समाचारं

पुटिन् - पाश्चात्यप्रतिबन्धानां प्रतिकाररूपेण रूसदेशः निकेल-टाइटेनियम-आदिवस्तूनाम् निर्यातं प्रतिबन्धयितुं शक्नोति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लूमबर्ग्-पत्रिकायाः ​​अनुसारं १२ सितम्बर् दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अवदत् यत् पाश्चात्य-प्रतिबन्धानां प्रतिकाररूपेण निकेल-टाइटेनियम-यूरेनियम-इत्यादीनां वस्तूनाम् निर्यातं प्रतिबन्धयितुं शक्नोति इति एतत् कदमः विश्वस्य अन्येषु भागेषु कच्चामालस्य आपूर्तिं प्रभावितं कर्तुं शक्नोति।

यूरेनियम, टाइटेनियम, निकेल इत्यादीनां सामरिककच्चामालस्य भण्डारेषु रूसः अग्रणीस्थाने अस्ति इति पुटिन् सर्वकारीयसभायां अवदत् यतः पाश्चात्यप्रतिबन्धैः हीरकादिषु रूसीवस्तूनाम् निर्यातं प्रतिबन्धितं जातम्, "कदाचित् अस्माभिः कर्तव्यम् प्रतिबन्धात्मकानि उपायानि अपि विचारयन्तु” इति ।

"अहं न वदामि यत् श्वः अस्माभिः एतत् कर्तव्यम्, परन्तु विदेशीयविपण्यस्य आपूर्तिविषये केचन प्रतिबन्धाः विचारयितुं शक्नुमः, न केवलं मया उक्तवस्तूनाम्, अपितु अन्येषां केषाञ्चन वस्तूनाम् अपि" इति पुटिन् अवदत्।

२०२२ तमे वर्षे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य अमेरिका-यूरोपीय-सङ्घः च रूस-अर्थव्यवस्थायां अनेकानि प्रतिबन्धानि स्थापितवन्तौ, यत्र केषाञ्चन धातु-खनन-कम्पनीनां प्रतिबन्धाः अपि सन्ति अद्यापि पैलेडियमसहिताः बहवः वस्तूनि महत्त्वपूर्णप्रतिबन्धेषु न आगतानि, पाश्चात्यविपण्येषु निर्यातिताः च सन्ति ।

लण्डन् मेटल एक्सचेंज (lme) इत्यनेन एप्रिलमासे रूसी निकेलस्य एल्युमिनियमस्य च नूतनस्य उत्पादनस्य स्वीकारः प्रतिषिद्धः, परन्तु रूसः स्वस्य अधिकांशं उत्पादनं अन्त्यप्रयोक्तृभ्यः विक्रयति

अमेरिकी-यूरोपीय-कम्पनयः अद्यापि रूसी-आपूर्तिषु बहुधा अवलम्बन्ते इति वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​पूर्वं ज्ञापितम् । अमेरिकादेशे अद्यावधि टाइटेनियममिश्रधातुं लक्ष्यं कृत्वा सीमिताः उपायाः सन्ति, येन रूसस्य प्रमुखस्य टाइटेनियम उत्पादकस्य vsmpo-avisma इत्यस्य निर्यातनियन्त्रणं आरोपितम् अस्ति । प्रतिबन्धाः रूसीकम्पनीं प्रति अमेरिकीनिर्यातस्य निषेधं कुर्वन्ति परन्तु तस्य टाइटेनियमस्य अमेरिकादेशे प्रवेशं कर्तुं शक्नुवन्ति ।