यस्य नवम्बरमासस्य निर्णयः नवम्बरमासस्य ७ दिनाङ्कं यावत् स्थगितः अस्ति, यः दुर्लभः "शुक्रवासरे प्रातःकाले निर्णयः" इति क्षणः भविष्यति। वर्षस्य अन्तिमसभा १८ दिसम्बर् दिनाङ्के संकल्पस्य घोषणां करिष्यति।

cme इत्यस्य “fed watch” इत्यस्य नवीनतमपरिवर्तनानां अनुसारं, सितम्बर, 2019 तमे वर्षे 25 आधारबिन्दुव्याजदरे कटौतीयाः पृष्ठभूमितः ।नवम्बरमासे २५ आधारबिन्दुभिः अथवा ५० आधारबिन्दुभिः अधिकव्याजदरे कटौतीनां मध्ये अद्यापि विपण्यं झूलति, सम्भावना च सम्भवतः ४०% तः ५०% पर्यन्तं भवति

(फेडस्य नवम्बरमासस्य व्याजदरे कटौतीयाः अपेक्षाः, स्रोतः: cme)

डिसेम्बरमासस्य सभायाः कृते, या दूरं वर्तते, अपेक्षाः अधिकाः जटिलाः सन्ति।सम्प्रति सर्वाधिकं मुख्यधारायां अपेक्षा अस्ति यत् फेडरल् रिजर्व् अस्मिन् वर्षे कुलम् १०० आधारबिन्दुभिः व्याजदरेषु कटौतीं करिष्यति।, यस्य अर्थः अस्ति यत् आगामिषु त्रयेषु सत्रेषु न्यूनातिन्यूनं एकं 50bp व्याजदरे कटौती भविष्यति। फेडरल् रिजर्वस्य सावधानस्थितेः अपि भिन्नम्, अस्मिन् वर्षे केवलं त्रीणि मामूलीनि २५bp व्याजदरकटनानि भविष्यन्ति इति पूर्वानुमानस्य सम्भावना केवलं १७.२% एव अस्ति

(दिसम्बरमासे फेडरल् रिजर्व-दरेण अपेक्षाः कटौती कृता, स्रोतः : cme)

अस्य विषयस्य विषये फेडरल् रिजर्व् अपि आगामिसप्ताहे स्वस्य नवीनतमं आर्थिकपूर्वसूचनं प्रकाशयिष्यति, तस्मिन् समये च नवीनतमः "बिन्दुप्लॉट्" भविष्यति । अस्मिन् वर्षे जूनमासे वर्षस्य आरम्भे महङ्गानि अप्रत्याशितरूपेण उत्थानस्य कारणात् अर्धाधिकाः अधिकारिणः “वर्षे अधिकतया एकं व्याजदरे कटौती” अपेक्षितवन्तः यथा यथा घटनाः प्रगच्छन्ति स्म तथैव सा अपेक्षा अप्रचलितवती ।